ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [1419]   Anupādinnupādāniyaṃ   dhammaṃ  paṭicca  anupādinnupādāniyo
@Footnote: 1 ito paraṃ khemacārittherena dhammatilokācariyena paṭhamavāre sodhitaṃ.

--------------------------------------------------------------------------------------------- page477.

Dhammo uppajjati hetupaccayā anupādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ anupādinnupādāniyaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. [1420] Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati hetupaccayā anupādinnaanupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā. Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā anupādinnaanupādāniye khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā anupādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. [1421] Anupādinnaanupādāniyañca anupādinnupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā anupādinnaanupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1422] Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ

--------------------------------------------------------------------------------------------- page478.

Paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā upādinnupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1423] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati ārammaṇapaccayā upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca ... paṭisandhikkhaṇe ... . anupādinnupādāniyaṃ dhammaṃ paṭicca. Anupādinnaanupādāniyaṃ dhammaṃ paṭicca . ārammaṇapaccayā tīṇi pañhā. [1424] Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati adhipatipaccayā anupādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ paṭicca ... Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ . Anupādinnaanupādāniyaṃ dhammaṃ paṭicca tīṇi . anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati adhipatipaccayā anupādinnaanupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1425] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati anantarapaccayā ... Samanantarapaccayā ... Sahajātapaccayā upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca ... paṭisandhikkhaṇe ekaṃ mahābhūtaṃ paṭicca ... mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca ... mahābhūte paṭicca kaṭattārūpaṃ

--------------------------------------------------------------------------------------------- page479.

Upādārūpaṃ . upādinnupādāniyaṃ dhammaṃ paṭicca tīṇi . Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati sahajātapaccayā anupādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ .pe. ekaṃ mahābhūtaṃ paṭicca ... mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca ... . anupādinnupādāniyaṃ dhammaṃ paṭicca tīṇi . anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo . upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo. [1426] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati aññamaññapaccayā upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca ... paṭisandhikkhaṇe upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā vatthu ca khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca ... dve mahābhūte paṭicca dve mahābhūtā asaññasattānaṃ ekaṃ mahābhūtaṃ ... . anupādinnupādāniyaṃ dhammaṃ paṭicca bāhiraṃ ... Āhāraṃ ... Utusamuṭṭhānaṃ .... Anupādinnaanupādāniyaṃ dhammaṃ paṭicca. [1427] Upādinnupādāniyaṃ dhammaṃ paṭicca ... Nissayapaccayā. Nava pañhā. ... Upanissayapaccayā. [1428] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati purejātapaccayā. Tīṇi pañhā.

--------------------------------------------------------------------------------------------- page480.

[1429] Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati āsevanapaccayā anupādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca . anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati āsevanapaccayā anupādinnaanupādāniyaṃ ekaṃ khandhaṃ paṭicca. [1430] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati kammapaccayā. Hetupaccayasadisā nava pañhā. [1431] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati vipākapaccayā tīṇi . anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati vipākapaccayā ekaṃ mahābhūtaṃ paṭicca ... mahābhūtā paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ . anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati vipākapaccayā vipākaṃ anupādinnaanupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Nava pañhā. [1432] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati āhārapaccayā .pe. indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā. Yathā kusalattikassa paṭiccavāro sajjhāyamaggena vitthārito evaṃ vitthāretabbaṃ.

--------------------------------------------------------------------------------------------- page481.

[1433] Hetuyā nava ārammaṇe tīṇi adhipatiyā pañca anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane dve kamme nava vipāke nava āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava . hetupaccayā ārammaṇe tīṇi ... Avigate nava. Yathā kusalattike paṭiccagaṇanā sajjhāyamaggena gaṇitā evaṃ gaṇetabbaṃ. Anulomaṃ. [1434] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati nahetupaccayā ahetukaṃ upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā ahetukapaṭisandhikkhaṇe upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca ... mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. {1434.1} Upādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati nahetupaccayā ahetuke upādinnupādāniye

--------------------------------------------------------------------------------------------- page482.

Khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo ca anupādinnupādāniyo ca dhammā uppajjanti nahetupaccayā ahetukaṃ upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. [1435] Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati nahetupaccayā ahetukaṃ anupādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ anupādinnupādāniyaṃ ekaṃ mahābhūtaṃ mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca mahābhūte paṭicca upādārūpaṃ vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. [1436] Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati nahetupaccayā ahetuke upādinnupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1437] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati naārammaṇapaccayā paṭisandhikkhaṇe upādinnupādāniye khandhe paṭicca kaṭattārūpaṃ khandhe paṭicca vatthu ekaṃ mahābhūtaṃ paṭicca asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca.

--------------------------------------------------------------------------------------------- page483.

{1437.1} Upādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati naārammaṇapaccayā upādinnupādāniye khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati naārammaṇapaccayā anupādinnupādāniye khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ ekaṃ mahābhūtaṃ paṭicca bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca. {1437.2} Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati naārammaṇapaccayā anupādinnaanupādāniye khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati naārammaṇapaccayā anupādinnaanupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati naārammaṇapaccayā upādinnupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1438] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati naadhipatipaccayā . paṭisandhi paripuṇṇaṃ . tīṇi pañhā . anupādinnupādāniyaṃ dhammaṃ paṭicca . ekā pañhā . Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati naadhipatipaccayā anupādinnaanupādāniye khandhe paṭicca anupādinnaanupādāniyā adhipati . upādinnupādāniyañca

--------------------------------------------------------------------------------------------- page484.

Anupādinnupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati naadhipatipaccayā upādinnupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1439] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati naanantarapaccayā .pe. ... nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā . anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati naāsevanapaccayā vipākaṃ anupādinnaanupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Saṅkhittaṃ. [1440] Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati nakammapaccayā anupādinnupādāniye khandhe paṭicca anupādinnupādāniyā cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca. [1441] Anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati nakammapaccayā kusale anupādinnaanupādāniye khandhe paṭicca anupādinnaanupādāniyā cetanā. [1442] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati navipākapaccayā asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ . upādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati navipākapaccayā .

--------------------------------------------------------------------------------------------- page485.

Ekā pañhā . anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati navipākapaccayā kusalaṃ anupādinnaanupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā . tīṇi pañhā . Anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati navipākapaccayā kusale anupādinnaanupādāniye khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1443] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati naāhārapaccayā asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca . anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati naāhārapaccayā bāhiraṃ ... utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca. Saṅkhittaṃ. [1444] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati naindriyapaccayā asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ. [1445] Anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati naindriyapaccayā bāhiraṃ ... āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca. [1446] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati najhānapaccayā pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā . saṅkhittaṃ . asaññasattānaṃ ekaṃ mahābhūtaṃ

--------------------------------------------------------------------------------------------- page486.

Paṭicca . anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati najhānapaccayā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca. [1447] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati namaggapaccayā ahetukaṃ upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā. Pañca pañhā. [1448] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati nasampayuttapaccayā. Naārammaṇapaccayasadisaṃ. [1449] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati navippayuttapaccayā āruppe upādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca . anupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati navippayuttapaccayā āruppe anupādinnupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā bāhiraṃ ... āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca . anupādinnaanupādāniyaṃ dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati navippayuttapaccayā āruppe anupādinnaanupādāniyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā. [1450] Upādinnupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati nonatthipaccayā ... novigatapaccayā . yathā

--------------------------------------------------------------------------------------------- page487.

Kusalattike paccanīyavāro vitthārito evaṃ vitthāretabbo. [1451] Nahetuyā pañca naārammaṇe cha naadhipatiyā cha naanantare cha nasamanantare cha naaññamaññe cha naupanissaye cha napurejāte satta napacchājāte nava naāsevane nava nakamme dve navipāke cha naāhāre dve naindriye dve najhāne dve namagge pañca nasampayutte cha navippayutte tīṇi nonatthiyā cha novigate cha . nahetupaccayā naārammaṇe cattāri . saṅkhittaṃ . ... Novigate cattāri. Yathā kusalattike gaṇanā evaṃ gaṇetabbaṃ. Paccanīyaṃ. [1452] Hetupaccayā naārammaṇe cha. Saṅkhittaṃ. ... Novigate cha. Yathā kusalattike anulomapaccanīyagaṇanā evaṃ gaṇetabbā. Anulomapaccanīyaṃ. [1453] Nahetupaccayā ārammaṇe dve. Saṅkhittaṃ. ... Avigate pañca. Yathā kusalattike paccanīyānulomagaṇanā evaṃ gaṇetabbā. Paccanīyānulomaṃ. Paṭiccavāro. Sahajātavāro [1454] Upādinnupādāniyaṃ dhammaṃ sahajāto upādinnupādāniyo dhammo uppajjati hetupaccayā. Paṭiccavāropi sahajātavāropi sadiso. Sahajātavāro.


             The Pali Tipitaka in Roman Character Volume 40 page 476-487. https://84000.org/tipitaka/read/roman_read.php?B=40&A=9598&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=9598&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1419&items=36              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=172              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1454              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]