ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [1456]   Upādinnupādāniyaṃ   dhammaṃ   paccayā  upādinnupādāniyo
dhammo    uppajjati   ārammaṇapaccayā   upādinnupādāniyaṃ   ekaṃ   khandhaṃ
paccayā  tayo  khandhā  dve  khandhe  paccayā  dve  khandhā paṭisandhikkhaṇe
upādinnupādāniyaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā dve khandhe paccayā
dve   khandhā   vatthuṃ  paccayā  khandhā  cakkhāyatanaṃ  paccayā  cakkhuviññāṇaṃ
.pe.     kāyāyatanaṃ     paccayā     kāyaviññāṇaṃ    vatthuṃ    paccayā
upādinnupādāniyā khandhā.
     {1456.1}  Upādinnupādāniyaṃ  dhammaṃ  paccayā  anupādinnupādāniyo
dhammo   uppajjati   ārammaṇapaccayā  vatthuṃ  paccayā  anupādinnupādāniyā
khandhā.
     {1456.2}  Upādinnupādāniyaṃ  dhammaṃ paccayā anupādinnaanupādāniyo
dhammo  uppajjati  ārammaṇapaccayā  vatthuṃ  paccayā  anupādinnaanupādāniyā

--------------------------------------------------------------------------------------------- page490.

Khandhā. {1456.3} Anupādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati ārammaṇapaccayā anupādinnupādāniyaṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe paccayā dve khandhā. {1456.4} Anupādinnaanupādāniyaṃ dhammaṃ paccayā anupādinna- anupādāniyo dhammo uppajjati ārammaṇapaccayā anupādinnaanupādāniyaṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe paccayā dve khandhā. [1457] Upādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati ārammaṇapaccayā anupādinnaanupādāniyaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve khandhā . Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati ārammaṇapaccayā anupādinnupādāniyaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve khandhā. [1458] Upādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati adhipatipaccayā vatthuṃ paccayā anupādinnupādāniyā khandhā . upādinnupādāniyaṃ dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati adhipatipaccayā vatthuṃ paccayā anupādinnaanupādāniyā khandhā . anupādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati adhipatipaccayā . ekā pañhā.

--------------------------------------------------------------------------------------------- page491.

Anupādinnaanupādāniyaṃ dhammaṃ paccayā . tisso pañhā . Upādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paccayā ... adhipatipaccayā . anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paccayā ... adhipatipaccayā . upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati adhipatipaccayā anupādinnupādāniyaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve khandhā. [1459] Upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyo dhammo uppajjati anantarapaccayā . catuvīsati paccayā vitthāretabbā. ... Avigatapaccayā. [1460] Hetuyā ekādasa ārammaṇe satta adhipatiyā nava anantare satta samanantare satta sahajāte ekādasa aññamaññe satta nissaye ekādasa upanissaye satta purejāte satta āsevane cha kamme ekādasa vipāke ekādasa āhāre ekādasa indriye ekādasa jhāne ekādasa magge ekādasa sampayutte satta vippayutte ekādasa atthiyā ekādasa natthiyā satta vigate satta avigate ekādasa. [1461] Hetupaccayā ārammaṇe satta. Saṅkhittaṃ. ... Avigate ekādasa. Yathā kusalattike gaṇanā evaṃ gaṇetabbā. Anulomaṃ.

--------------------------------------------------------------------------------------------- page492.

[1462] Upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyo dhammo uppajjati nahetupaccayā ahetukaṃ upādinnupādāniyaṃ ekaṃ khandhaṃ paccayā ... ahetukapaṭisandhikkhaṇe ... Asaññasattānaṃ ekaṃ mahābhūtaṃ ... cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā upādinnupādāniyā khandhā. {1462.1} Upādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati nahetupaccayā ahetuke upādinnupādāniye khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā ahetukā anupādinnupādāniyā khandhā vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. {1462.2} Upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyo ca anupādinnupādāniyo ca dhammā uppajjanti nahetupaccayā ahetukaṃ upa dinnupādāniyaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ. {1462.3} Anupādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati nahetupaccayā ahetukaṃ anupādinnupādāniyaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ .pe. bāhiraṃ ... Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... ekaṃ mahābhūtaṃ .pe. rūpaṃ vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho. {1462.4} Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati nahetupaccayā ahetuke upādinnupādāniye khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ

--------------------------------------------------------------------------------------------- page493.

Rūpaṃ ahetukaṃ anupādinnupādāniyaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. [1463] Upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyo dhammo uppajjati naārammaṇapaccayā . saṅkhittaṃ . ... Naadhipatipaccayā upādinnupādāniyaṃ ekaṃ khandhaṃ paccayā. {1463.1} Upādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati naadhipatipaccayā upādinnupādāniye khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā anupādinnupādāniyā khandhā. {1463.2} Upādinnupādāniyaṃ dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati naadhipatipaccayā vatthuṃ paccayā anupādinnaanupādāniyā adhipati. {1463.3} Anupādinnupādāniyaṃ paccayā anupādinnupādāniyo ca anupādinnupādāniyo ca dhammā uppajjanti naadhipatipaccayā upādinnupādāniyaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ .pe. anupādinnupādāniyaṃ dhammaṃ paccayā . ekā pañhā . Anupādinnaanupādāniyaṃ dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati naadhipatipaccayā anupādinnaanupādāniye khandhe paccayā anupādinnaanupādāniyā adhipati. [1464] Upādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ

--------------------------------------------------------------------------------------------- page494.

Paccayā anupādinnaanupādāniyo dhammo uppajjati naadhipatipaccayā anupādinnaanupādāniye khandhe ca vatthuñca paccayā anupādinna- anupādāniyā adhipati . upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati naadhipatipaccayā upādinnupādāniye khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ anupādinnupādāniyaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve khandhā. [1465] Upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyo dhammo uppajjati naanantarapaccayā ... nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā. [1466] Upādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati nakammapaccayā vatthuṃ paccayā anupādinnupādāniyā cetanā . upādinnupādāniyaṃ dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati nakammapaccayā vatthuṃ paccayā kusalā anupādinnaanupādāniyā cetanā . anupādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati nakammapaccayā anupādinnupādāniye khandhe paccayā anupādinnupādāniyā cetanā bāhiraṃ ... āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paccayā . anupādinnaanupādāniyaṃ

--------------------------------------------------------------------------------------------- page495.

Dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati nakammapaccayā kusale anupādinnaanupādāniye khandhe paccayā anupādinnaanupādāniyā cetanā . upādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati nakammapaccayā kusale anupādinnaanupādāniye khandhe ca vatthuñca paccayā anupādinnaanupādāniyā kusalā cetanā . upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati nakammapaccayā anupādinnupādāniye khandhe ca vatthuñca paccayā anupādinnupādāniyā cetanā. [1467] Upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyo dhammo uppajjati navipākapaccayā asaññasattānaṃ ekaṃ mahābhūtaṃ paccayā . upādinnupādāniyaṃ dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati navipākapaccayā vatthuṃ paccayā anupādinnupādāniyā khandhā . upādinnupādāniyaṃ dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati navipākapaccayā vatthuṃ paccayā kusalā anupādinnaanupādāniyā khandhā . anapādinnupādāniyaṃ paccayā ... ekā pañhā . anupādinnaanupādāniyaṃ dhammaṃ paccayā tīṇi . upādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paccayā anupādinnaanupādāniyo dhammo uppajjati navipākapaccayā . Saṅkhittaṃ . anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ

--------------------------------------------------------------------------------------------- page496.

Paccayā anupādinnupādāniyo dhammo uppajjati navipākapaccayā . Saṅkhittaṃ . upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paccayā anupādinnupādāniyo dhammo uppajjati navipākapaccayā anupādinnupādāniyaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve khandhā. [1468] Upādinnupādāniyaṃ dhammaṃ paccayā upādinnupādāniyo dhammo uppajjati naāhārapaccayā ... naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā. [1469] Nahetuyā pañca naārammaṇe cha naadhipatiyā aṭṭha naanantare cha nasamanantare cha naaññamaññe cha naupanissaye cha napurejāte satta napacchājāte ekādasa naāsevane ekādasa nakamme cha navipāke dasa naāhāre dve naindriye dve najhāne dve namagge pañca nasampayutte cha navippayutte tīṇi nonatthiyā cha novigate cha. Vitthārena gaṇetabbaṃ. Hetupaccayā naārammaṇe cha. Saṅkhittaṃ. ... Novigate cha. Vitthārena gaṇetabbaṃ. Nahetupaccayā ārammaṇe cattāri. Saṅkhittaṃ. ... Avigate pañca. Paccayavāro.

--------------------------------------------------------------------------------------------- page497.

Nissayavāro [1470] Upādinnupādāniyaṃ dhammaṃ nissāya upādinnupādāniyo dhammo uppajjati hetupaccayā upādinnupādāniyaṃ ekaṃ khandhaṃ nissāya tayo khandhā tayo khandhe nissāya . saṅkhittaṃ . paccayavāropi nissayavāropi sadiso. Nissayavāro.


             The Pali Tipitaka in Roman Character Volume 40 page 489-497. https://84000.org/tipitaka/read/roman_read.php?B=40&A=9854&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=9854&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=1456&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=174              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=1470              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]