ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [1796]     Maggārammaṇo    dhammo    maggārammaṇassa    dhammassa
hetupaccayena   paccayo   maggārammaṇā   hetū   sampayuttakānaṃ   khandhānaṃ
hetupaccayena paccayo .pe.
     [1797]     Maggārammaṇo     dhammo    maggādhipatissa    dhammassa
hetupaccayena     paccayo     maggārammaṇā     hetū     sampayuttakānaṃ
maggādhipatīnaṃ khandhānaṃ hetupaccayena paccayo.
     [1798]   Maggārammaṇo   dhammo  maggārammaṇassa  ca  maggādhipatissa
ca   dhammassa   hetupaccayena  paccayo  .pe.  iminā  kāraṇena  sattarasa
pañhā kātabbā.
     [1799]     Maggahetuko     dhammo    maggārammaṇassa    dhammassa
ārammaṇapaccayena    paccayo    ariyā    maggā    vuṭṭhahitvā    maggaṃ
paccavekkhanti     cetopariyañāṇena     maggahetukacittasamaṅgissa     cittaṃ
jānanti   maggahetukā   khandhā   cetopariyañāṇassa   pubbenivāsānussati-
ñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo
     [1800]     Maggahetuko     dhammo     maggādhipatissa    dhammassa
ārammaṇapaccayena    paccayo    ariyā    maggā    vuṭṭhahitvā    maggaṃ
garuṃ katvā paccavekkhanti.
     [1801]  Maggahetuko  dhammo  maggārammaṇassa  ca  maggādhipatissa  ca
dhammassa   ārammaṇapaccayena   paccayo   ariyā  maggā  vuṭṭhahitvā  maggaṃ
Garuṃ katvā paccavekkhanti.
     [1802]   Maggādhipati   dhammo   maggādhipatissa  dhammassa  ārammaṇa-
paccayena   paccayo   ariyā   maggā   vuṭṭhahitvā   maggaṃ  garuṃ  katvā
paccavekkhanti.
     [1803]     Maggādhipati     dhammo     maggārammaṇassa    dhammassa
ārammaṇapaccayena    paccayo    ariyā    maggā    vuṭṭhahitvā    maggaṃ
paccavekkhanti   cetopariyañāṇena   maggādhipaticittasamaṅgissa  cittaṃ  jānanti
maggādhipatī     khandhā     cetopariyañāṇassa    pubbenivāsānussatiñāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     [1804]   Maggādhipati  dhammo  maggārammaṇassa  ca  maggādhipatissa  ca
dhammassa   ārammaṇapaccayena   paccayo   ariyā  maggā  vuṭṭhahitvā  maggaṃ
garuṃ katvā paccavekkhanti.
     [1805]   Maggahetuko   ca  maggādhipati  ca  dhammā  maggārammaṇassa
dhammassa    ārammaṇapaccayena    paccayo    ariyā   maggā   vuṭṭhahitvā
maggaṃ   paccavekkhanti   cetopariyañāṇena  maggahetukamaggādhipaticittasamaṅgissa
cittaṃ  jānanti  maggahetukā  ca  maggādhipatī  ca  khandhā  cetopariyañāṇassa
pubbenivāsānussatiñāṇassa         anāgataṃsañāṇassa         āvajjanāya
ārammaṇapaccayena paccayo.
     [1806]   Maggahetuko   ca   maggādhipati  ca  dhammā  maggādhipatissa
dhammassa    ārammaṇapaccayena    paccayo    ariyā   maggā   vuṭṭhahitvā
Maggaṃ garuṃ katvā paccavekkhanti.
     [1807]  Maggahetuko  ca  maggādhipati  ca  dhammā  maggārammaṇassa ca
maggādhipatissa   ca   dhammassa   ārammaṇapaccayena  paccayo  ariyā  maggā
vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.
     [1808]     Maggārammaṇo    dhammo    maggārammaṇassa    dhammassa
adhipatipaccayena     paccayo    .    sahajātādhipati:    maggārammaṇādhipati
sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [1809]     Maggārammaṇo     dhammo    maggādhipatissa    dhammassa
adhipatipaccayena     paccayo    .    sahajātādhipati:    maggārammaṇādhipati
sampayuttakānaṃ maggādhipatīnaṃ khandhānaṃ adhipatipaccayena paccayo.
     [1810]   Maggārammaṇo   dhammo  maggārammaṇassa  ca  maggādhipatissa
ca  dhammassa  adhipatipaccayena  paccayo  .  sahajātādhipati: maggārammaṇādhipati
sampayuttakānaṃ       maggārammaṇānañca      maggādhipatīnañca      khandhānaṃ
adhipatipaccayena paccayo.
     [1811]  Maggahetuko  dhammo  maggahetukassa  dhammassa adhipatipaccayena
paccayo   .   sahajātādhipati:   maggahetukādhipati   sampayuttakānaṃ  khandhānaṃ
adhipatipaccayena paccayo.
     [1812]  Maggahetuko  dhammo  maggārammaṇassa dhammassa adhipatipaccayena
paccayo  .  ārammaṇādhipati:  ariyā  maggā  vuṭṭhahitvā  maggaṃ garuṃ katvā
paccavekkhanti.
     [1813]  Maggahetuko  dhammo  maggādhipatissa  dhammassa adhipatipaccayena
paccayo   ārammaṇādhipati   sahajātādhipati   .   ārammaṇādhipati:   ariyā
maggā   vuṭṭhahitvā  maggaṃ  garuṃ  katvā  paccavekkhanti  .  sahajātādhipati:
maggahetukādhipati   sampayuttakānaṃ   maggādhipatīnaṃ   khandhānaṃ   adhipatipaccayena
paccayo.
     [1814]      Maggahetuko      dhammo     maggārammaṇassa     ca
maggādhipatissa   ca   dhammassa   adhipatipaccayena   paccayo   ārammaṇādhipati
sahajātādhipati   .   ārammaṇādhipati:   ariyā   maggā  vuṭṭhahitvā  maggaṃ
garuṃ katvā paccavekkhanti.
     [1815]   Maggahetuko  dhammo  maggahetukassa  ca  maggādhipatissa  ca
dhammassa   adhipatipaccayena   paccayo   .  sahajātādhipati:  maggahetukādhipati
sampayuttakānaṃ       maggahetukānañca       maggādhipatīnañca      khandhānaṃ
adhipatipaccayena paccayo.
     [1816]  Maggādhipati  dhammo  maggādhipatissa  dhammassa  adhipatipaccayena
paccayo   ārammaṇādhipati   sahajātādhipati   .   ārammaṇādhipati:   ariyā
maggā    vuṭṭhahitvā    .pe.    paccavekkhanti    .    sahajātādhipati:
maggādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [1817]     Maggādhipati     dhammo     maggārammaṇassa    dhammassa
adhipatipaccayena     paccayo     ārammaṇādhipati     sahajātādhipati    .
Ārammaṇādhipati:   ariyā   maggā   vuṭṭhahitvā  .pe.  paccavekkhanti .
Sahajātādhipati:    maggādhipati    adhipati    sampayuttakānaṃ   maggārammaṇānaṃ
khandhānaṃ adhipatipaccayena paccayo.
     [1818]  Maggādhipati  dhammo  maggahetukassa  dhammassa adhipatipaccayena
paccayo    .    sahajātādhipati:    maggādhipati    adhipati   sampayuttakānaṃ
maggahetukānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [1819]   Maggādhipati   dhammo   maggārammaṇassa   ca  maggādhipatissa
ca      dhammassa      adhipatipaccayena      paccayo      ārammaṇādhipati
sahajātādhipati   .   ārammaṇādhipati:   ariyā  maggā  vuṭṭhahitvā  .pe.
Sahajātādhipati:    maggādhipati   adhipati   sampayuttakānaṃ   maggārammaṇānañca
maggādhipatīnañca khandhānaṃ adhipatipaccayena paccayo.
     [1820]   Maggādhipati   dhammo  maggahetukassa  ca  maggādhipatissa  ca
dhammassa    adhipatipaccayena    paccayo   .   sahajātādhipati:   maggādhipati
adhipati    sampayuttakānaṃ    maggahetukānañca    maggādhipatīnañca    khandhānaṃ
adhipatipaccayena paccayo.
     [1821]   Maggārammaṇo  ca  maggādhipati  ca  dhammā  maggārammaṇassa
dhammassa   adhipatipaccayena   paccayo   .   sahajātādhipati:   maggārammaṇā
ca   maggādhipati   ca   adhipati   sampayuttakānaṃ   maggārammaṇānaṃ   khandhānaṃ
adhipatipaccayena paccayo.
     [1822]   Maggārammaṇo   ca  maggādhipati  ca  dhammā  maggādhipatissa
Dhammassa   adhipatipaccayena   paccayo   .   sahajātādhipati:   maggārammaṇā
ca    maggādhipati    ca   adhipati   sampayuttakānaṃ   maggādhipatīnaṃ   khandhānaṃ
adhipatipaccayena paccayo.
     [1823]   Maggārammaṇo  ca  maggādhipati  ca  dhammā  maggārammaṇassa
ca    maggādhipatissa    ca    dhammassa    adhipatipaccayena    paccayo  .
Sahajātādhipati:     maggārammaṇā     ca     maggādhipati    ca    adhipati
sampayuttakānaṃ       maggārammaṇānañca      maggādhipatīnañca      khandhānaṃ
adhipatipaccayena paccayo.
     [1824]   Maggahetuko   ca  maggādhipati  ca  dhammā  maggārammaṇassa
dhammassa    adhipatipaccayena    paccayo    .    ārammaṇādhipati:   ariyā
maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.
     [1825]   Maggahetuko   ca   maggādhipati  ca  dhammā  maggahetukassa
dhammassa    adhipatipaccayena   paccayo   .   sahajātādhipati:   maggahetukā
ca    maggādhipati   ca   adhipati   sampayuttakānaṃ   maggahetukānaṃ   khandhānaṃ
adhipatipaccayena paccayo.
     [1826]   Maggahetuko   ca   maggādhipati  ca  dhammā  maggādhipatissa
dhammassa   adhipatipaccayena   paccayo   ārammaṇādhipati   sahajātādhipati  .
Ārammaṇādhipati:   ariyā   maggā   vuṭṭhahitvā   .pe.   sahajātādhipati:
maggahetukā   ca   maggādhipati   ca   adhipati   sampayuttakānaṃ  maggādhipatīnaṃ
khandhānaṃ adhipatipaccayena paccayo.
     [1827]   Maggahetuko   ca  maggādhipati  ca  dhammā  maggārammaṇassa
ca    maggādhipatissa    ca    dhammassa    adhipatipaccayena    paccayo  .
Ārammaṇādhipati: ariyā maggā .pe. Paccavekkhanti.
     [1828]  Maggahetuko  ca  maggādhipati  ca  dhammā  maggahetukassa  ca
maggādhipatissa   ca   dhammassa  adhipatipaccayena  paccayo  .  sahajātādhipati:
maggahetukā     ca     maggādhipati     ca     adhipati     sampayuttakānaṃ
maggahetukānañca maggādhipatīnañca khandhānaṃ adhipatipaccayena paccayo.
     [1829]     Maggārammaṇo    dhammo    maggārammaṇassa    dhammassa
anantarapaccayena    paccayo    purimā    purimā   maggārammaṇā   khandhā
pacchimānaṃ     pacchimānaṃ    maggārammaṇānaṃ    khandhānaṃ    anantarapaccayena
paccayo     āvajjanā    maggārammaṇānaṃ    khandhānaṃ    anantarapaccayena
paccayo.
     [1830]     Maggārammaṇo     dhammo    maggādhipatissa    dhammassa
anantarapaccayena    paccayo    purimā    purimā   maggārammaṇā   khandhā
pacchimānaṃ   pacchimānaṃ   maggādhipatīnaṃ   khandhānaṃ   anantarapaccayena  paccayo
āvajjanā maggādhipatīnaṃ khandhānaṃ anantarapaccayena paccayo.
     [1831]      Maggārammaṇo     dhammo     maggārammaṇassa     ca
maggādhipatissa   ca   dhammassa   anantarapaccayena   paccayo  purimā  purimā
maggārammaṇā     khandhā     pacchimānaṃ    pacchimānaṃ    maggārammaṇānañca
maggādhipatīnañca     khandhānaṃ    anantarapaccayena    paccayo    āvajjanā
Maggārammaṇānañca      maggādhipatīnañca      khandhānaṃ     anantarapaccayena
paccayo.
     [1832]     Maggādhipati     dhammo     maggādhipatissa     dhammassa
anantarapaccayena   paccayo   purimā  purimā  maggādhipatī  khandhā  pacchimānaṃ
pacchimānaṃ maggādhipatīnaṃ khandhānaṃ anantarapaccayena paccayo.
     [1833]     Maggādhipati     dhammo     maggārammaṇassa    dhammassa
anantarapaccayena   paccayo   purimā  purimā  maggādhipatī  khandhā  pacchimānaṃ
pacchimānaṃ maggārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo.
     [1834]      Maggādhipati      dhammo      maggārammaṇassa     ca
maggādhipatissa   ca   dhammassa   anantarapaccayena   paccayo  purimā  purimā
maggādhipatī     khandhā     pacchimānaṃ     pacchimānaṃ     maggārammaṇānañca
maggādhipatīnañca khandhānaṃ anantarapaccayena paccayo.
     [1835]   Maggārammaṇo  ca  maggādhipati  ca  dhammā  maggārammaṇassa
dhammassa   anantarapaccayena   paccayo   purimā   purimā  maggārammaṇā  ca
maggādhipatī   ca   khandhā   pacchimānaṃ   pacchimānaṃ  maggārammaṇānaṃ  khandhānaṃ
anantarapaccayena paccayo.
     [1836]   Maggārammaṇo   ca  maggādhipati  ca  dhammā  maggādhipatissa
dhammassa   anantarapaccayena   paccayo   purimā   purimā  maggārammaṇā  ca
maggādhipatī   ca   khandhā   pacchimānaṃ   pacchimānaṃ   maggādhipatīnaṃ   khandhānaṃ
anantarapaccayena paccayo.
     [1837]     Maggārammaṇo     ca     maggādhipati    ca    dhammā
maggārammaṇassa    ca    maggādhipatissa    ca   dhammassa   anantarapaccayena
paccayo   purimā   purimā   maggārammaṇā   ca   maggādhipatī   ca  khandhā
pacchimānaṃ    pacchimānaṃ    maggārammaṇānañca    maggādhipatīnañca    khandhānaṃ
anantarapaccayena paccayo.
     [1838]     Maggārammaṇo    dhammo    maggārammaṇassa    dhammassa
samanantarapaccayena     paccayo     anantarasadisaṃ    .    sahajātapaccayena
paccayo     aññamaññapaccayena     paccayo    nissayapaccayena    paccayo
tīsupi sattarasa pañhā kātabbā.
     [1839]     Maggārammaṇo    dhammo    maggārammaṇassa    dhammassa
upanissayapaccayena     paccayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:     paccavekkhaṇā     paccavekkhaṇāya    upanissayapaccayena
paccayo.
     [1840]     Maggārammaṇo     dhammo    maggādhipatissa    dhammassa
upanissayapaccayena     paccayo    anantarūpanissayo    pakatūpanissayo   .
Pakatūpanissayo:     paccavekkhaṇā     paccavekkhaṇāya    upanissayapaccayena
paccayo.
     [1841]   Maggārammaṇo   dhammo  maggārammaṇassa  ca  maggādhipatissa
ca      dhammassa     upanissayapaccayena     paccayo     anantarūpanissayo
pakatūpanissayo         .         pakatūpanissayo:        paccavekkhaṇā
Paccavekkhaṇāya upanissayapaccayena paccayo.
     [1842]   Maggahetuko   dhammo  maggahetukassa  dhammassa  upanissaya-
paccayena    paccayo   .   pakatūpanissayo:   paṭhamo   maggo   dutiyassa
maggassa   upanissayapaccayena   paccayo   .   saṅkhittaṃ  .  tatiyo  maggo
catutthassa maggassa upanissayapaccayena paccayo.
     [1843]     Maggahetuko     dhammo    maggārammaṇassa    dhammassa
upanissayapaccayena     paccayo     .     ārammaṇūpanissayo:     ariyā
maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.
     [1844]     Maggahetuko     dhammo     maggādhipatissa    dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo   .   pakatūpanissayo:   paṭhamo   maggo   dutiyassa  maggassa
tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo.
     [1845]   Maggahetuko   dhammo   maggārammaṇassa  ca  maggādhipatissa
ca    dhammassa    upanissayapaccayena    paccayo   .   ārammaṇūpanissayo:
ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.
     [1846]   Maggahetuko  dhammo  maggahetukassa  ca  maggādhipatissa  ca
dhammassa    upanissayapaccayena    paccayo    .   pakatūpanissayo:   paṭhamo
maggo dutiyassa maggassa .pe. Upanissayapaccayena paccayo.
     [1847]     Maggādhipati     dhammo     maggādhipatissa     dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
Pakatūpanissayo   .   pakatūpanissayo:   paṭhamo   maggo   dutiyassa  maggassa
tatiyo    maggo    catutthassa    maggassa    upanissayapaccayena   paccayo
paccavekkhaṇā paccavekkhaṇāya upanissayapaccayena paccayo.
     [1848]     Maggādhipati     dhammo     maggārammaṇassa    dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo    .    pakatūpanissayo:    paccavekkhaṇā    paccavekkhaṇāya
upanissayapaccayena paccayo.
     [1849]     Maggādhipati     dhammo     maggahetukassa     dhammassa
upanissayapaccayena    paccayo    .    pakatūpanissayo:    paṭhamo   maggo
.pe. Catutthassa maggassa upanissayapaccayena paccayo.
     [1850]   Maggādhipati   dhammo   maggārammaṇassa   ca  maggādhipatissa
ca     dhammassa     upanissayapaccayena     paccayo     ārammaṇūpanissayo
anantarūpanissayo        pakatūpanissayo        .        pakatūpanissayo:
paccavekkhaṇā paccavekkhaṇāya upanissayapaccayena paccayo.
     [1851]   Maggādhipati   dhammo  maggahetukassa  ca  maggādhipatissa  ca
dhammassa    upanissayapaccayena    paccayo    .   pakatūpanissayo:   paṭhamo
maggo .pe. Catutthassa maggassa upanissayapaccayena paccayo.
     [1852]   Maggārammaṇo  ca  maggādhipati  ca  dhammā  maggārammaṇassa
dhammassa        upanissayapaccayena       paccayo       anantarūpanissayo
pakatūpanissayo    .    pakatūpanissayo:    paccavekkhaṇā    paccavekkhaṇāya
Upanissayapaccayena paccayo.
     [1853]   Maggārammaṇo   ca  maggādhipati  ca  dhammā  maggādhipatissa
dhammassa        upanissayapaccayena       paccayo       anantarūpanissayo
pakatūpanissayo    .    pakatūpanissayo:    paccavekkhaṇā    paccavekkhaṇāya
upanissayapaccayena paccayo.
     [1854]   Maggārammaṇo  ca  maggādhipati  ca  dhammā  maggārammaṇassa
ca     maggādhipatissa     ca    dhammassa    upanissayapaccayena    paccayo
anantarūpanissayo        pakatūpanissayo        .        pakatūpanissayo:
paccavekkhaṇā paccavekkhaṇāya upanissayapaccayena paccayo.
     [1855]   Maggahetuko   ca  maggādhipati  ca  dhammā  maggārammaṇassa
dhammassa   upanissayapaccayena   paccayo   .   ārammaṇūpanissayo:   ariyā
maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.
     [1856]   Maggahetuko   ca   maggādhipati  ca  dhammā  maggahetukassa
dhammassa    upanissayapaccayena    paccayo    .   pakatūpanissayo:   paṭhamo
maggo    dutiyassa    maggassa    tatiyo    maggo   catutthassa   maggassa
upanissayapaccayena paccayo.
     [1857]  Maggahetuko  ca  maggādhipati ca dhammā maggādhipatissa dhammassa
upanissayapaccayena     paccayo     ārammaṇūpanissayo     anantarūpanissayo
pakatūpanissayo     .     pakatūpanissayo:    paṭhamo    maggo    dutiyassa
maggassa    tatiyo    maggo    catutthassa    maggassa   upanissayapaccayena
Paccayo.
     [1858]  Maggahetuko  ca  maggādhipati  ca  dhammā  maggārammaṇassa ca
maggādhipatissa  ca  dhammassa  upanissayapaccayena paccayo. Ārammaṇūpanissayo:
ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti.
     [1859]  Maggahetuko  ca  maggādhipati  ca  dhammā  maggahetukassa  ca
maggādhipatissa  ca  dhammassa  upanissayapaccayena  paccayo  .  pakatūpanissayo:
paṭhamo   maggo   dutiyassa   maggassa   tatiyo  maggo  catutthassa  maggassa
upanissayapaccayena paccayo.
     [1860]     Maggārammaṇo    dhammo    maggārammaṇassa    dhammassa
āsevanapaccayena    paccayo    purimā   purimā   maggārammaṇā   khandhā
pacchimānaṃ    pacchimānaṃ    maggārammaṇānaṃ    khandhānaṃ    āsevanapaccayena
paccayo.
     [1861]     Maggārammaṇo     dhammo    maggādhipatissa    dhammassa
āsevanapaccayena   paccayo   .  anantarasadisaṃ  nava  pañhā  kātabbā .
Āvajjanā na kātabbā.
     [1862]     Maggārammaṇo    dhammo    maggārammaṇassa    dhammassa
kammapaccayena     paccayo    sahajātapaccayena    paccayo    nānākhaṇikā
natthi    sattarasa    pañhā    kātabbā    .    maggārammaṇo   dhammo
maggārammaṇassa    dhammassa   āhārapaccayena   paccayo   indriyapaccayena
paccayo      jhānapaccayena      paccayo     maggapaccayena     paccayo
sampayuttapaccayena   paccayo   atthipaccayena   paccayo   .   ime  satta
Paccayā  sattarasapañhā  hetusadisā  .  natthipaccayena paccayo vigatapaccayena
paccayo    anantarasadisā    .    avigatapaccayena    paccayo    sattarasa
pañhā.
     [1863]   Hetuyā   sattarasa   ārammaṇe  nava  adhipatiyā  ekavīsa
anantare    nava    samanantare   nava   sahajāte   sattarasa   aññamaññe
sattarasa    nissaye   sattarasa   upanissaye   ekavīsa   āsevane   nava
kamme    sattarasa   āhāre   indriye   jhāne   magge   sampayutte
sattarasa    atthiyā   sattarasa   natthiyā   nava   vigate   nava   avigate
sattarasa. Evaṃ gaṇetabbaṃ.
                         Anulomaṃ
     [1864]     Maggārammaṇo    dhammo    maggārammaṇassa    dhammassa
sahajātapaccayena paccayo upanissayapaccayena paccayo.
     [1865]     Maggārammaṇo     dhammo    maggādhipatissa    dhammassa
sahajātapaccayena paccayo upanissayapaccayena paccayo.
     [1866]   Maggārammaṇo   dhammo  maggārammaṇassa  ca  maggādhipatissa
ca dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo.
     [1867]     Maggahetuko     dhammo     maggahetukassa    dhammassa
sahajātapaccayena paccayo upanissayapaccayena paccayo.
     [1868]     Maggahetuko     dhammo    maggārammaṇassa    dhammassa
Ārammaṇapaccayena paccayo upanissayapaccayena paccayo.
     [1869]   Maggahetuko   dhammo  maggādhipatissa  dhammassa  ārammaṇa-
paccayena    paccayo    sahajātapaccayena    paccayo   upanissayapaccayena
paccayo.
     [1870]   Maggahetuko   dhammo   maggārammaṇassa  ca  maggādhipatissa
ca     dhammassa     ārammaṇapaccayena     paccayo     upanissayapaccayena
paccayo.
     [1871]   Maggahetuko  dhammo  maggahetukassa  ca  maggādhipatissa  ca
dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo.
     [1872]     Maggādhipati     dhammo     maggādhipatissa     dhammassa
sahajātapaccayena paccayo upanissayapaccayena paccayo.
     [1873]     Maggādhipati     dhammo     maggārammaṇassa    dhammassa
ārammaṇapaccayena        paccayo       sahajātapaccayena       paccayo
upanissayapaccayena paccayo.
     [1874]     Maggādhipati     dhammo     maggahetukassa     dhammassa
sahajātapaccayena paccayo upanissayapaccayena paccayo.
     [1875]   Maggādhipati  dhammo  maggārammaṇassa  ca  maggādhipatissa  ca
dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo.
     [1876]   Maggādhipati   dhammo  maggahetukassa  ca  maggādhipatissa  ca
dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo.
     [1877]   Maggārammaṇo  ca  maggādhipati  ca  dhammā  maggārammaṇassa
dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo.
     [1878]   Maggārammaṇo   ca  maggādhipati  ca  dhammā  maggādhipatissa
dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo.
     [1879]   Maggārammaṇo  ca  maggādhipati  ca  dhammā  maggārammaṇassa
ca   maggādhipatissa   ca   dhammassa   sahajātapaccayena  paccayo  upanissaya-
paccayena paccayo.
     [1880]   Maggahetuko   ca  maggādhipati  ca  dhammā  maggārammaṇassa
dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo.
     [1881]   Maggahetuko   ca   maggādhipati  ca  dhammā  maggahetukassa
dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo.
     [1882]   Maggahetuko   ca   maggādhipati  ca  dhammā  maggādhipatissa
dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo.
     [1883]  Maggahetuko  ca  maggādhipati  ca  dhammā maggārammaṇassa ca
maggādhipatissa ca dhammassa upanissayapaccayena paccayo.
     [1884]  Maggahetuko  ca  maggādhipati  ca  dhammā  maggahetukassa ca
maggādhipatissa    ca    dhammassa   sahajātapaccayena   paccayo   upanissaya-
paccayena paccayo.
     [1885]   Nahetuyā   ekavīsa  naārammaṇe  sattarasa  naārammaṇe
gahite     pakatārammaṇampi     upanissayārammaṇampi     dve     chijjanti
Naadhipatiyā   ekavīsa   naanantare   nasamanantare  nasahajāte  naaññamaññe
nanissaye   naupanissaye  napurejāte  napacchājāte  naāsevane  nakamme
navipāke    naāhāre    naindriye   najhāne   namagge   nasampayutte
navippayutte   noatthiyā   nonatthiyā  novigate  noavigate  ekavīsa .
Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1886]   Hetupaccayā   naārammaṇe   sattarasa  ...  naadhipatiyā
naanantare    nasamanantare    naupanissaye    napurejāte   napacchājāte
naāsevane  nakamme  navipāke  naāhāre  naindriye  najhāne  namagge
navippayutte nonatthiyā novigate sattarasa. Evaṃ gaṇetabbaṃ.
                      Anulomapaccanīyaṃ.
     [1887] Nahetupaccayā ārammaṇe nava ... Adhipatiyā ekavīsa anantare
nava   samanantare   nava  sahajāte  sattarasa  aññamaññe  sattarasa  nissaye
sattarasa  upanissaye  ekavīsa  āsevane  nava  kamme  sattarasa  āhāre
sattarasa  indriye  jhāne  magge  sampayutte  sattarasa  atthiyā  sattarasa
natthiyā nava vigate nava avigate sattarasa. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Pañhāvāro niṭṭhito.
                   Maggārammaṇattikaṃ soḷasamaṃ
                         niṭṭhitaṃ
                         --------



             The Pali Tipitaka in Roman Character Volume 41 page 515-531. https://84000.org/tipitaka/read/roman_read.php?B=41&A=10090              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=10090              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1796&items=92              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1796              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]