ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       ajjhattattikaṃ
                       paṭiccavāro
     [2033]   Ajjhattaṃ   dhammaṃ   paṭicca   ajjhatto   dhammo  uppajjati
hetupaccayā     ajjhattaṃ    ekaṃ    khandhaṃ    paṭicca    tayo    khandhā
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   paṭisandhikkhaṇe   ajjhattaṃ
ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  kaṭattā  ca  rūpaṃ  dve  khandhe  ...
Khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā  ekaṃ  mahābhūtaṃ  paṭicca
tayo     mahābhūtā     mahābhūte     paṭicca     cittasamuṭṭhānaṃ     rūpaṃ
kaṭattārūpaṃ upādārūpaṃ.
     [2034]   Bahiddhā   dhammaṃ   paṭicca   bahiddhā   dhammo   uppajjati
hetupaccayā     bahiddhā    ekaṃ    khandhaṃ    paṭicca    tayo    khandhā
cittasamuṭṭhānañca   rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe  bahiddhā  ekaṃ
Khandhaṃ   paṭicca   tayo   khandhā   kaṭattā  ca  rūpaṃ  dve  khandhe  paṭicca
dve   khandhā   khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā  ekaṃ
mahābhūtaṃ   paṭicca   tayo   mahābhūtā   mahābhūte   paṭicca   cittasamuṭṭhānaṃ
rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
     [2035]   Ajjhattaṃ   dhammaṃ   paṭicca   ajjhatto   dhammo  uppajjati
ārammaṇapaccayā    ajjhattaṃ    ekaṃ    khandhaṃ    paṭicca   tayo   khandhā
dve   khandhe   paṭicca   paṭisandhikkhaṇe   ajjhattaṃ   ekaṃ   khandhaṃ  paṭicca
tayo khandhā vatthuṃ paṭicca khandhā.
     [2036]   Bahiddhā   dhammaṃ   paṭicca   bahiddhā   dhammo   uppajjati
ārammaṇapaccayā    bahiddhā    ekaṃ    khandhaṃ    paṭicca   tayo   khandhā
dve khandhe ... Paṭisandhikkhaṇe vatthuṃ paṭicca khandhā.
     [2037]   Ajjhattaṃ   dhammaṃ   paṭicca   ajjhatto   dhammo  uppajjati
adhipatipaccayā    ajjhattaṃ    ekaṃ    khandhaṃ    paṭicca    tayo    khandhā
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   ekaṃ   mahābhūtaṃ  paṭicca
mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ.
     [2038]  Bahiddhā  dhammaṃ  paṭicca  bahiddhā  dhammo ... Adhipatipaccayā
bahiddhā   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve
khandhe  ...  ekaṃ  mahābhūtaṃ  paṭicca  mahābhūte  paṭicca  cittasamuṭṭhānaṃ rūpaṃ
upādārūpaṃ.
     [2039]  Ajjhattaṃ  dhammaṃ  paṭicca ajjhatto dhammo ... Anantarapaccayā
Paccayā    samanantarapaccayā    sahajātapaccayā    ajjhattaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...
Paṭisandhikkhaṇe   ajjhattaṃ   ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  kaṭattā  ca
rūpaṃ   dve   khandhe   ...  khandhe  paṭicca  vatthu  vatthuṃ  paṭicca  khandhā
ekaṃ    mahābhūtaṃ    paṭicca    tayo    mahābhūtā    mahābhūte    paṭicca
cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   āhārasamuṭṭhānaṃ   ...
Utusamuṭṭhānaṃ   ...   asaññasattānaṃ   ekaṃ   mahābhūtaṃ   paṭicca  mahābhūte
paṭicca kaṭattārūpaṃ upādārūpaṃ.
     [2040]   Bahiddhā   dhammaṃ   paṭicca   bahiddhā   dhammo   uppajjati
sahajātapaccayā    bahiddhā    ekaṃ    khandhaṃ    paṭicca    tayo   khandhā
cittasamuṭṭhānañca   rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe  bahiddhā  ekaṃ
khandhaṃ  paṭicca  tayo  khandhā  kaṭattā  ca  rūpaṃ  dve  khandhe  ... Khandhe
paṭicca   vatthu   vatthuṃ   paṭicca  khandhā  ekaṃ  mahābhūtaṃ  paṭicca  mahābhūte
paṭicca    cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   bāhiraṃ   ...
Āhārasamuṭṭhānaṃ    ...    utusamuṭṭhānaṃ    ...   asaññasattānaṃ   ekaṃ
mahābhūtaṃ paṭicca mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.
     [2041]   Ajjhattaṃ   dhammaṃ   paṭicca   ajjhatto   dhammo  uppajjati
aññamaññapaccayā     nissayapaccayā    upanissayapaccayā    purejātapaccayā
āsevanapaccayā  purejātepi  āsevanepi  paṭisandhi  natthi . Kammapaccayā
vipākapaccayā      āhārapaccayā      indriyapaccayā      jhānapaccayā
Maggapaccayā      sampayuttapaccayā      vippayuttapaccayā     atthipaccayā
natthipaccayā vigatapaccayā avigatapaccayā.
     [2042]   Hetuyā   dve   ārammaṇe   dve   .   saṅkhittaṃ .
Avigate dve.
                        Anulomaṃ.
     [2043]   Ajjhattaṃ   dhammaṃ   paṭicca   ajjhatto   dhammo  uppajjati
nahetupaccayā   ahetukaṃ   ajjhattaṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  khandhe
paṭicca  vatthu  vatthuṃ  paṭicca khandhā ekaṃ mahābhūtaṃ ... Āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ   ...   asaññasattānaṃ   ekaṃ   mahābhūtaṃ   ...   mahābhūte
paṭicca    kaṭattārūpaṃ    upādārūpaṃ    vicikicchāsahagate    uddhaccasahagate
khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.
     [2044]   Bahiddhā   dhammaṃ   paṭicca   bahiddhā   dhammo   uppajjati
nahetupaccayā   ahetukaṃ   bahiddhā   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  ...  ahetukapaṭisandhikkhaṇe  khandhe
paṭicca    vatthu    vatthuṃ    paṭicca    khandhā   ekaṃ   mahābhūtaṃ   paṭicca
bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ
mahābhūtaṃ    paṭicca    vicikicchāsahagate   uddhaccasahagate   khandhe   paṭicca
vicikicchāsahagato uddhaccasahagato moho.
     [2045]   Ajjhattaṃ   dhammaṃ   paṭicca   ajjhatto   dhammo  uppajjati
Naārammaṇapaccayā    ajjhatte    khandhe    paṭicca   cittasamuṭṭhānaṃ   rūpaṃ
paṭisandhikkhaṇe   ajjhatte   khandhe   paṭicca   kaṭattārūpaṃ   khandhe  paṭicca
vatthu   ekaṃ  mahābhūtaṃ  paṭicca  āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ...
Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca.
     [2046]   Bahiddhā   dhammaṃ   paṭicca   bahiddhā   dhammo   uppajjati
naārammaṇapaccayā    bahiddhā    khandhe    paṭicca    cittasamuṭṭhānaṃ   rūpaṃ
paṭisandhikkhaṇe   bahiddhā  khandhe  paṭicca  kaṭattārūpaṃ  khandhe  paṭicca  vatthu
ekaṃ mahābhūtaṃ ... Bāhiraṃ ... Āhāra ... Utu ... Asaññasattānaṃ ....
     [2047]   Ajjhattaṃ   dhammaṃ   paṭicca   ajjhatto  dhammo  uppajjati
naadhipatipaccayā     .pe.     anulomasahajātasadisaṃ     ninnākaraṇaṃ    .
Naanantarapaccayā          nasamanantarapaccayā          naaññamaññapaccayā
naupanissayapaccayā    napurejātapaccayā   arūpe   ajjhattaṃ   ekaṃ   khandhaṃ
paṭicca  .pe.  ajjhatte  khandhe  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ paṭisandhikkhaṇe
ajjhattaṃ   ekaṃ   khandhaṃ   paṭicca   tayo  khandhā  kaṭattā  ca  rūpaṃ  dve
khandhe  ...  khandhe  paṭicca  vatthu  vatthuṃ  paṭicca  khandhā  ekaṃ  mahābhūtaṃ
paṭicca āhāra ... Utu ... Asaññasattānaṃ ....
     [2048]   Bahiddhā   dhammaṃ   paṭicca   bahiddhā   dhammo  uppajjati
napurejātapaccayā  arūpe  bahiddhā  ekaṃ  khandhaṃ  paṭicca  dve khandhe ...
Bahiddhā   khandhe   paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  paripuṇṇaṃ .
Ekaṃ mahābhūtaṃ ... Bāhiraṃ ... Āhāra ... Utu ... Asaññasattānaṃ ....
     [2049]    Ajjhattaṃ   dhammaṃ   paṭicca   ...   napacchājātapaccayā
naāsevanapaccayā     nakammapaccayā     ajjhatte     khandhe     paṭicca
ajjhattā cetanā āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ....
     [2050]    Bahiddhā    dhammaṃ   paṭicca   bahiddhā   dhammo   ...
Nakammapaccayā     bahiddhā     khandhe     paṭicca    bahiddhā    cetanā
bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ....
     [2051]   Ajjhattaṃ   dhammaṃ  paṭicca  ...  navipākapaccayā  paṭisandhi
natthi. Naāhārapaccayā utu ... Asaññasattānaṃ ....
     [2052]  Bahiddhā  dhammaṃ  paṭicca  ... Naāhārapaccayā bāhiraṃ ...
Utu ... Asaññasattānaṃ ....
     [2053]    Ajjhattaṃ    dhammaṃ    paṭicca   ...   naindriyapaccayā
āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  mahābhūte paṭicca
rūpajīvitindriyaṃ.
     [2054]  Bahiddhā  dhammaṃ  paṭicca  ... Naindriyapaccayā bāhiraṃ ...
Āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  mahābhūte paṭicca
rūpajīvitindriyaṃ.
     [2055]    Ajjhattaṃ   dhammaṃ   paṭicca   ajjhatto   dhammo   ...
Najhānapaccayā  pañcaviññāṇa  ...  āhārasamuṭṭhānaṃ  ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ ....
     [2056]  Bahiddhā  dhammaṃ  paṭicca  bahiddhā  dhammo ... Najhānapaccayā
Pañcaviññāṇa  ...  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ ....
     [2057]   Ajjhattaṃ   dhammaṃ  paṭicca  ...  namaggapaccayā  nahetusadisaṃ
moho    natthi    .    nasampayuttapaccayā    navippayuttapaccayā   arūpe
āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ....
     [2058]    Bahiddhā  dhammaṃ  paṭicca  ...  navippayuttapaccayā  arūpe
bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ ... Asaññasattānaṃ ...
Nonatthipaccayā novigatapaccayā.
     [2059]   Nahetuyā   dve   naārammaṇe  dve  naadhipatiyā  dve
naanantare   dve   nasamanantare   dve  .  saṅkhittaṃ  .  sabbattha  dve
novigate dve. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [2060]    Hetupaccayā   naārammaṇe   dve   .   saṅkhittaṃ  .
Navipāke nasampayutte nonatthiyā novigate dve. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [2061]  Nahetupaccayā  ārammaṇe  dve  ...  anantare  dve.
Saṅkhittaṃ. Magge dve avigate dve. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Paṭiccavāro niṭṭhito.
                Sahajātavāro paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 570-576. https://84000.org/tipitaka/read/roman_read.php?B=41&A=11177              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=11177              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=2033&items=29              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=2033              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12765              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12765              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]