ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

page152.

Pītittikaṃ paṭiccavāro [465] Pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā pītisahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe pītisahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā . pītisahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati hetupaccayā pītisahagataṃ ekaṃ khandhaṃ paṭicca sukhasahagatā tayo khandhā dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe pītisahagataṃ ekaṃ khandhaṃ paṭicca sukhasahagatā tayo khandhā dve khandhe paṭicca dve khandhā . pītisahagataṃ dhammaṃ paṭicca pītisahagato ca sukhasahagato ca dhammā uppajjanti hetupaccayā pītisahagataṃ ekaṃ khandhaṃ paṭicca pītisahagatā ca sukhasahagatā ca tayo khandhā dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe pītisahagataṃ ekaṃ khandhaṃ paṭicca pītisahagato ca sukhasahagato ca tayo khandhā dve khandhe paṭicca dve khandhā. [466] Sukhasahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati hetupaccayā sukhasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve

--------------------------------------------------------------------------------------------- page153.

Khandhe paṭicca eko khandho paṭisandhikkhaṇe sukhasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho . sukhasahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā sukhasahagataṃ ekaṃ khandhaṃ paṭicca pītisahagatā tayo khandhā dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe sukhasahagataṃ ekaṃ khandhaṃ paṭicca pītisahagatā tayo khandhā .pe. dve khandhe paṭicca dve khandhā . sukhasahagataṃ dhammaṃ paṭicca pītisahagato ca sukhasahagato ca dhammā uppajjanti hetupaccayā sukhasahagataṃ ekaṃ khandhaṃ paṭicca pītisahagatā ca sukhasahagatā ca dve khandhā dve khandhe paṭicca eko khandho paṭisandhikkhaṇe sukhasahagataṃ ekaṃ khandhaṃ paṭicca pītisahagatā ca sukhasahagatā ca dve khandhā dve khandhe paṭicca eko khandho. [467] Upekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati hetupaccayā upekkhāsahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho paṭisandhikkhaṇe .... [468] Pītisahagatañca sukhasahagatañca dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca pītisahagatā tayo khandhā dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca pītisahagatā tayo khandhā dve khandhe paṭicca dve khandhā. {468.1} Pītisahagatañca sukhasahagatañca dhammaṃ paṭicca sukhasahagato dhammo

--------------------------------------------------------------------------------------------- page154.

Uppajjati hetupaccayā pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca sukhasahagatā dve khandhā dve khandhe paṭicca eko khandho paṭisandhikkhaṇe pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca sukhasahagatā dve khandhā dve khandhe paṭicca eko khandho. {468.2} Pītisahagatañca sukhasahagatañca dhammaṃ paṭicca pītisahagato ca sukhasahagato ca dhammā uppajjanti hetupaccayā pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca pītisahagatā ca sukhasahagatā ca dve khandhā dve khandhe paṭicca eko khandho paṭisandhikkhaṇe pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca pītisahagatā ca sukhasahagatā ca dve khandhā dve khandhe paṭicca eko khandho. Hetupaccayaṃ. [469] Pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati ārammaṇapaccayā adhipatiyā paṭisandhikkhaṇe natthi . anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā . purejāte paṭisandhikkhaṇe natthi . āsevanapaccayā āsevane vipākaṃ natthi . kammapaccayā vipākapaccayā āhārapaccayā .pe. indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā. Mātikā.

--------------------------------------------------------------------------------------------- page155.

[470] Hetuyā dasa ārammaṇe dasa adhipatiyā dasa anantare samanantare sahajāte aññamaññe nissaye upanissaye purejāte āsevane kamme vipāke āhāre indriye jhāne magge sampayutte vippayutte atthiyā natthiyā vigate avigate sabbattha dasa. Evaṃ anulomagaṇanā gaṇetabbā. Anulomaṃ. [471] Pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati nahetupaccayā ahetukaṃ pītisahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā . pītisahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati nahetupaccayā ahetukaṃ pītisahagataṃ ekaṃ khandhaṃ paṭicca sukhasahagatā tayo khandhā dve khandhe paṭicca dve khandhā . Pītisahagataṃ dhammaṃ paṭicca pītisahagato ca sukhasahagato ca dhammā uppajjanti nahetupaccayā ahetukaṃ pītisahagataṃ ekaṃ khandhaṃ paṭicca pītisahagatā ca sukhasahagatā ca tayo khandhā dve khandhe paṭicca dve khandhā. [472] Sukhasahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati nahetupaccayā ahetukaṃ sukhasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho . sukhasahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati nahetupaccayā ahetukaṃ sukhasahagataṃ ekaṃ khandhaṃ paṭicca pītisahagatā tayo khandhā dve khandhe paṭicca

--------------------------------------------------------------------------------------------- page156.

Dve khandhā . sukhasahagataṃ dhammaṃ paṭicca pītisahagato ca sukhasahagato ca dhammā uppajjanti nahetupaccayā ahetukaṃ sukhasahagataṃ ekaṃ khandhaṃ paṭicca pītisahagatā ca sukhasahagatā ca dve khandhā dve khandhe paṭicca eko khandho. [473] Upekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati nahetupaccayā ahetukaṃ upekkhāsahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho ahetukapaṭisandhikkhaṇe upekkhāsahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. [474] Pītisahagatañca sukhasahagatañca dhammaṃ paṭicca pītisahagato dhammo uppajjati nahetupaccayā ahetukaṃ pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca pītisahagatā tayo khandhā dve khandhe paṭicca dve khandhā . pītisahagatañca sukhasahagatañca dhammaṃ paṭicca sukhasahagato dhammo uppajjati nahetupaccayā ahetukaṃ pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca sukhasahagatā dve khandhā dve khandhe paṭicca eko khandho . pītisahagatañca sukhasahagatañca dhammaṃ paṭicca pītisahagatañca sukhasahagato ca dhammā uppajjanti nahetupaccayā ahetukaṃ pītisahagatañca sukhasahagatañca ekaṃ khandhaṃ paṭicca pītisahagatā ca sukhasahagatā ca dve khandhā dve khandhe

--------------------------------------------------------------------------------------------- page157.

Paṭicca eko khandho. [475] Pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati naadhipatipaccayā . na adhipati paṭisandhikkhaṇe paripuṇṇaṃ. Napurejātapaccayā arūpeti niyāmetabbaṃ paṭisandhikkhaṇeti ca . ... napacchājātapaccayā naāsevanapaccayā . pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati nakammapaccayā pītisahagate khandhe paṭicca pītisahagatā cetanā . pītisahajataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati nakammapaccayā pītisahagate khandhe paṭicca sukhasahagatā cetanā . Iminā kāraṇena dasa pañhā vitthāretabbā . pītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati navipākapaccayā .pe. Paripuṇṇaṃ. Paṭisandhi natthi .pe. [476] Sukhasahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati najhānapaccayā sukhasahagataṃ kāyaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho. [477] Upekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati najhānapaccayā cakkhuviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca dve khandhā dve khandhe paṭicca eko khandho . namaggapaccayā nahetupaccayasadisaṃ . moho natthi . navippayuttapaccayā paripuṇṇaṃ arūpapañhameva. [478] Nahetuyā dasa naadhipatiyā dasa napurejāte napacchājāte

--------------------------------------------------------------------------------------------- page158.

Naāsevane nakamme navipāke dasa najhāne dve namagge dasa navippayatte dasa. Paccanīyaṃ paripuṇṇaṃ kātabbaṃ. Paccanīyaṃ. [479] Hetupaccayā naadhipatiyā dasa ... napurejāte dasa napacchājāte naāsevane nakamme navipāke navippayutte dasa . Anulomapaccanīyaṃ vitthārena gaṇetabbaṃ. Anulomapaccanīyaṃ. [480] Nahetupaccayā ārammaṇe dasa ... anantare dasa samanantare dasa sahajāte aññamaññe nissaye upanissaye purejāte āsevane kamme vipāke āhāre indriye jhāne sabbe dasa . Magge ekaṃ sampayutte dasa vippayutte atthiyā natthiyā vigate avigate sabbe dasa. Paccanīyānulomaṃ. Paṭiccavāro. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.


             The Pali Tipitaka in Roman Character Volume 41 page 152-158. https://84000.org/tipitaka/read/roman_read.php?B=41&A=2954&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=2954&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=465&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=465              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12716              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12716              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]