ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                      Pañhāvāro.
     [1970]  Atītārammaṇo  dhammo  atītārammaṇassa dhammassa hetupaccayena
paccayo      atītārammaṇā      hetū      sampayuttakānaṃ      khandhānaṃ
hetupaccayena   paccayo  paṭisandhikkhaṇe  atītārammaṇā  hetū  sampayuttakānaṃ
khandhānaṃ.
     [1971]    Anāgatārammaṇo   dhammo   anāgatārammaṇassa   dhammassa
hetupaccayena   paccayo   anāgatārammaṇā   hetū  sampayuttakānaṃ  khandhānaṃ
hetupaccayena paccayo.

--------------------------------------------------------------------------------------------- page555.

[1972] Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa hetupaccayena paccayo paccuppannārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo paṭisandhikkhaṇe paccuppannārammaṇā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo. [1973] Atītārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo atītaṃ viññāṇañcāyatanaṃ paccavekkhati nevasaññānāsaññāyatanaṃ paccavekkhati atītārammaṇaṃ atītaṃ iddhividhañāṇaṃ paccavekkhati cetopariyañāṇaṃ ... pubbenivāsānussatiñāṇaṃ ... Yathākammūpagañāṇaṃ paccavekkhati ariyā atītārammaṇe pahīne kilese paccavekkhanti vikkhambhite kilese ... pubbe samudāciṇṇe ... Atītārammaṇe atīte khandhe aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha atītārammaṇo rāgo uppajjati diṭṭhi ... vicikicchā ... uddhaccaṃ domanassaṃ uppajjati atītārammaṇā atītā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1974] Atītārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo anāgataṃ viññāṇañcāyatanaṃ paccavekkhati nevasaññānāsaññāyatanaṃ paccavekkhati atītārammaṇaṃ anāgataṃ iddhividhañāṇaṃ paccavekkhati cetopariyañāṇaṃ ... Pubbenivāsānussatiñāṇaṃ ... Yathākammūpagañāṇaṃ ... atītārammaṇe anāgate khandhe

--------------------------------------------------------------------------------------------- page556.

Aniccato ... vipassati assādeti abhinandati taṃ ārabbha anāgatārammaṇo rāgo uppajjati domanassaṃ uppajjati atītārammaṇā anāgatā khandhā cetopariyañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1975] Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo cetopariyañāṇena atītārammaṇa- paccuppannacittasamaṅgissa cittaṃ jānāti atītārammaṇā paccuppannā khandhā cetopariyañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1976] Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo anāgatārammaṇaṃ anāgataṃ iddhividhañāṇaṃ paccavekkhati cetopariyañāṇaṃ ... anāgataṃsañāṇaṃ ... anāgatārammaṇe anāgate khandhe aniccato ... vipassati assādeti abhinandati taṃ ārabbha anāgatārammaṇo rāgo ... domanassaṃ uppajjati anāgatārammaṇā anāgatā khandhā cetopariyañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1977] Anāgatārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo anāgatārammaṇaṃ atītaṃ iddhividhañāṇaṃ paccavekkhati cetopariyañāṇaṃ ... anāgataṃsañāṇaṃ ariyā anāgatārammaṇe pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe ... anāgatārammaṇe atīte khandhe aniccato ...

--------------------------------------------------------------------------------------------- page557.

Vipassanti assādenti abhinnadanti taṃ ārabbha atītārammaṇo rāgo uppajjati domanassaṃ uppajjati anāgatārammaṇā atītā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1978] Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo cetopariyañāṇena anāgatārammaṇapaccuppanna- cittasamaṅgissa cittaṃ jānāti anāgatārammaṇā paccuppannā khandhā cetopariyañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1979] Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo cetopariyañāṇena paccuppannārammaṇapaccuppannacittasamaṅgissa cittaṃ jānāti paccuppannārammaṇā paccuppannā khandhā cetopariyañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1980] Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo atītaṃ dibbaṃ cakkhuṃ paccavekkhati dibbaṃ sotadhātuṃ paccavekkhati paccupannārammaṇaṃ atītaṃ iddhividhañāṇaṃ paccavekkhati cetopariyañāṇaṃ ... ariyā paccuppannārammaṇe pahīne kilese paccavekkhanti vikkhambhite kilese ... pubbe samudāciṇṇe ... Paccuppannārammaṇe atīte khandhe aniccato ... vipassanti assādenti

--------------------------------------------------------------------------------------------- page558.

Abhinandanti taṃ ārabbha atītārammaṇo rāgo ... domanassaṃ uppajjati paccuppannārammaṇā atītā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1981] Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo anāgataṃ dibbaṃ cakkhuṃ paccavekkhati dibbaṃ sotadhātuṃ paccavekkhati paccuppannārammaṇaṃ anāgataṃ iddhividhañāṇaṃ paccavekkhati cetopariyañāṇaṃ ... paccuppannārammaṇe anāgate khandhe aniccato ... vipassati .pe. taṃ ārabbha anāgatārammaṇo rāgo ... Domanassaṃ uppajjati paccuppannārammaṇā anāgatā khandhā cetopariyañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1982] Atītārammaṇo dhammo atītārammaṇassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: atītaṃ viññāṇañcāyatanaṃ garuṃ katvā paccavekkhati nevasaññānāsaññāyatanaṃ garuṃ katvā paccavekkhati atītārammaṇaṃ atītaṃ iddhividhañāṇaṃ garuṃ katvā paccavekkhati cetopariyañāṇaṃ ... Pubbenivāsānussatiñāṇaṃ ... yathākammūpagañāṇaṃ garuṃ katvā paccavekkhati atītārammaṇe atīte khandhe garuṃ katvā paccavekkhati ... assādeti abhinandati taṃ garuṃ katvā atītārammaṇo rāgo uppajjati diṭṭhi

--------------------------------------------------------------------------------------------- page559.

Uppajjati . sahajātādhipati: atītārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. [1983] Atītārammaṇo dhammo anāgatārammaṇassa dhammassa adhipatipaccayena paccayo . ārammaṇādhipati: anāgataṃ viññāṇañcāyatanaṃ garuṃ katvā ... nevasaññānāsaññāyatanaṃ ... atītārammaṇaṃ anāgataṃ iddhividhañāṇaṃ garuṃ katvā ... cetopariyañāṇaṃ ... Pubbenivāsānussati- ñāṇaṃ ... yathākammūpagañāṇaṃ ... atītārammaṇe anāgate khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā anāgatārammaṇo rāgo uppajjati diṭṭhi uppajjati. [1984] Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: anāgatārammaṇaṃ anāgataṃ iddhividhañāṇaṃ garuṃ katvā ... Cetopariyañāṇaṃ ... anāgataṃsañāṇaṃ garuṃ katvā paccavekkhati anāgatārammaṇe anāgate khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā anāgatārammaṇo rāgo uppajjati diṭṭhi uppajjati . Sahajātādhipati: anāgatārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. [1985] Anāgatārammaṇo dhammo atītārammaṇassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: anāgatārammaṇaṃ atītaṃ iddhividhañāṇaṃ garuṃ katvā ...

--------------------------------------------------------------------------------------------- page560.

Cetopariyañāṇaṃ ... anāgataṃsañāṇaṃ garuṃ katvā ... anāgatārammaṇe atīte khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā atītārammaṇo rāgo uppajjati diṭṭhi uppajjati. [1986] Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa adhipatipaccayena paccayo . sahajātādhipati: paccuppannārammaṇādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. [1987] Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa adhipatipaccayena paccayo . ārammaṇādhipati: atītaṃ dibbaṃ cakkhuṃ garuṃ katvā paccavekkhati dibbaṃ sotadhātuṃ garuṃ katvā paccavekkhati paccuppannārammaṇaṃ atītaṃ iddhividhañāṇaṃ garuṃ katvā ... cetopariyañāṇaṃ garuṃ katvā ... paccuppannārammaṇe atīte khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā atītārammaṇo rāgo uppajjati diṭṭhi uppajjati. [1988] Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa adhipatipaccayena paccayo . ārammaṇādhipati: anāgataṃ dibbaṃ cakkhuṃ garuṃ katvā paccavekkhati dibbaṃ sotadhātuṃ garuṃ katvā ... Paccuppannārammaṇaṃ anāgataṃ iddhividhañāṇaṃ garuṃ katvā paccuppannārammaṇe anāgate khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā anāgatārammaṇo rāgo uppajjati diṭṭhi uppajjati. [1989] Atītārammaṇo dhammo atītārammaṇassa dhammassa anantarapaccayena

--------------------------------------------------------------------------------------------- page561.

Paccayo purimā purimā atītārammaṇā khandhā pacchimānaṃ pacchimānaṃ atītārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. [1990] Atītārammaṇo dhammo anāgatārammaṇassa dhammassa anantarapaccayena paccayo atītārammaṇaṃ bhavaṅgaṃ anāgatārammaṇāya āvajjanāya anantarapaccayena paccayo. [1991] Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa anantarapaccayena paccayo atītārammaṇaṃ cuticittaṃ paccuppannārammaṇassa paṭisandhicittassa anantarapaccayena paccayo atītārammaṇaṃ bhavaṅgaṃ paccuppannārammaṇāya āvajjanāya anantarapaccayena paccayo. [1992] Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa anantarapaccayena paccayo purimā purimā anāgatārammaṇā khandhā pacchimānaṃ pacchimānaṃ anāgatārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo. [1993] Anāgatārammaṇo dhammo atītārammaṇassa dhammassa anantarapaccayena paccayo anāgatārammaṇaṃ iddhividhañāṇaṃ atītārammaṇassa vuṭṭhānassa cetopariyañāṇaṃ atītārammaṇassa vuṭṭhānassa anāgataṃsañāṇaṃ atītārammaṇassa vuṭṭhānassa anāgatārammaṇā khandhā atītārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. [1994] Paccuppannārammaṇo dhammo paccuppannārammaṇassa

--------------------------------------------------------------------------------------------- page562.

Dhammassa anantarapaccayena paccayo purimā purimā paccuppannārammaṇā khandhā pacchimānaṃ pacchimānaṃ paccuppannārammaṇānaṃ khandhānaṃ anantarapaccayena paccayo paccuppannārammaṇaṃ paṭisandhicittaṃ paccuppannārammaṇassa bhavaṅgassa paccuppannārammaṇaṃ bhavaṅgaṃ paccuppannārammaṇassa bhavaṅgassa anantarapaccayena paccayo. [1995] Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa anantarapaccayena paccayo paccuppannārammaṇaṃ paṭisandhicittaṃ atītārammaṇassa bhavaṅgassa paccuppannārammaṇaṃ bhavaṅgaṃ atītārammaṇassa bhavaṅgassa paccuppannārammaṇā khandhā atītārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. [1996] Atītārammaṇo dhammo atītārammaṇassa dhammassa samanantarapaccayena paccayo anantarasadisaṃ. [1997] Atītārammaṇo dhammo atītārammaṇassa dhammassa sahajātapaccayena paccayo aññamaññapaccayena paccayo nissayapaccayena paccayo. Tayopi paccayā paṭiccavārasadisā. [1998] Atītārammaṇo dhammo atītārammaṇassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: atītārammaṇā aniccānupassanā dukkhānupassanā anattānupassanā atītārammaṇāya aniccānupassanāya dukkhānupassanāya anattānupassanāya upanissayapaccayena paccayo.

--------------------------------------------------------------------------------------------- page563.

[1999] Atītārammaṇo dhammo anāgatārammaṇassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: atītārammaṇā aniccānupassanā dukkhānupassanā anattānupassanā anāgatārammaṇāya aniccānupassanāya dukkhānupassanāya anattānupassanāya upanissayapaccayena paccayo. [2000] Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: atītārammaṇā aniccānupassanā dukkhānupassanā anattānupassanā paccuppannārammaṇāya aniccānupassanāya dukkhānupassanāya anattānupassanāya upanissayapaccayena paccayo. [2001] Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: anāgatārammaṇā aniccānupassanā dukkhānupassanā anattānupassanā anāgatārammaṇāya aniccānupassanāya dukkhānupassanāya anattānupassanāya upanissayapaccayena paccayo. [2002] Anāgatārammaṇo dhammo atītārammaṇassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: anāgatārammaṇā aniccānupassanā dukkhānupassanā anattānupassanā atītārammaṇāya

--------------------------------------------------------------------------------------------- page564.

Aniccānupassanāya dukkhānupassanāya anattānupassanāya upanissayapaccayena paccayo. [2003] Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa upanissayapaccayena paccayo . pakatūpanissayo: anāgatārammaṇā aniccānupassanā dukkhānupassanā anattānupassanā paccuppannārammaṇāya aniccānupassanāya dukkhānupassanāya anattānupassanāya upanissayapaccayena paccayo. [2004] Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa ... anantarūpanissayo pakatūpanissayo . pakatūpanissayo: paccuppannārammaṇā aniccānupassanā dukkhānupassanā anattānupassanā paccuppannārammaṇāya aniccānupassanāya dukkhānupassanāya anattānupassanāya upanissayapaccayena paccayo. [2005] Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: paccuppannārammaṇā aniccānupassanā dukkhānupassanā anattānupassanā atītārammaṇāya aniccānupassanāya dukkhānupassanāya anattānupassanāya upanissayapaccayena paccayo. [2006] Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo

--------------------------------------------------------------------------------------------- page565.

Pakatūpanissayo . pakatūpanissayo: paccuppannārammaṇā aniccānupassanā dukkhānupassanā anattānupassanā anāgatārammaṇāya aniccānupassanāya dukkhānupassanāya anattānupassanāya upanissayapaccayena paccayo. [2007] Atītārammaṇo dhammo atītārammaṇassa dhammassa āsevanapaccayena paccayo purimā purimā atītārammaṇā khandhā pacchimānaṃ pacchimānaṃ atītārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. [2008] Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa āsevanapaccayena paccayo purimā purimā anāgatārammaṇā khandhā pacchimānaṃ pacchimānaṃ anāgatārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. [2009] Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa āsevanapaccayena paccayo purimā purimā paccuppannārammaṇā khandhā pacchimānaṃ pacchimānaṃ paccuppannārammaṇānaṃ khandhānaṃ āsevanapaccayena paccayo. [2010] Atītārammaṇo dhammo atītārammaṇassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: atītārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . Nānākhaṇikā: atītārammaṇā cetanā vipākānaṃ atītārammaṇānaṃ khandhānaṃ kammapaccayena paccayo.

--------------------------------------------------------------------------------------------- page566.

[2011] Atītārammaṇo dhammo anāgatārammaṇassa dhammassa kammapaccayena paccayo . nānākhaṇikā: atītārammaṇā cetanā vipākānaṃ anāgatārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. [2012] Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa kammapaccayena paccayo . nānākhaṇikā: atītārammaṇā cetanā vipākānaṃ paccuppannārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. [2013] Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: anāgatārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā: anāgatārammaṇā cetanā vipākānaṃ anāgatārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. [2014] Anāgatārammaṇo dhammo atītārammaṇassa dhammassa kammapaccayena paccayo . nānākhaṇikā: anāgatārammaṇā cetanā vipākānaṃ atītārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. [2015] Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa kammapaccayena paccayo . nānākhaṇikā: anāgatārammaṇā cetanā vipākānaṃ paccuppannārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. [2016] Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā .

--------------------------------------------------------------------------------------------- page567.

Sahajātā: paccuppannārammaṇā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā: paccuppannārammaṇā cetanā vipākānaṃ paccuppannārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. [2017] Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa kammapaccayena paccayo . nānākhaṇikā: paccuppannārammaṇā cetanā vipākānaṃ atītārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. [2018] Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa kammapaccayena paccayo . nānākhaṇikā: paccuppannārammaṇā cetanā vipākānaṃ anāgatārammaṇānaṃ khandhānaṃ kammapaccayena paccayo. [2019] Atītārammaṇo dhammo atītārammaṇassa dhammassa vipākapaccayena paccayo āhārapaccayena paccayo indriyapaccayena paccayo jhānapaccayena paccayo maggapaccayena paccayo sampayuttapaccayena paccayo atthipaccayena paccayo natthipaccayena paccayo vigatapaccayena paccayo avigatapaccayena paccayo. [2020] Hetuyā tīṇi ārammaṇe nava adhipatiyā satta anantare satta samanantare satta sahajāte aññamaññe nissaye tīṇi upanissaye nava āsevane tīṇi kamme nava vipāke tīṇi āhāre tīṇi indriye jhāne magge sampayutte tīṇi atthiyā tīṇi natthiyā satta vigate satta avigate

--------------------------------------------------------------------------------------------- page568.

Tīṇi. Evaṃ gaṇetabbaṃ. Anulomaṃ. [2021] Atītārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissaya- paccayena paccayo kammapaccayena paccayo. [2022] Atītārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo kammapaccayena paccayo. [2023] Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [2024] Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [2025] Anāgatārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [2026] Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [2027] Paccuppannārammaṇo dhammo paccuppannārammaṇassa

--------------------------------------------------------------------------------------------- page569.

Dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [2028] Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [2029] Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [2030] Nahetuyā nava naārammaṇe nava naadhipatiyā nava naanantare nava nasamanantare nava . saṅkhittaṃ . sabbattha nava novigate nava noavigate nava. Evaṃ gaṇetabbaṃ. Paccanīyaṃ. [2031] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā naanantare nasamanantare naupanissaye napurejāte napacchājāte naāsevane nakamme navipāke tīṇi sabbattha tīṇi . saṅkhittaṃ . nonatthiyā novigate tīṇi. Evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ. [2032] Nahetupaccayā ārammaṇe nava ... adhipatiyā satta anantare satta samanantare satta sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye nava āsevane tīṇi kamme nava vipāke

--------------------------------------------------------------------------------------------- page570.

Tīṇi āhāre indriye jhāne magge sampayutte atthiyā tīṇi natthiyā satta vigate satta avigate tīṇi. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Pañhāvāro niṭṭhito. Atītārammaṇattikaṃ ekūnavīsatimaṃ niṭṭhitaṃ --------


             The Pali Tipitaka in Roman Character Volume 41 page 554-570. https://84000.org/tipitaka/read/roman_read.php?B=41&A=10865&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=10865&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1970&items=63              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1970              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]