ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

page595.

Ajjhattārammaṇattikaṃ paṭiccavāro [2127] Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati hetupaccayā ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... [2128] Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati hetupaccayā bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... [2129] Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati ārammaṇapaccayā. Saṅkhittaṃ. Avigatapaccayā. [2130] Hetuyā dve ārammaṇe dve . saṅkhittaṃ. Sabbattha dve avigate dve. Evaṃ gaṇetabbaṃ. Anulomaṃ. [2131] Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati nahetupaccayā ahetukaṃ ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca dve khandhe ... vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato

--------------------------------------------------------------------------------------------- page596.

Moho. [2132] Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati nahetupaccayā ahetukaṃ bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... ahetukapaṭisandhikkhaṇe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. [2133] Ajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati naadhipatipaccayā anulomasahajātasadisaṃ ninnākaraṇaṃ . Napurejātapaccayā arūpe ajjhattārammaṇaṃ ekaṃ khandhaṃ paṭicca paṭisandhikkhaṇe .... [2134] Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati napurejātapaccayā arūpe bahiddhārammaṇaṃ ekaṃ khandhaṃ paṭicca paṭisandhikkhaṇe ... napacchājātapaccayā naāsevanapaccayā sahajātasadisaṃ . nakammapaccayā ajjhattārammaṇe khandhe paṭicca ajjhattārammaṇā cetanā. [2135] Bahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati nakammapaccayā bahiddhārammaṇe khandhe paṭiccabahiddhārammaṇā cetanā. [2136] Ajjhattārammaṇaṃ dhammaṃ paṭicca ... navipākapaccayā paṭisandhi natthi . najhānapaccayā pañcaviññāṇasahagataṃ ajjhattārammaṇaṃ ekaṃ ....

--------------------------------------------------------------------------------------------- page597.

[2137] Bahiddhārammaṇaṃ dhammaṃ paṭicca ... najhānapaccayā pañcaviññāṇasahagataṃ bahiddhārammaṇaṃ ekaṃ khandhaṃ ... namaggapaccayā nahetusadiso moho natthi . navippayuttapaccayā arūpe ajjhattārammaṇaṃ ekaṃ khandhaṃ .... [2138] Bahiddhārammaṇaṃ dhammaṃ paṭicca ... navippayuttapaccayā arūpe bahiddhārammaṇaṃ ekaṃ khandhaṃ .... [2139] Nahetuyā dve naadhipatiyā dve napurejāte dve napacchājāte dve naāsevane nakamme navipāke najhāne namagge navippayutte dve. Evaṃ gaṇetabbaṃ. Paccanīyaṃ [2140] Hetupaccayā naadhipatiyā dve ... navipāke dve navippayutte dve. Evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ. [2141] Nahetupaccayā ārammaṇe dve ... anantare dve samanantare dve . saṅkhittaṃ . magge dve avigate dve . Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Paṭiccavāro niṭṭhito. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.


             The Pali Tipitaka in Roman Character Volume 41 page 595-597. https://84000.org/tipitaka/read/roman_read.php?B=41&A=11664&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=11664&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=2127&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=2127              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12768              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12768              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]