ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [2073]   Ajjhatto   dhammo   ajjhattassa   dhammassa  hetupaccayena
paccayo   ajjhattā   hetū   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe ....
     [2074]    Bahiddhā    dhammo   bahiddhā   dhammassa   hetupaccayena
paccayo   bahiddhā   hetū   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca
rūpānaṃ hetupaccayo paṭisandhikkhaṇe ....
     [2075]    Ajjhatto   dhammo   ajjhattassa   dhammassa   ārammaṇa-
paccayena   paccayo   dānaṃ   datvā   sīlaṃ   samādiyitvā   uposathakammaṃ
katvā  taṃ  paccavekkhati  pubbe  suciṇṇāni  ...  jhānā  vuṭṭhahitvā ...

--------------------------------------------------------------------------------------------- page580.

Ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ paccavekkhanti pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti ajjhattaṃ cakkhuṃ ... kāyaṃ rūpe ... Phoṭṭhabbe vatthuṃ ... Ajjhatte khandhe aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo ... domanassaṃ uppajjati dibbena cakkhunā rūpaṃ ... dibbāya sotadhātuyā saddaṃ suṇāti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ārammaṇapaccayena paccayo ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo rūpāyatanaṃ ... phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo ajjhattā khandhā iddhividhañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [2076] Ajjhatto dhammo bahiddhā dhammassa ārammaṇapaccayena paccayo paro ajjhattaṃ cakkhuṃ . saṅkhittaṃ . vatthuṃ ... ajjhatte khandhe aniccato dukkhato anattato vipassati assādeti abhinandati taṃ ārabbha rāgo ... domanassaṃ uppajjati dibbena cakkhunā rūpaṃ ... Dibbāya sotadhātuyā saddhaṃ ... cetopariyañāṇena ajjhattacittasamaṅgissa cittaṃ jānāti ajjhattaṃ rūpāyatanaṃ bahiddhā cakkhuviññāṇassa ajjhattaṃ phoṭṭhabbāyatanaṃ bahiddhā kāyaviññāṇassa ārammaṇapaccayena paccayo ajjhattā khandhā iddhividhañāṇassa

--------------------------------------------------------------------------------------------- page581.

Cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [2077] Bahiddhā dhammo bahiddhā dhammassa ārammaṇapaccayena paccayo paro dānaṃ datvā sīlaṃ ... uposathakammaṃ ... Taṃ paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā ... ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ ... nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā pahīne kilese paccavekkhanti {2077.1} vikkhambhite kilese ... Pubbe samudāciṇṇe ... Paro bahiddhā cakkhuṃ ... vatthuṃ ... bahiddhā khandhe aniccato ... Domanassaṃ uppajjati dibbena cakkhunā rūpaṃ ... dibbāya sotadhātuyā saddaṃ ... Cetopariyañāṇena bahiddhā cittasamaṅgissa ... ākāsānañcāyatanaṃ viññāṇañcāyatanassa ārammaṇapaccayena paccayo ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo bahiddhā khandhā iddhividhañāṇassa cetopariyañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [2078] Bahiddhā dhammo ajjhattassa dhammassa ārammaṇapaccayena paccayo ariyā nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo bahiddhā cakkhuṃ ... vatthuṃ ... bahiddhā khandhe aniccato ...

--------------------------------------------------------------------------------------------- page582.

Domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena bahiddhā cittasamaṅgissa cittaṃ jānāti bahiddhā rūpāyatanaṃ ajjhattassa cakkhuviññāṇassa bahiddhā phoṭṭhabbāyatanaṃ ajjhattassa kāyaviññāṇassa bahiddhā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussati- ñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [2079] Ajjhatto dhammo ajjhattassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ datvā sīlaṃ ... uposathakammaṃ ... taṃ garuṃ katvā paccavekkhati pubbe suciṇṇāni garuṃ katvā ... jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā ... ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā ... Phalaṃ garuṃ katvā paccavekkhanti ajjhattaṃ cakkhuṃ ... Vatthuṃ ... Ajjhatte khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo ... Diṭṭhi uppajjati . sahajātādhipati: ajjhattādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [2080] Ajjhatto dhammo bahiddhā dhammassa adhipatipaccayena paccayo . ārammaṇādhipati: paro ajjhattaṃ cakkhuṃ ... vatthuṃ ... Ajjhatte khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati.

--------------------------------------------------------------------------------------------- page583.

[2081] Bahiddhā dhammo bahiddhā dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: paro dānaṃ datvā sīlaṃ ... uposathakammaṃ ... taṃ garuṃ katvā ... Pubbe suciṇṇāni garuṃ katvā ... jhānā vuṭṭhahitvā ... ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā ... phalaṃ garuṃ katvā ... Nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo bahiddhā cakkhuṃ ... vatthuṃ ... bahiddhā khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo ... diṭṭhi uppajjati. Sahajātādhipati: bahiddhādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [2082] Bahiddhā dhammo ajjhattassa dhammassa adhipatipaccayena paccayo . ārammaṇādhipati: ariyā nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo bahiddhā cakkhuṃ ... Vatthuṃ ... Bahiddhā khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo ... Diṭṭhi uppajjati. [2083] Ajjhatto dhammo ajjhattassa dhammassa anantarapaccayena paccayo purimā purimā ajjhattā khandhā pacchimānaṃ pacchimānaṃ ajjhattānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa maggo phalassa .pe. anulomaṃ phalasamāpattiyā nirodhā

--------------------------------------------------------------------------------------------- page584.

Vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. [2084] Bahiddhā dhammo bahiddhā dhammassa anantarapaccayena paccayo purimā purimā bahiddhāti nānākaraṇaṃ taṃyeva gamanaṃ. [2085] Ajjhatto dhammo ajjhattassa dhammassa samanantarapaccayena paccayo anantarasadisaṃ .pe. sahajātapaccayena paccayo aññamaññapaccayena paccayo nissayapaccayena paccayo upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo. {2085.1} Pakatūpanissayo: ajjhattaṃ saddhaṃ upanissāya dānaṃ deti sīlaṃ ... Uposathakammaṃ ... Jhānaṃ ... Vipassanaṃ ... Maggaṃ ... Abhiññaṃ ... Samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti ajjhattaṃ sīlaṃ ... paññaṃ rāgaṃ patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utuṃ bhojanaṃ ... Senāsanaṃ upanissāya dānaṃ deti ... samāpattiṃ uppādeti pāṇaṃ hanati saṅghaṃ bhindati ajjhattā saddhā ... paññā rāgo patthanā kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ ... senāsanaṃ ajjhattāya saddhāya paññāya rāgassa patthanāya kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo. [2086] Ajjhatto dhammo bahiddhā dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo pakatūpanissayo . pakatūpanissayo: paro ajjhattaṃ saddhaṃ upanissāya dānaṃ deti ... mānaṃ jappeti diṭṭhiṃ

--------------------------------------------------------------------------------------------- page585.

Gaṇhāti paro ajjhattaṃ sīlaṃ ... senāsanaṃ upanissāya dānaṃ deti ... Pāṇaṃ hanati saṅghaṃ bhindati ajjhattā saddhā ... senāsanaṃ bahiddhā saddhāya maggassa phalasamāpattiyā upanissayapaccayena paccayo. [2087] Bahiddhā dhammo bahiddhā dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: paro bahiddhā saddhaṃ ... patthanaṃ kāyikaṃ sukhaṃ ... Senāsanaṃ upanissāya dānaṃ deti ... saṅghaṃ bhindati bahiddhā saddhā ... Senāsanaṃ bahiddhā saddhāya phalasamāpattiyā upanissayapaccayena paccayo. [2088] Bahiddhā dhammo ajjhattassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo pakatūpanissayo . pakatūpanissayo: bahiddhā saddhaṃ ... senāsanaṃ upanissāya dānaṃ deti ... Saṅghaṃ bhindati bahiddhā saddhā ... senāsanaṃ ajjhattāya saddhāya phalasamāpattiyā upanissayapaccayena paccayo. [2089] Ajjhatto dhammo ajjhattassa dhammassa purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: ajjhattaṃ cakkhuṃ ... vatthuṃ aniccato dukkhato anattato ... Domanassaṃ uppajjati dibbena cakkhunā rūpaṃ ... dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo . vatthupurejātaṃ: cakkhāyatanaṃ

--------------------------------------------------------------------------------------------- page586.

Cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu ajjhattānaṃ khandhānaṃ purejātapaccayena paccayo. [2090] Ajjhatto dhammo bahiddhā dhammassa purejātapaccayena paccayo . ārammaṇapurejātaṃ: paro ajjhattaṃ cakkhuṃ ... vatthuṃ aniccato ... domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti ajjhattaṃ rūpāyatanaṃ bahiddhā cakkhuviññāṇassa ajjhattaṃ phoṭṭhabbāyatanaṃ bahiddhā kāyaviññāṇassa purejātapaccayena paccayo. [2091] Bahiddhā dhammo bahiddhā dhammassa purejātapaccacena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: paro bahiddhā cakkhuṃ ... vatthuṃ aniccato ... dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti bahiddhā rūpāyatanaṃ bahiddhā cakkhuviññāṇassa bahiddhā phoṭṭhabbāyatanaṃ bahiddhā kāyaviññāṇassa . vatthupurejātaṃ: bahiddhā cakkhāyatanaṃ ... Kāyāyatanaṃ ... Vatthu bahiddhā khandhānaṃ purejātapaccayena paccayo. [2092] Bahiddhā dhammo ajjhattassa dhammassa purejātapaccayena paccayo . ārammaṇapurejātaṃ: bahiddhā cakkhuṃ ... Vatthuṃ aniccato ... Domanassaṃ uppajjati dibbena cakkhunā rūpaṃ ... dibbāya sotadhātuyā saddaṃ ... bahiddhā rūpāyatanaṃ ajjhattassa cakkhuviññāṇassa .pe. Bahiddhā phoṭṭhabbāyatanaṃ ajjhattassa kāyaviññāṇassa purejātapaccayena

--------------------------------------------------------------------------------------------- page587.

Paccayo. [2093] Ajjhatto ca bahiddhā ca dhammā ajjhattassa dhammassa purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ: bahiddhā rūpāyatanañca ajjhattaṃ cakkhāyatanañca ajjhattassa cakkhuviññāṇassa purejātapaccayena paccayo bahiddhā phoṭṭhabbāyatanañca ajjhattaṃ kāyāyatanañca ajjhattassa kāyaviññāṇassa bahiddhā rūpāyatanañca ajjhattaṃ vatthu ca ... bahiddhā phoṭṭhabbāyatanañca ajjhattaṃ vatthu ca ajjhattānaṃ khandhānaṃ purejātapaccayena paccayo. [2094] Ajjhatto ca bahiddhā ca dhammā bahiddhā dhammassa purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ: ajjhattaṃ rūpāyatanañca bahiddhā cakkhāyatanañca bahiddhā cakkhuviññāṇassa purejātapaccayena paccayo ajjhattaṃ phoṭṭhabbāyatanañca bahiddhā kāyāyatanañca bahiddhā kāyaviññāṇassa purejātapaccayena paccayo ajjhattaṃ rūpāyatanañca bahiddhā vatthu ca ... ajjhattaṃ phoṭṭhabbāyatanañca bahiddhā vatthu ca bahiddhā khandhānaṃ purejātapaccayena paccayo. [2095] Ajjhatto dhammo ajjhattassa dhammassa pacchājātapaccayena paccayo . pacchājātā: ajjhattā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. [2096] Bahiddhā dhammo bahiddhā dhammassa pacchājātapaccayena

--------------------------------------------------------------------------------------------- page588.

Paccayo . pacchājātā: bahiddhā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. [2097] Ajjhatto dhammo ajjhattassa dhammassa āsevanapaccayena paccayo purimā purimā ajjhattā khandhā pacchimānaṃ pacchimānaṃ ajjhattānaṃ khandhānaṃ āsevanapaccayena paccayo anulomaṃ gotrabhussa anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo. [2098] Bahiddhā dhammo bahiddhā dhammassa āsevanapaccayena paccayo purimā purimā .pe. Ajjhattasadisaṃyeva. [2099] Ajjhatto dhammo ajjhattassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: ajjhattā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: ajjhattā cetanā vipākānaṃ ajjhattānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [2100] Bahiddhā dhammo bahiddhā dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: bahiddhā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: bahiddhā cetanā vipākānaṃ bahiddhā khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [2101] Ajjhatto dhammo ajjhattassa dhammassa vipākapaccayena

--------------------------------------------------------------------------------------------- page589.

Paccayo paripuṇṇaṃ paṭiccavārasadisaṃ. [2102] Ajjhatto dhammo ajjhattassa dhammassa āhārapaccayena paccayo ajjhattā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo paṭisandhikkhaṇe ajjhatto kabaḷiṃkāro āhāro ajjhattassa kāyassa āhārapaccayena paccayo. [2103] Ajjhatto dhammo bahiddhā dhammassa āhārapaccayena paccayo ajjhatto kabaḷiṃkāro āhāro bahiddhā kāyassa āhārapaccayena paccayo. [2104] Bahiddhā dhammo bahiddhā dhammassa āhārapaccayena paccayo pavatti paṭisandhi . bahiddhā kabaḷiṃkāro āhāro bahiddhā kāyassa āhārapaccayena paccayo. [2105] Bahiddhā dhammo ajjhattassa dhammassa āhārapaccayena paccayo bahiddhā kabaḷiṃkāro āhāro ajjhattassa kāyassa āhārapaccayena paccayo. [2106] Ajjhatto dhammo ca bahiddhā dhammo ca ajjhattassa dhammassa āhārapaccayena paccayo ajjhatto kabaḷiṃkāro āhāro ca bahiddhā kabaḷiṃkāro āhāro ca ajjhattassa kāyassa āhārapaccayena paccayo. [2107] Ajjhatto dhammo ca bahiddhā dhammo ca bahiddhā

--------------------------------------------------------------------------------------------- page590.

Dhammassa āhārapaccayena paccayo ajjhatto kabaḷiṃkāro āhāro ca bahiddhā kabaḷiṃkāro āhāro ca bahiddhā kāyassa āhārapaccayena paccayo. [2108] Ajjhatto dhammo ajjhattassa dhammassa indriyapaccayena paccayo ajjhattikā indriyā rūpajīvitindriyampi vitthāretabbaṃ . Jhānapaccayena paccayo maggapaccayena paccayo sampayuttapaccayena paccayo vippayuttapaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ mātikāpadāni anumajjantena vitthāretabbāni. [2109] Bahiddhā dhammo bahiddhā dhammassa vippayuttapaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ. Saṅkhittaṃ. [2110] Ajjhatto dhammo ajjhattassa dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajāto: ajjhatto eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ dve khandhā ... paṭisandhikkhaṇe khandhā vatthussa vatthu khandhānaṃ ekaṃ mahābhūtaṃ ... . saṅkhittaṃ . asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ . purejātaṃ: cakkhuṃ ... vatthuṃ ... Purejātasadisaṃ . vatthu ajjhattānaṃ khandhānaṃ atthipaccayena paccayo . Pacchājātā: ajjhattā khandhā ajjhatto kabaḷiṃkāro āhāro ca imassa kāyassa rūpajīvitindriyaṃ kaṭattārūpānaṃ. [2111] Ajjhatto dhammo bahiddhā dhammassa atthipaccayena

--------------------------------------------------------------------------------------------- page591.

Paccayo purejātaṃ āhāraṃ . purejātaṃ: paro ajjhattaṃ cakkhuṃ ... Vatthuṃ aniccato ... Vipassati dibbena cakkhunā ... Dibbāya sotadhātuyā ... Ajjhattaṃ rūpāyatanaṃ ... phoṭṭhabbāyatanaṃ bahiddhā kāyaviññāṇassa atthipaccayena paccayo . ajjhatto kabaḷiṃkāro āhāro bahiddhā kāyassa atthipaccayena paccayo. [2112] Bahiddhā dhammo bahiddhā dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ bahiddhā ninnākaraṇaṃ mātikāpadāni vitthāretabbāni. [2113] Bahiddhā dhammo ajjhattassa dhammassa atthipaccayena paccayo purejātaṃ āhāraṃ . purejātaṃ: bahiddhā cakkhuṃ ... Vatthuṃ ... Dibbena cakkhunā rūpaṃ ... dibbāya sotadhātuyā saddaṃ ... bahiddhā rūpāyatanaṃ ... phoṭṭhabbāyatanaṃ ajjhattassa kāyaviññāṇassa atthipaccayena paccayo . bahiddhā kabaḷiṃkāro āhāro ajjhattassa kāyassa atthipaccayena paccayo. [2114] Ajjhatto dhammo ca bahiddhā dhammo ca ajjhattassa dhammassa atthipaccayena paccayo purejātaṃ āhāraṃ . purejātaṃ: bahiddhā rūpāyatanañca ajjhattaṃ cakkhu ca ajjhattassa cakkhuviññāṇassa bahiddhā phoṭṭhabbāyatanañca ajjhattaṃ kāyāyatanañca ajjhattassa kāyaviññāṇassa atthipaccayena paccayo bahiddhā rūpāyatanañca ajjhattaṃ vatthu ca ... bahiddhā phoṭṭhabbāyatanañca ajjhattaṃ

--------------------------------------------------------------------------------------------- page592.

Vatthu ca ajjhattānaṃ khandhānaṃ atthipaccayena paccayo . āhāraṃ: ajjhatto kabaḷiṃkāro āhāro ca bahiddhā kabaḷiṃkāro āhāro ca ajjhattassa kāyassa atthipaccayena paccayo. [2115] Ajjhatto dhammo ca bahiddhā dhammo ca bahiddhā dhammassa atthipaccayena paccayo purejātaṃ āhāraṃ . purejātaṃ: ajjhattaṃ rūpāyatanañca bahiddhā cakkhāyatanañca bahiddhā cakkhuviññāṇassa atthipaccayena paccayo ajjhattaṃ phoṭṭhabbāyatanañca bahiddhā kāyāyatanañca bahiddhā kāyaviññāṇassa atthipaccayena paccayo ajjhattaṃ rūpāyatanañca bahiddhā vatthu ca bahiddhā khandhānaṃ atthipaccayena paccayo ajjhattaṃ phoṭṭhabbāyatanañca bahiddhā vatthu ca bahiddhā khandhānaṃ atthipaccayena paccayo . āhāraṃ: ajjhatto kabaḷiṃkāro āhāro ca bahiddhā kabaḷiṃkāro āhāro ca bahiddhā kāyassa atthipaccayena paccayo. [2116] Ajjhatto dhammo ajjhattassa dhammassa natthipaccayena paccayo vigatapaccayena paccayo avigatapaccayena paccayo. [2117] Hetuyā dve ārammaṇe cattāri adhipatiyā cattāri anantare dve samanantare dve sahajāte aññamaññe nissaye dve upanissaye cattāri purejāte cha pacchājāte āsevane kamme vipāke dve āhāre cha indriye dve jhāne magge sampayutte vippayutte dve atthiyā cha natthiyā dve vigate dve

--------------------------------------------------------------------------------------------- page593.

Avigate cha. Evaṃ gaṇetabbaṃ. Anulomaṃ. [2118] Ajjhatto dhammo ajjhattassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo purejātapaccayena paccayo pacchājātapaccayena paccayo kammapaccayena paccayo āhārapaccayena paccayo indriyapaccayena paccayo. [2119] Ajjhatto dhammo bahiddhā dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo purejātapaccayena paccayo āhārapaccayena paccayo. [2120] Bahiddhā dhammo bahiddhā dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo purejātapaccayena paccayo pacchājātapaccayena paccayo kammapaccayena paccayo āhārapaccayena paccayo indriyapaccayena paccayo. [2121] Bahiddhā dhammo ajjhattassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo purejātapaccayena paccayo āhārapaccayena paccayo. [2122] Ajjhatto dhammo ca bahiddhā dhammo ca ajjhattassa dhammassa ... Purejātaṃ āhāraṃ. [2123] Ajjhatto dhammo ca bahiddhā dhammo ca bahiddhā dhammassa ... Purejātaṃ āhāraṃ.

--------------------------------------------------------------------------------------------- page594.

[2124] Nahetuyā cha naārammaṇe cha naadhipatiyā cha . Saṅkhittaṃ . sabbattha cha kātabbā navippayutte cha noatthiyā cattāri nonatthiyā cha novigate cha noavigate cattāri . evaṃ gaṇetabbaṃ. Paccanīyaṃ. [2125] Hetupaccayā naārammaṇe dve ... Naadhipatiyā naanantare nasamanantare naaññamaññe naupanissaye dve . saṅkhittaṃ . sabbattha dve nasampayutte navippayutte nonatthiyā novigate dve . evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ. [2126] Nahetupaccayā ārammaṇe cattāri ... Adhipatiyā cattāri anulomapadāni gaṇetabbāni avigate cha. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Pañhāvāro niṭṭhito. Ajjhattattikaṃ vīsatimaṃ niṭṭhitaṃ --------


             The Pali Tipitaka in Roman Character Volume 41 page 579-594. https://84000.org/tipitaka/read/roman_read.php?B=41&A=11359&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=11359&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=2073&items=54              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=2073              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]