บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
[6] Samanantarapaccayoti cakkhuviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo {6.1} sotaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapacyena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo {6.2} ghānaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena Paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo {6.3} jivhāviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo {6.4} kāyaviññāṇadhātu taṃsampayuttakā ca dhammā manodhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo manodhātu taṃsampayuttakā ca dhammā manoviññāṇadhātuyā taṃsampayuttakānañca dhammānaṃ samanantarapaccayena paccayo {6.5} purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ samanantarapaccayena paccayo purimā purimā kusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo {6.6} purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ samanantarapaccayena paccayo purimā purimā akusalā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo {6.7} purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ abyākatānaṃ dhammānaṃ samanantarapaccayena paccayo purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ kusalānaṃ dhammānaṃ samanantarapaccayena paccayo {6.8} purimā purimā abyākatā dhammā pacchimānaṃ pacchimānaṃ akusalānaṃ dhammānaṃ samanantarapaccayena paccayo Yesaṃ yesaṃ dhammānaṃ samanantarā ye ye dhammā uppajjanti cittacetasikā dhammā te te dhammā tesaṃ tesaṃ dhammānaṃ samanantarapaccayena paccayoti.The Pali Tipitaka in Roman Character Volume 40 page 4-6. https://84000.org/tipitaka/read/roman_read.php?B=40&A=71 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=71 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=6&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=6 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=6 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9438 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9438 Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]