ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                       Sampayuttamūlakaṃ
     [1217]   Sampayuttapaccayā   hetuyā   tīṇi  ...  adhipatiyā  tīṇi
sahajāte    tīṇi    aññamaññe    tīṇi    nissaye   tīṇi   kamme   tīṇi
vipāke   tīṇi   āhāre   tīṇi   indriye   tīṇi   jhāne  tīṇi  magge
tīṇi atthiyā tīṇi avigate tīṇi.
     [1218]    Sampayuttasahajātaaññamaññanissayaatthiavigatanti    tīṇi  .
Sampayuttasahajātaaññamaññanissayavipākaatthiavigatanti         tīṇi        .
Atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā.
                Pañhāvārassa anulomaṃ niṭṭhitaṃ.
     [1219]   Sukhāya  vedanāya  sampayutto  dhammo  sukhāya  vedanāya
sampayuttassa   dhammassa  ārammaṇapaccayena  paccayo  ...  sahajātapaccayena
paccayo    ...    upanissayapaccayena    paccayo   ...   kammapaccayena
paccayo.
     [1220]  Sukhāya  vedanāya  sampayutto  dhammo  dukkhāya  vedanāya
sampayuttassa  dhammassa  ārammaṇapaccayena  paccayo  ...  upanissayapaccayena
paccayo ... Kammapaccayena paccayo.
     [1221]   Sukhāya   vedanāya   sampayutto   dhammo  adukkhamasukhāya
vedanāya    sampayuttassa   dhammassa   ārammaṇapaccayena   paccayo   ...
Upanissayapaccayena paccayo ... Kammapaccayena paccayo.

--------------------------------------------------------------------------------------------- page405.

[1222] Dukkhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo ... upanissayapaccayena paccayo ... kammapaccayena paccayo. [1223] Dukkhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo ... upanissayapaccayena paccayo. [1224] Dukkhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo ... Upanissayapaccayena paccayo ... Kammapaccayena paccayo. [1225] Adukkhamasukhāya vedanāya sampayutto dhammo adukkhamasukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo ... sahajātapaccayena paccayo ... upanissayapaccayena paccayo ... Kammapaccayena paccayo. [1226] Adukkhamasukhāya vedanāya sampayutto dhammo sukhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo ... Upanissayapaccayena paccayo ... Kammapaccayena paccayo. [1227] Adukkhamasukhāya vedanāya sampayutto dhammo dukkhāya vedanāya sampayuttassa dhammassa ārammaṇapaccayena paccayo ... Upanissayapaccayena paccayo ... Kammapaccayena paccayo.

--------------------------------------------------------------------------------------------- page406.

[1228] Nahetuyā nava naārammaṇe nava naadhipatiyā nava naanantare nava nasamanantare nava nasahajāte nava naaññamaññe nava nanissaye nava naupanissaye nava napurejāte nava napacchājāte nava naāsevane nava nakamme nava navipāke nava naāhāre nava naindriye nava najhāne nava namagge nava nasampayutte nava navippayutte nava noatthiyā nava nonatthiyā nava novigate nava noavigate nava. [1229] Nahetupaccayā naārammaṇe nava . saṅkhittaṃ . Noavigate nava . nahetupaccayā naārammaṇapaccayā naadhipatiyā nava ... naupanissaye aṭṭha. Saṅkhittaṃ. ... Noavigate nava. Nahetupaccayā naārammaṇapaccayā . saṅkhittaṃ . naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā navipākapaccayā naāhārapaccayā. Saṅkhittaṃ. ... Noavigate aṭṭha. Nahetumūlakaṃ niṭṭhitaṃ. Yathā kusalattikassa paccanīyagaṇanā gaṇitā evaṃ imampi asammūyhantena sabbamūlakaṃ gahetabbaṃ. Paccanīyaṃ niṭṭhitaṃ. [1230] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke

--------------------------------------------------------------------------------------------- page407.

Tīṇi naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi . hetu hetusahajātaaññamaññanissayasampayuttaatthivigatanti naārammaṇe tīṇi . Saṅkhittaṃ . ... novigate tīṇi. Yathā kusalattikassa anulomapaccanīyagaṇanā sajjhāyamaggena gaṇitā evaṃ immapi gaṇetabbaṃ . Kammapaccayā nahetuyā aṭṭha ... Naārammaṇe aṭṭha .pe. ... Noavigate aṭṭha. Anulomapaccanīyagaṇanā niṭṭhitā. [1231] Nahetupaccayā ārammaṇe nava ... adhipatiyā pañca anantare satta samanantare satta sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye nava āsevane tīṇi kamme aṭṭha vipāke tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi atthiyā tīṇi natthiyā satta vigate satta avigate tīṇi. [1232] Nahetupaccayā naārammaṇapaccayā adhipatiyā tīṇi ... anantare satta . saṅkhittaṃ . ... Avigate tīṇi. Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye nava kamme aṭṭha vipāke tīṇi atthiyā tīṇi avigate tīṇi. [1233] Nahetupaccayā naārammaṇapaccayā . mūlakaṃ saṅkhittaṃ .

--------------------------------------------------------------------------------------------- page408.

Nanissayapaccayā upanissaye nava ... kamme aṭṭha . nahetupaccayā naārammaṇapaccayā . saṅkhittaṃ . naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā noatthipaccayā nonatthipaccayā novigatapaccayā noavigatapaccayā kamme aṭṭha. Nahetumūlakaṃ niṭṭhitaṃ. [1234] Naārammaṇapaccayā hetuyā tīṇi. Saṅkhittaṃ. ... Kamme aṭṭha avigate tīṇi. [1235] Noavigatapaccayā ārammaṇe nava ... Adhipatiyā cattāri anantare satta samanantare satta upanissaye nava āsevane tīṇi kamme aṭṭha natthiyā satta vigate satta. [1236] Noavigatapaccayā nahetupaccayā naārammaṇapaccayā anantare satta ... samanantare satta upanissaye nava āsevane tīṇi kamme aṭṭha natthiyā satta vigate satta. [1237] Noavigatapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā

--------------------------------------------------------------------------------------------- page409.

Nasampayuttapaccayā navippayuttapaccayā noatthipaccayā nonatthipaccayā novigatapaccayā kamme aṭṭha. Yathā kusalattikassa paccanīyānulomagaṇanā sajjhāyamaggena gaṇitā evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ niṭṭhitaṃ. Vedanāttikaṃ dutiyaṃ niṭṭhitaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 40 page 404-409. https://84000.org/tipitaka/read/roman_read.php?B=40&A=8162&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=8162&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1217&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=163              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1217              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]