ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

page532.

Uppannattikaṃ pañhāvāro [1888] Uppanno dhammo uppannassa dhammassa hetupaccayena paccayo uppannā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe uppannā hetū sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo. [1889] Uppanno dhammo uppannassa dhammassa ārammaṇapaccayena paccayo uppannaṃ cakkhuṃ aniccato dukkhato anattato vipassati assādeti abhinandati taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā ... uddhaccaṃ ... Domanassaṃ ... Uppannaṃ sotaṃ ... Ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ... Uppanne khandhe aniccato dukkhato anattato vipassati .pe. domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti uppannā khandhā iddhividhañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1890] Anuppanno dhammo uppannassa dhammassa ārammaṇapaccayena paccayo anuppanne rūpe ... sadde gandhe rase phoṭṭhabbe ... Anuppanne khandhe aniccato dukkhato anattato vipassati .pe.

--------------------------------------------------------------------------------------------- page533.

Domanassaṃ uppajjati anuppannā khandhā iddhividhañāṇassa cetopariyañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1891] Uppādī dhammo uppannassa dhammassa ārammaṇapaccayena paccayo uppādiṃ cakkhuṃ ... kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ... uppādī khandhe aniccato dukkhato anattato .pe. Domanassaṃ uppajjati uppādī khandhā iddhividhañāṇassa ceto- .pe. āvajjanāya ārammaṇapaccayena paccayo. [1892] Uppanno dhammo uppannassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: uppannaṃ cakkhuṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā .pe. Diṭṭhi uppajjati uppannaṃ sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ... uppanne khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati .pe. Sahajātādhipati: uppannā adhipati sampayuttakānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [1893] Anuppanno dhammo uppannassa dhammassa adhipatipaccayena paccayo . ārammaṇādhipati: anuppanne rūpe ... sadde gandhe rase phoṭṭhabbe ... anuppanne khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati.

--------------------------------------------------------------------------------------------- page534.

[1894] Uppādī dhammo uppannassa dhammassa adhipatipaccayena paccayo . ārammaṇādhipati: uppādiṃ cakkhuṃ ... Kāyaṃ rūpe ... Phoṭṭhabbe vatthuṃ ... uppādī khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati. [1895] Uppanno dhammo uppannassa dhammassa sahajātapaccayena paccayo uppanno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ sahajātapaccayena paccayo paṭisandhikkhaṇe uppanno eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ sahajātapaccayena paccayo khandhā vatthussa sahajātapaccayena paccayo vatthu khandhānaṃ sahajātapaccayena paccayo ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ sahajātapaccayena paccayo dve mahābhūtā ... Mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ upādārūpānaṃ sahajātapaccayena paccayo bāhiraṃ ... āhāra ... utu ... asaññasattānaṃ ekaṃ mahābhūtaṃ ... dve mahābhūtā ... Mahābhūtā kaṭattārūpānaṃ upādārūpānaṃ sahajātapaccayena paccayo. [1896] Uppanno dhammo uppannassa dhammassa aññamañña- paccayena paccayo uppanno eko khandho tiṇṇannaṃ khandhānaṃ aññamaññapaccayena paccayo dve khandhā ... paṭisandhikkhaṇe

--------------------------------------------------------------------------------------------- page535.

Uppanno eko khandho tiṇṇannaṃ khandhānaṃ vatthussa ca aññamañña- paccayena paccayo dve khandhā ... khandhā vatthussa aññamaññapaccayena paccayo vatthu khandhānaṃ aññamaññapaccayena paccayo ekaṃ mahābhūtaṃ ... bāhiraṃ ... āhāra ... utu ... Asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ aññamaññapaccayena paccayo dve mahābhūtā .... [1897] Uppanno dhammo uppannassa dhammassa nissayapaccayena paccayo uppanno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo dve khandhā ... paṭisandhikkhaṇe khandhā vatthussa vatthu khandhānaṃ ekaṃ mahābhūtaṃ ... Bāhiraṃ ... Āhāra ... Utu ... Asaññasattānaṃ ekaṃ mahābhūtaṃ ... mahābhūtā kaṭattārūpānaṃ upādārūpānaṃ cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu uppannānaṃ khandhānaṃ nissayapaccayena paccayo. [1898] Uppanno dhammo uppannassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: uppannaṃ utuṃ upanissāya jhānaṃ uppādeti vipassanaṃ ... Maggaṃ ... abhiññaṃ ... Samāpattiṃ ... Mānaṃ jappeti diṭṭhiṃ gaṇhāti uppannaṃ bhojanaṃ ... senāsanaṃ upanissāya jhānaṃ uppādeti vipassanaṃ ... Maggaṃ ... Abhiññaṃ ... samāpattiṃ ... mānaṃ jappeti diṭṭhiṃ gaṇhāti uppannaṃ

--------------------------------------------------------------------------------------------- page536.

Utuṃ ... bhojanaṃ ... senāsanaṃ uppannāya saddhāya paññāya kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo. [1899] Anuppanno dhammo uppannassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: anuppannaṃ vaṇṇasampadaṃ patthayamāno dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti anuppannaṃ saddasampadaṃ ... gandhasampadaṃ rasasampadaṃ phoṭṭhabbasampadaṃ ... anuppanne khandhe patthayamāno dānaṃ ... sīlaṃ ... uposathakammaṃ ... Anuppannā vaṇṇasampadā ... Anuppannā khandhā uppannāya saddhāya paññāya kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo. [1900] Uppādī dhammo uppannassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: uppādiṃ cakkhusampadaṃ patthayamāno dānaṃ ... sīlaṃ ... Uposathakammaṃ ... Uppādiṃ sotasampadaṃ ... Kāyasampadaṃ vaṇṇasampadaṃ gandhasampadaṃ ... rasasampadaṃ ... phoṭṭhabbasampadaṃ ... uppādī khandhe patthayamāno dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Uppādī cakkhusampadā ... Kāyasampadā vaṇṇasampadā .pe. phoṭṭhabbasampadā ... uppādī khandhā uppannāya saddhāya paññāya kāyikassa sukhassa kāyikassa dukkhassa maggassa

--------------------------------------------------------------------------------------------- page537.

Phalasamāpattiyā upanissayapaccayena paccayo. [1901] Uppanno dhammo uppannassa dhammassa purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato dukkhato anattato vipassati assādeti abhinandati taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati dibbena cakkhunā rūpaṃ ... dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa .pe. Vatthu uppannānaṃ khandhānaṃ purejātapaccayena paccayo. [1902] Uppanno dhammo uppannassa dhammassa pacchājātapaccayena paccayo . pacchājātā: uppannā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. [1903] Uppanno dhammo uppannassa dhammassa kammapaccayena paccayo uppannā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo paṭisandhikkhaṇe uppannā cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [1904] Uppanno dhammo uppannassa dhammassa vipākapaccayena paccayo vipāko uppanno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ vipākapaccayena paccayo dve khandhā ...

--------------------------------------------------------------------------------------------- page538.

Paṭisandhikkhaṇe uppanno eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ dve khandhā ... Khandhā vatthussa vipākapaccayena paccayo. [1905] Uppanno dhammo uppannassa dhammassa āhārapaccayena paccayo uppannā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe kabaḷiṃkāro āhāro imassa kāyassa āhārapaccayena paccayo. [1906] Uppanno dhammo uppannassa dhammassa indriyapaccayena paccayo uppannā indriyā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayo paṭisandhikkhaṇe cakkhundriyaṃ cakkhuviññāṇassa kāyindriyaṃ kāyaviññāṇassa rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo. [1907] Uppanno dhammo uppannassa dhammassa jhānapaccayena paccayo maggapaccayena paccayo sampayuttapaccayena paccayo vippayuttapaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ . Sahajātā: uppannā khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe uppannā khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo khandhā vatthussa vatthu khandhānaṃ vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ ... vatthu uppannānaṃ khandhānaṃ vippayuttapaccayena paccayo . Pacchājātā: uppannā khandhā purejātassa imassa kāyassa

--------------------------------------------------------------------------------------------- page539.

Vippayuttapaccayena paccayo. [1908] Uppanno dhammo uppannassa dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajāto: uppanno eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhanānañca rūpānaṃ atthipaccayena paccayo dve khandhā ... paṭisandhikkhaṇe . saṅkhittaṃ. Ekaṃ mahābhūtaṃ ... Bāhiraṃ ... Āhāra ... Utu ... Asaññasattānaṃ .... Purejātaṃ: cakkhuṃ aniccato dukkhato ... vatthuṃ aniccato ... Domanassaṃ uppajjati dibbena cakkhunā ... dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu uppannānaṃ khandhānaṃ atthipaccayena paccayo . Pacchājātā: uppannā khandhā purejātassa imassa kāyassa atthipaccayena paccayo . kabaḷiṃkāro āhāro imassa kāyassa rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo. [1909] Uppanno dhammo uppannassa dhammassa avigatapaccayena paccayo. [1910] Hetuyā ekaṃ ārammaṇe tīṇi adhipatiyā tīṇi sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye tīṇi purejāte ekaṃ pacchājāte kamme vipāke āhāre indriye jhāne magge sampayutte vippayutte atthiyā avigate ekaṃ .

--------------------------------------------------------------------------------------------- page540.

Evaṃ gaṇetabbaṃ. Anulomaṃ. [1911] Uppanno dhammo uppannassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo purejātapaccayena paccayo pacchājātapaccayena paccayo āhārapaccayena paccayo indriyapaccayena paccayo. [1912] Anuppanno dhammo uppannassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo. [1913] Uppādī dhammo uppannassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo. [1914] Nahetuyā tīṇi naārammaṇe tīṇi naadhipatiyā tīṇi .pe. Navippayutte tīṇi noatthiyā dve nonatthiyā tīṇi novigate tīṇi noavigate dve. Evaṃ gaṇetabbaṃ. Paccanīyaṃ. [1915] Hetupaccayā naārammaṇe ekaṃ . saṅkhittaṃ . ... Nonatthiyā novigate ekaṃ. Anulomapaccanīyaṃ. [1916] Nahetupaccayā ārammaṇe tīṇi ... adhipatiyā tīṇi sahajāte ekaṃ aññamaññe ekaṃ nissaye ekaṃ upanissaye tīṇi purejāte ekaṃ pacchājāte ekaṃ kamme vipāke āhāre indriye

--------------------------------------------------------------------------------------------- page541.

Jhāne magge sampayutte vippayutte atthiyā avigate ekaṃ. Paccanīyānulomaṃ. Pañhāvāro niṭṭhito. Uppannattikaṃ sattarasamaṃ niṭṭhitaṃ --------


             The Pali Tipitaka in Roman Character Volume 41 page 532-541. https://84000.org/tipitaka/read/roman_read.php?B=41&A=10430&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=10430&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1888&items=29              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1888              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12750              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12750              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]