![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Atītārammaṇattikaṃ paṭiccavāro [1947] Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati hetupaccayā atītārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe atītārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā. [1948] Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati hetupaccayā anāgatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... [1949] Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati hetupaccayā paccuppannārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe paccuppannārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... [1950] Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati ārammaṇapaccayā adhipatipaccayā adhipatiyā paṭisandhi natthi . anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā āsevanapaccayā purejātepi āsevanepi paṭisandhi natthi . Kammapaccayā--------------------------------------------------------------------------------------------- page551.
Vipākapaccayā vipākaṃ atītārammaṇaṃ ekaṃ khandhaṃ ... . tissopi pañhā paripuṇṇā pavatti paṭisandhi kātabbā . āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā. [1951] Hetuyā tīṇi ārammaṇe tīṇi adhipatiyā tīṇi. Saṅkhittaṃ. Sabbattha tīṇi vigate tīṇi avigate tīṇi. Evaṃ gaṇetabbaṃ. Anulomaṃ. [1952] Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati nahetupaccayā ahetukaṃ atītārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. [1953] Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati nahetupaccayā ahetukaṃ anāgatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. [1954] Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati nahetupaccayā ahetukaṃ paccuppannārammaṇaṃ ekaṃ--------------------------------------------------------------------------------------------- page552.
Khandhaṃ paṭicca tayo khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe paccuppannārammaṇe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. [1955] Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati naadhipatipaccayā anulomasahajātasadisaṃ. [1956] Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati napurejātapaccayā arūpe atītārammaṇaṃ ekaṃ khandhaṃ paṭicca dve khandhe ... Paṭisandhikkhaṇe .... [1957] Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati napurejātapaccayā arūpe anāgatārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā ... Dve khandhe .... [1958] Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati napurejātapaccayā paṭisandhikkhaṇe paccuppannārammaṇaṃ ekaṃ khandhaṃ paṭicca dve khandhe .... [1959] Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati napacchājātapaccayā naāsevanapaccayā naadhipatisadisā . Nakammapaccayā atītārammaṇe khandhe paṭicca atītārammaṇā cetanā. [1960] Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati nakammapaccayā anāgatārammaṇe khandhe paṭicca--------------------------------------------------------------------------------------------- page553.
Anāgatārammaṇā cetanā. [1961] Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati nakammapaccayā paccuppannārammaṇe khandhe paṭicca paccuppannārammaṇā cetanā. [1962] Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati navipākapaccayā navipāke paṭisandhi natthi. [1963] Paccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati najhānapaccayā pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... [1964] Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati namaggapaccayā ahetukaṃ atītārammaṇaṃ ekaṃ khandhaṃ paṭicca nahetusadisā tisso pañhā moho natthi. [1965] Atītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati navippayuttapaccayā arūpe atītārammaṇaṃ ekaṃ khandhaṃ paṭicca dve khandhe .... [1966] Anāgatārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati navippayuttapaccayā arūpe anāgatārammaṇaṃ ekaṃ khandhaṃ paṭicca dve khandhe .... [1967] Nahetuyā tīṇi naadhipatiyā napurejāte napacchājāte naāsevane nakamme navipāke tīṇi najhāne ekaṃ namagge tīṇi--------------------------------------------------------------------------------------------- page554.
Navippayutte dve. Evaṃ gaṇetabbaṃ. Paccanīyaṃ. [1968] Hetupaccayā naadhipatiyā tīṇi ... Napurejāte napacchājāte naāsevane nakamme navipāke tīṇi navippayutte dve . evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ. [1969] Nahetupaccayā ārammaṇe tīṇi . saṅkhittaṃ . sabbattha tīṇi. Avigate tīṇi. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Paṭiccavāro niṭṭhito. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.The Pali Tipitaka in Roman Character Volume 41 page 550-554. https://84000.org/tipitaka/read/roman_read.php?B=41&A=10777&pagebreak=1 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=10777&pagebreak=1 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1947&items=23 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=41 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1947 Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]