ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [1348]    Hetuyā    tīṇi   ārammaṇe   tīṇi   adhipatiyā   tīṇi
anantare    tīṇi    samanantare    tīṇi    sahajāte    tīṇi   aññamaññe
tīṇi   nissaye   tīṇi   upanissaye   tīṇi   purejāte   tīṇi   āsevane
dve    kamme    tīṇi    vipāke   ekaṃ   āhāre   tīṇi   indriye
tīṇi    jhāne    tīṇi    magge    tīṇi   sampayutte   tīṇi   vippayutte
tīṇi    atthiyā    tīṇi    natthiyā    tīṇi    vigate    tīṇi    avigate
tīṇi. Saṅkhittaṃ. Yathā kusalattike gaṇanā evaṃ gaṇetabbaṃ.
                     Anulomaṃ niṭṭhitaṃ.
     [1349]   Vipākaṃ   dhammaṃ   saṃsaṭṭho   vipāko   dhammo  uppajjati
nahetupaccayā   ahetukaṃ   vipākaṃ   ekaṃ   khandhaṃ   saṃsaṭṭhā  tayo  khandhā
dve khandhe saṃsaṭṭhā dve khandhā. Sabbāni padāni vibhajitabbāni.
     [1350]   Nahetuyā   tīṇi   naadhipatiyā   tīṇi   napurejāte  tīṇi
napacchājāte    tīṇi    naāsevane   tīṇi   nakamme   dve   navipāke
dve   najhāne   ekaṃ   namagge   dve   navippayutte   tīṇi  .  yathā
kusalattike paccanīyagaṇanā evaṃ gaṇetabbaṃ.
                     Paccanīyaṃ niṭṭhitaṃ.
     [1351]    Hetupaccayā    naadhipatiyā   tīṇi   .   saṅkhittaṃ  .
...  Navippayutte  tīṇi  .  yathā  kusalattike  anulomapaccanīyagaṇanā  evaṃ
gaṇetabbaṃ.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [1352]   Nahetupaccayā  ārammaṇe  tīṇi  ...  avigate  tīṇi .
Yathā kusalattike paccanīyānulomagaṇanā evaṃ gaṇetabbaṃ.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                   Saṃsaṭṭhavāro niṭṭhito.
                      Sampayuttavāro
     [1353]   Vipākaṃ   dhammaṃ   sampayutto  vipāko  dhammo  uppajjati
hetupaccayā vipākaṃ ekaṃ khandhaṃ sampayuttā tayo khandhā.
                      Nahetuyā tīṇi.
                 Hetupaccayā naadhipatiyā tīṇi.
                 Nahetupaccayā ārammaṇe tīṇi.
                  Sampayuttavāro niṭṭhito.



             The Pali Tipitaka in Roman Character Volume 40 page 444-445. https://84000.org/tipitaka/read/roman_read.php?B=40&A=8948              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=8948              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1348&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=169              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1353              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]