ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [2062]   Ajjhattaṃ   dhammaṃ   paccayā   ajjhatto  dhammo  uppajjati
hetupaccayā  ajjhattaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā cittasamuṭṭhānañca
rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe paripuṇṇaṃ. Ekaṃ mahābhūtaṃ ... Vatthuṃ
paccayā ajjhattā khandhā.
     [2063]   Bahiddhā   dhammaṃ   paccayā   bahiddhā   dhammo  uppajjati
hetupaccayā  bahiddhā  ekaṃ  khandhaṃ  ...  paṭisandhikkhaṇe ekaṃ mahābhūtaṃ ...
Vatthuṃ paccayā bahiddhā khandhā.
     [2064]   Ajjhattaṃ   dhammaṃ   paccayā   ajjhatto  dhammo  uppajjati
ārammaṇapaccayā   paṭiccavārasadisaṃ   .   cakkhāyatanaṃ  paccayā  cakkhuviññāṇaṃ
kāyāyatanaṃ ... Vatthuṃ paccayā ajjhattā khandhā.
     [2065]  Bahiddhā dhammaṃ paccayā bahiddhā dhammo ... Paṭiccavārasadisaṃ.
Cakkhāyatanaṃ    ...    kāyāyatanaṃ    ...    vatthuṃ   paccayā   bahiddhā
khandhā.
     [2066]   Ajjhattaṃ   dhammaṃ   paccayā   ajjhatto  dhammo  uppajjati
adhipatipaccayā    vatthu    atirekaṃ   paṭiccavārasadisaṃ   .   anantarapaccayā
samanantarapaccayā       sahajātapaccayā      sahajātavāre      paripuṇṇā
mahābhūte    paccayā    mahābhūtānaṃ   khandhānañca   pacchā   pañcāyatanañca
vatthu    ca    kātabbā    .    aññamaññapaccayā    nissayapaccayā  .
Saṅkhittaṃ. Avigatapaccayā.
     [2067] Hetuyā dve ārammaṇe. Saṅkhittaṃ. Avigate dve.
                        Anulomaṃ.
     [2068]   Ajjhattaṃ   dhammaṃ   paccayā   ajjhatto  dhammo  uppajjati
nahetupaccayā   ahetukaṃ  ajjhattaṃ  ekaṃ  khandhaṃ  ...  ahetukapaṭisandhikkhaṇe
khandhe  paccayā  vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ ... Āhāra ...
Utu  ...  asaññasattānaṃ  ...  cakkhāyatanaṃ  ...  kāyāyatanaṃ  ... Vatthuṃ
paccayā   ahetukā   ajjhattā   khandhā  vicikicchāsahagate  uddhaccasahagate
khandhe    ca    vatthuñca    paccayā    vicikicchāsahagato   uddhaccasahagato
moho.
     [2069]  Bahiddhā  dhammaṃ  paccayā  bahiddhā dhammo ... Nahetupaccayā
pavatti    paṭisandhipi    mahābhūtāpi    kātabbā   .   cakkhāyatanaṃ   ...
Kāyāyatanaṃ  ...  vatthuṃ  paccayā  ahetukā bahiddhā khandhā vicikicchāsahagate
uddhaccasahagate    khandhe    ca    vatthuñca    paccayā   vicikicchāsahagato
uddhaccasahagato    moho    .pe.    naārammaṇapaccayā   naadhipatipaccayā
sahajātasadisaṃ    .    naanantarapaccayā    nasamanantarapaccayā   naaññamañña-
paccayā    naupanissayapaccayā    napurejātapaccayā   paṭiccavārasadisaṃ  .
Napacchājātapaccayā   naāsevanapaccayā   nakammapaccayā   .   saṅkhittaṃ .
Navippayuttapaccayā       paṭiccavārapaccanīye       vippayuttasadisaṃ     .
Nonatthipaccayā novigatapaccayā.
     [2070]   Nahetuyā   dve   naārammaṇe   dve  .  saṅkhittaṃ .
Novigate dve.
                        Paccanīyaṃ.
     [2071]    Hetupaccayā   naārammaṇe   dve   ...   naadhipatiyā
dve .pe. Navipāke nasampayutte nonatthiyā novigate dve.
                      Anulomapaccanīyaṃ.
     [2072]    Nahetupaccayā    ārammaṇe   dve   .pe.   avigate
dve.
                      Paccanīyānulomaṃ.
            Nissayavāro paccayavārasadiso saṃsaṭṭhavāropi
            sampayuttavāropi vitthāretabbo.



             The Pali Tipitaka in Roman Character Volume 41 page 577-579. https://84000.org/tipitaka/read/roman_read.php?B=41&A=11309              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=11309              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=2062&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=2062              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]