ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                       Pañhāvāro
     [1140]   Sukhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa    dhammassa    hetupaccayena    paccayo   sukhāya   vedanāya
sampayutto    hetu    sampayuttakānaṃ   khandhānaṃ   hetupaccayena   paccayo
paṭisandhikkhaṇe    sukhāya    vedanāya   sampayutto   hetu   sampayuttakānaṃ
khandhānaṃ hetupaccayena paccayo.
     [1141]  Dukkhāya  vedanāya  sampayutto  dhammo  dukkhāya vedanāya
sampayuttassa    dhammassa    hetupaccayena   paccayo   dukkhāya   vedanāya
sampayutto hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo.
     [1142]  Adukkhamasukhāya  vedanāya  sampayutto  dhammo adukkhamasukhāya
vedanāya      sampayuttassa      dhammassa     hetupaccayena     paccayo
adukkhamasukhāya    vedanāya   sampayutto   hetu   sampayuttakānaṃ   khandhānaṃ

--------------------------------------------------------------------------------------------- page374.

Hetupaccayena paccayo paṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayutto hetu sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. [1143] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo sukhāya vedanāya sampayuttena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā sukhāya vedanāya sampayuttena cittena paccavekkhati sukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā vuṭṭhahitvā sukhāya vedanāya sampayuttena cittena paccavekkhati . Ariyā sukhāya vedanāya sampayuttena cittena sukhāya vedanāya sampayutte pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti sukhāya vedanāya sampayutte khandhe sukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha sukhāya vedanāya sampayutto rāgo uppajjati diṭṭhi uppajjati .pe. Sukhāya vedanāya sampayutte khandhe ārabbha sukhāya vedanāya sampayuttā khandhā uppajjanti. [1144] Sukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo sukhāya vedanāya sampayuttena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā vippaṭisārissa domanassaṃ uppajjati sukhāya vedanāya

--------------------------------------------------------------------------------------------- page375.

Sampayutte jhāne pahīne vippaṭisārissa domanassaṃ uppajjati sukhāya vedanāya sampayutte khandhe ārabbha dukkhāya vedanāya sampayuttā khandhā uppajjanti. [1145] Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo sukhāya vedanāya sampayuttena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā adukkhamasukhāya vedanāya sampayuttena cittena paccavekkhati sukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā vuṭṭhahitvā adukkhamasukhāya vedanāya sampayuttena cittena paccavekkhati . ariyā adukkhamasukhāya vedanāya sampayuttena cittena sukhāya vedanāya sampayutte pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti sukhāya vedanāya sampayutte khandhe adukkhamasukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha adukkhamasukhāya vedanāya sampayutto rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati . cetopariyañāṇena sukhāya vedanāya sampayuttacittasamaṅgissa cittaṃ jānanti . sukhāya vedanāya sampayuttā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena

--------------------------------------------------------------------------------------------- page376.

Paccayo . sukhāya vedanāya sampayutte khandhe ārabbha adukkhamasukhāya vedanāya sampayuttā khandhā uppajjanti. [1146] Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo dosaṃ ārabbha doso uppajjati moho uppajjati dukkhāya vedanāya sampayuttaṃ mohaṃ ārabbha moho uppajjati doso uppajjati dukkhasahagataṃ kāyaviññāṇaṃ ārabbha doso uppajjati moho uppajjati dukkhāya vedanāya sampayutte khandhe ārabbha dukkhāya vedanāya sampayuttā khandhā uppajjanti. [1147] Dukkhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo ariyā sukhāya vedanāya sampayuttena cittena dukkhāya vedanāya sampayutte pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti dukkhāya vedanāya sampayutte khandhe sukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato vipassanti . dukkhāya vedanāya sampayutte khandhe ārabbha sukhāya vedanāya sampayuttā khandhā uppajjanti. [1148] Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo ariyā adukkhamasukhāya vedanāya sampayuttena cittena dukkhāya vedanāya

--------------------------------------------------------------------------------------------- page377.

Sampayutte pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti dukkhāya vedanāya sampayutte khandhe adukkhamasukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato vipassanti cetopariyañāṇena dukkhāya vedanāya sampayuttacittasamaṅgissa cittaṃ jānanti . dukkhāya vedanāya sampayuttā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo . dukkhāya vedanāya sampayutte khandhe ārabbha adukkhamasukhāya vedanāya sampayuttā khandhā uppajjanti. [1149] Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā adukkhamasukhāya vedanāya sampayuttena cittena paccavekkhanti adukkhamasukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā vuṭṭhahitvā adukkhamasukhāya vedanāya sampayuttena cittena paccavekkhanti. {1149.1} Ariyā adukkhamasukhāya vedanāya sampayuttena cittena adukkhamasukhāya vedanāya sampayutte pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti adukkhamasukhāya vedanāya sampayutte khandhe adukkhamasukhāya vedanāya sampayuttena

--------------------------------------------------------------------------------------------- page378.

Cittena aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha adukkhamasukhāya vedanāya sampayutto rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati. Cetopariyañāṇena adukkhamasukhāya vedanāya sampayuttacittasamaṅgissa cittaṃ jānanti. {1149.2} Ākāsānañcāyatanaṃ viññāṇañcāyatanassa ārammaṇapaccayena paccayo .pe. ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo . Adukkhamasukhāya vedanāya sampayuttā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo . Adukkhamasukhāya vedanāya sampayutte khandhe ārabbha adukkhamasukhāya vedanāya sampayuttā khandhā uppajjanti. [1150] Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā sukhāya vedanāya sampayuttena cittena paccavekkhanti adukkhamasukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā vuṭṭhahitvā sukhāya vedanāya sampayuttena cittena paccavekkhanti . ariyā sukhāya vedanāya sampayuttena cittena adukkhamasukhāya vedanāya sampayutte pahīne kilese

--------------------------------------------------------------------------------------------- page379.

Paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti adukkhamasukhāya vedanāya sampayutte khandhe ārabbha sukhāya vedanāya sampayuttena cittena aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha sukhāya vedanāya sampayutto rāgo uppajjati diṭṭhi uppajjati .pe. adukkhamasukhāya vedanāya sampayutte khandhe ārabbha sukhāya vedanāya sampayuttā khandhā uppajjanti. [1151] Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā vippaṭisārissa domanassaṃ uppajjati adukkhamasukhāya vedanāya sampayutte jhāne pahīne vippaṭisārissa domanassaṃ uppajjati adukkhamasukhāya vedanāya sampayutte khandhe ārabbha dukkhāya vedanāya sampayuttā khandhā uppajjanti. [1152] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: sukhāya vedanāya sampayuttena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā sukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati sukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā

--------------------------------------------------------------------------------------------- page380.

Vuṭṭhahitvā sukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati sukhāya vedanāya sampayutte khandhe sukhāya vedanāya sampayuttena cittena garuṃ katvā assādeti abhinandati taṃ garuṃ katvā sukhāya vedanāya sampayutto rāgo uppajjati diṭṭhi uppajjati .pe. sahajātādhipati: sukhāya vedanāya sampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. [1153] Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo . Ārammaṇādhipati: sukhāya vedanāya sampayuttena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā adukkhamasukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati sukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā vuṭṭhahitvā adukkhamasukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati sukhāya vedanāya sampayutte khandhe adukkhamasukhāya vedanāya sampayuttena cittena garuṃ katvā assādeti abhinandati taṃ garuṃ katvā adukkhamasukhāya vedanāya sampayutto rāgo uppajjati diṭṭhi uppajjati .pe. [1154] Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo . sahajātādhipati: dukkhāya vedanāya sampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena

--------------------------------------------------------------------------------------------- page381.

Paccayo. [1155] Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā adukkhamasukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati adukkhamasukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā vuṭṭhahitvā adukkhamasukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati adukkhamasukhāya vedanāya sampayutte khandhe adukkhamasukhāya vedanāya sampayuttena cittena garuṃ katvā assādeti abhinandati taṃ garuṃ katvā adukkhamasukhāya vedanāya sampayutto rāgo uppajjati diṭṭhi uppajjati .pe. sahajātādhipati: adukkhamasukhāya vedanāya sampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. [1156] Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa adhipatipaccayena paccayo . Ārammaṇādhipati: adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā sukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati adukkhamasukhāya vedanāya sampayuttā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā

--------------------------------------------------------------------------------------------- page382.

Vuṭṭhahitvā sukhāya vedanāya sampayuttena cittena taṃ garuṃ katvā paccavekkhati adukkhamasukhāya vedanāya sampayutte khandhe sukhāya vedanāya sampayuttena cittena garuṃ katvā assādeti abhinandati taṃ garuṃ katvā sukhāya vedanāya sampayutto rāgo uppajjati diṭṭhi uppajjati .pe. [1157] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo purimā purimā sukhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ sukhāya vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo sukhāya vedanāya sampayuttaṃ anulomaṃ sukhāya vedanāya sampayuttassa gotrabhussa anantarapaccayena paccayo anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa maggo phalassa phalaṃ phalassa anulomaṃ sukhāya vedanāya sampayuttāya phalasamāpattiyā anantarapaccayena paccayo . Sukhāya vedanāya sampayuttā khandhā sukhāya vedanāya sampayuttassa vuṭṭhānassa anantarapaccayena paccayo. [1158] Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo sukhāya vedanāya sampayuttaṃ cuticittaṃ adukkhamasukhāya vedanāya sampayuttassa upapatticittassa anantarapaccayena paccayo sukhāya vedanāya sampayuttaṃ bhavaṅgaṃ āvajjanāya anantarapaccayena paccayo sukhasahagataṃ

--------------------------------------------------------------------------------------------- page383.

Kāyaviññāṇaṃ vipākamanodhātuyā anantarapaccayena paccayo sukhāya vedanāya sampayuttā vipākamanoviññāṇadhātu kiriyāmanoviññāṇadhātuyā anantarapaccayena paccayo sukhāya vedanāya sampayuttaṃ bhavaṅgaṃ adukkhamasukhāya vedanāya sampayuttassa bhavaṅgassa anantarapaccayena paccayo sukhāya vedanāya sampayuttaṃ kusalākusalaṃ adukkhamasukhāya vedanāya sampayuttassa vuṭṭhānassa kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa anantarapaccayena paccayo. [1159] Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo purimā purimā dukkhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. [1160] Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo dukkhasahagataṃ kāyaviññāṇaṃ vipākamanodhātuyā anantarapaccayena paccayo dukkhāya vedanāya sampayuttā khandhā adukkhamasukhāya vedanāya sampayuttassa vuṭṭhānassa anantarapaccayena paccayo. [1161] Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo purimā purimā adukkhamasukhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena

--------------------------------------------------------------------------------------------- page384.

Paccayo adukkhamasukhāya vedanāya sampayuttaṃ anulomaṃ adukkhamasukhāya vedanāya sampayuttassa gotrabhussa anantarapaccayena paccayo anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa maggo phalassa phalaṃ phalassa anulomaṃ phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ adukkhamasukhāya vedanāya sampayuttāya phalasamāpattiyā anantarapaccayena paccayo . adukkhamasukhāya vedanāya sampayuttā khandhā adukkhamasukhāya vedanāya sampayuttassa vuṭṭhānassa anantarapaccayena paccayo. [1162] Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo adukkhamasukhāya vedanāya sampayuttaṃ cuticittaṃ sukhāya vedanāya sampayuttassa upapatticittassa anantarapaccayena paccayo āvajjanā sukhāya vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo vipākamanodhātu sukhāya vedanāya sampayuttāya vipākamanoviññāṇadhātuyā anantarapaccayena paccayo adukkhamasukhāya vedanāya sampayuttaṃ bhavaṅgaṃ sukhāya vedanāya sampayuttassa bhavaṅgassa anantarapaccayena paccayo adukkhamasukhāya vedanāya sampayuttaṃ kusalākusalaṃ sukhāya vedanāya sampayuttassa vuṭṭhānassa kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ sukhāya vedanāya sampayuttāya phalasamāpattiyā anantarapaccayena paccayo.

--------------------------------------------------------------------------------------------- page385.

[1163] Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa anantarapaccayena paccayo āvajjanā dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ anantarapaccayena paccayo. [1164] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa samanantarapaccayena paccayo. Anantarapaccayasadisaṃ. [1165] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa sahajātapaccayena paccayo sukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ sahajātapaccayena paccayo dve khandhā ekassa khandhassa sahajātapaccayena paccayo paṭisandhikkhaṇe sukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ sahajātapaccayena paccayo dve khandhā ekassa khandhassa sahajātapaccayena paccayo. [1166] Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa sahajātapaccayena paccayo dukkhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ sahajātapaccayena paccayo dve khandhā ekassa khandhassa sahajātapaccayena paccayo dukkhāya vedanāya sampayuttapaṭisandhi na labbhati. [1167] Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa sahajātapaccayena paccayo

--------------------------------------------------------------------------------------------- page386.

Adukkhamasukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ sahajātapaccayena paccayo dve khandhā ekassa khandhassa sahajātapaccayena paccayo paṭisandhikkhaṇe adukkhamasukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ sahajātapaccayena paccayo dve khandhā ekassa khandhassa sahajātapaccayena paccayo. [1168] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa aññamaññapaccayena paccayo ... nissayapaccayena paccayo. Aññamaññampi nissayampi sahajātapaccayasadisaṃ. [1169] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: sukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti sukhāya vedanāya sampayuttaṃ jhānaṃ uppādeti vipassanaṃ uppādeti maggaṃ uppādeti abhiññaṃ uppādeti samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti. {1169.1} Sukhāya vedanāya sampayuttaṃ sīlaṃ ... sutaṃ cāgaṃ paññaṃ rāgaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ ... sukhasahagataṃ kāyaviññāṇaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti . saṅkhittaṃ . samāpattiṃ uppādeti . Saddhāpañcamakesu mānaṃ jappeti diṭṭhiṃ gaṇhātīti kātabbaṃ

--------------------------------------------------------------------------------------------- page387.

Avasesesu na kātabbaṃ . sukhāya vedanāya sampayuttena cittena adinnaṃ ādiyati musā bhaṇati pisuṇaṃ bhaṇati pharusaṃ bhaṇati samphaṃ palapati sandhiṃ chindati nillopaṃ harati ekāgārikaṃ karoti paripanthe tiṭṭhati paradāraṃ gacchati gāmaghātaṃ karoti nigamaghātaṃ karoti . Sukhāya vedanāya sampayuttā saddhā ... sīlaṃ sutaṃ cāgo paññā rāgo moho māno diṭṭhi patthanā ... sukhasahagataṃ kāyaviññāṇaṃ sukhāya vedanāya sampayuttāya saddhāya sīlassa sutassa cāgassa paññāya rāgassa mohassa mānassa diṭṭhiyā patthanāya sukhasahagatassa kāyaviññāṇassa sukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. [1170] Sukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo pakatūpanissayo: sukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti . sukhāya vedanāya sampayuttaṃ sīlaṃ ... Sutaṃ ... Cāgaṃ ... Paññaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti . sukhāya vedanāya sampayuttaṃ rāgaṃ ... mohaṃ mānaṃ diṭṭhiṃ patthanaṃ ... sukhasahagataṃ kāyaviññāṇaṃ upanissāya pāṇaṃ hanati . dukkhāya vedanāya sampayuttena cittena adinnaṃ ādiyati musā bhaṇati pisuṇaṃ bhaṇati pharusaṃ bhaṇati samphaṃ palapati sandhiṃ chindati nillopaṃ harati ekāgārikaṃ karoti

--------------------------------------------------------------------------------------------- page388.

Paripanthe tiṭṭhati paradāraṃ gacchati gāmaghātaṃ karoti nigamaghātaṃ karoti mātaraṃ jīvitā voropeti pitaraṃ jīvitā voropeti arahantaṃ jīvitā voropeti duṭṭhena cittena tathāgatassa lohitaṃ uppādeti saṅghaṃ bhindati . sukhāya vedanāya sampayuttā saddhā ... sīlaṃ sutaṃ cāgo paññā rāgo moho māno diṭṭhi patthanā ... sukhasahagataṃ kāyaviññāṇaṃ dosassa .pe. mohassa dukkhasahagatassa kāyaviññāṇassa dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. [1171] Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: sukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti adukkhamasukhāya vedanāya sampayuttaṃ jhānaṃ uppādeti vipassanaṃ uppādeti maggaṃ uppādeti abhiññaṃ uppādeti samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti . sukhāya vedanāya sampayuttaṃ sīlaṃ ... sutaṃ cāgaṃ paññaṃ rāgaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ ... sukhasahagataṃ kāyaviññāṇaṃ upanissāya adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti. {1171.1} Saṅkhittaṃ . samāpattiṃ uppādeti adukkhamasukhāya vedanāya sampayuttena cittena adinnaṃ

--------------------------------------------------------------------------------------------- page389.

Ādiyati musā bhaṇati pisuṇaṃ bhaṇati pharusaṃ bhaṇati samphaṃ palapati sandhiṃ chindati nillopaṃ harati ekāgārikaṃ karoti paripanthe tiṭṭhati paradāraṃ gacchati gāmaghātaṃ karoti nigamaghātaṃ karoti . sukhāya vedanāya sampayuttā saddhā ... sīlaṃ sutaṃ cāgo paññā rāgo moho māno diṭṭhi patthanā ... sukhasahagataṃ kāyaviññāṇaṃ adukkhamasukhāya vedanāya sampayuttāya saddhāya sīlassa sutassa cāgassa paññāya rāgassa mohassa mānassa diṭṭhiyā patthanāya sukhasahagatassa kāyaviññāṇassa adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. [1172] Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: dosaṃ upanissāya pāṇaṃ hanati dukkhāya vedanāya sampayuttena cittena adinnaṃ ādiyati . saṅkhittaṃ. Saṅghaṃ bhindati . mohaṃ dukkhasahagataṃ kāyaviññāṇaṃ upanissāya pāṇaṃ hanati dukkhāya vedanāya sampayuttena cittena adinnaṃ ādiyati . Saṅkhittaṃ . saṅghaṃ bhindati . doso moho dukkhasahagataṃ kāyaviññāṇaṃ dosassa mohassa dukkhasahagatassa kāyaviññāṇassa dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. [1173] Dukkhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo pakatūpanissayo:

--------------------------------------------------------------------------------------------- page390.

Dosaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti. Saṅkhittaṃ . samāpattiṃ uppādeti sukhāya vedanāya sampayuttena cittena adinnaṃ ādiyati . saṅkhittaṃ . nigamaghātaṃ karoti . Mohaṃ ... dukkhasahagataṃ kāyaviññāṇaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti . saṅkhittaṃ . nigamaghātaṃ karoti . Doso moho dukkhasahagataṃ kāyaviññāṇaṃ sukhāya vedanāya sampayuttāya saddhāya .pe. sukhasahagatassa kāyaviññāṇassa sukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. [1174] Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: dosaṃ upanissāya adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti . Saṅkhittaṃ. Nigamaghātaṃ karoti . mohaṃ ... dukkhasahagataṃ kāyaviññāṇaṃ upanissāya adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti . Saṅkhittaṃ. Nigamaghātaṃ karoti doso moho dukkhasahagataṃ kāyaviññāṇaṃ adukkhamasukhāya vedanāya sampayuttāya saddhāya .pe. patthanāya adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. [1175] Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo

--------------------------------------------------------------------------------------------- page391.

Ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: adukkhamasukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti . diṭṭhiṃ gaṇhāti adukkhamasukhāya vedanāya sampayuttaṃ sīlaṃ ... sutaṃ cāgaṃ paññaṃ rāgaṃ mohaṃ mānaṃ diṭṭhiṃ ... patthanaṃ upanissāya adukkhamasukhāya vedanāya sampayuttena cittena dānaṃ deti . saṅkhittaṃ . samāpattiṃ uppādeti adukkhamasukhāya vedanāya sampayuttena cittena adinnaṃ ādiyati .pe. Nigamaghātaṃ karoti . adukkhamasukhāya vedanāya sampayuttā saddhā sīlaṃ sutaṃ cāgo paññā rāgo moho māno diṭṭhi patthanā adukkhamasukhāya vedanāya sampayuttāya saddhāya . saṅkhittaṃ . ... Patthanāya adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. [1176] Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: adukkhamasukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti .pe. mānaṃ jappeti diṭṭhiṃ gaṇhāti adukkhamasukhāya vedanāya sampayuttaṃ sīlaṃ ... .pe. ... Patthanaṃ upanissāya sukhāya vedanāya sampayuttena cittena dānaṃ deti .pe. samāpattiṃ uppādeti sukhāya vedanāya sampayuttena

--------------------------------------------------------------------------------------------- page392.

Cittena adinnaṃ ādiyati .pe. nigamaghātaṃ karoti . adukkhamasukhāya vedanāya sampayuttā saddhā .pe. ... patthanā sukhasahagataṃ kāyaviññāṇaṃ sukhāya vedanāya sampayuttāya saddhāya .pe. ... Patthanāya sukhasahagatassa kāyaviññāṇassa sukhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. [1177] Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: adukkhamasukhāya vedanāya sampayuttaṃ saddhaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti . adukkhamasukhāya vedanāya sampayuttaṃ sīlaṃ ... . saṅkhittaṃ . ... patthanaṃ upanissāya pāṇaṃ hanati dukkhāya vedanāya sampayuttena cittena adinnaṃ ādiyati . saṅkhittaṃ. Saṅghaṃ bhindati . adukkhamasukhāya vedanāya sampayuttā saddhā .pe. ... Patthanā dosassa mohassa dukkhasahagatassa kāyaviññāṇassa dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ upanissayapaccayena paccayo. [1178] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa āsevanapaccayena paccayo purimā purimā sukhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ sukhāya vedanāya sampayuttakānaṃ khandhānaṃ āsevanapaccayena paccayo sukhāya vedanāya sampayuttaṃ anulomaṃ gotrabhussa anulomaṃ vodānassa

--------------------------------------------------------------------------------------------- page393.

Gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo. [1179] Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa āsevanapaccayena paccayo purimā purimā dukkhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ āsevanapaccayena paccayo. [1180] Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa āsevanapaccayena paccayo purimā purimā adukkhamasukhāya vedanāya sampayuttā khandhā pacchimānaṃ pacchimānaṃ adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ āsevanapaccayena paccayo adukkhamasukhāya vedanāya sampayuttaṃ anulomaṃ gotrabhussa anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo. [1181] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: sukhāya vedanāya sampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā: sukhāya vedanāya sampayuttā cetanā vipākānaṃ sukhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. [1182] Sukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo nānākhaṇikā: sukhāya

--------------------------------------------------------------------------------------------- page394.

Vedanāya sampayuttā cetanā vipākānaṃ dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. [1183] Sukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo nānākhaṇikā: sukhāya vedanāya sampayuttā cetanā vipākānaṃ adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. [1184] Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: dukkhāya vedanāya sampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā: dukkhāya vedanāya sampayuttā cetanā vipākānaṃ dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. [1185] Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo nānākhaṇikā: dukkhāya vedanāya sampayuttā cetanā vipākānaṃ adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. [1186] Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: adukkhamasukhāya vedanāya sampayuttā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo .

--------------------------------------------------------------------------------------------- page395.

Nānākhaṇikā: adukkhamasukhāya vedanāya sampayuttā cetanā vipākānaṃ adukkhamasukhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. [1187] Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo nānākhaṇikā: adukkhamasukhāya vedanāya sampayuttā cetanā vipākānaṃ sukhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. [1188] Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa kammapaccayena paccayo . nānākhaṇikā: adukkhamasukhāya vedanāya sampayuttā cetanā vipākānaṃ dukkhāya vedanāya sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. [1189] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa vipākapaccayena paccayo vipāko sukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ vipākapaccayena paccayo dve khandhā ekassa khandhassa vipākapaccayena paccayo paṭisandhikkhaṇe sukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ vipākapaccayena paccayo dve khandhā ekassa khandhassa .pe. [1190] Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa vipākapaccayena paccayo vipāko dukkhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ vipākapaccayena

--------------------------------------------------------------------------------------------- page396.

Paccayo .pe. adukkhamasukhāya vedanāya .pe. vipāko adukkhamasukhāya vedanāya sampayutto eko khandho dvinnaṃ khandhānaṃ .pe. Paṭisandhikkhaṇe. [1191] Sukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa āhārapaccayena paccayo ... indriyapaccayena paccayo jhānapaccayena paccayo maggapaccayena paccayo sampayuttapaccayena paccayo atthipaccayena paccayo natthipaccayena paccayo vigatapaccayena paccayo ... Avigatapaccayena paccayo.


             The Pali Tipitaka in Roman Character Volume 40 page 373-396. https://84000.org/tipitaka/read/roman_read.php?B=40&A=7541&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=7541&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1140&items=52              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=149              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1140              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]