![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Paccayavāro [1311] Vipākaṃ dhammaṃ paccayā vipāko dhammo uppajjati hetupaccayā vipākaṃ ekaṃ khandhaṃ paccayā tayo khandhā tayo khandhe paccayā eko khandho dve khandhe paccayā dve khandhā paṭisandhikkhaṇe . vipākaṃ dhammaṃ paccayā nevavipākanavipākadhammadhammo uppajjati hetupaccayā vipāke khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe vipāke khandhe paccayā kaṭattārūpaṃ . vipākaṃ dhammaṃ paccayā vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā vipākaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe ....The Pali Tipitaka in Roman Character Volume 40 page 430. https://84000.org/tipitaka/read/roman_read.php?B=40&A=8674 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=8674 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1311&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=166 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1311 Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]