ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [481]   Pītisahagato   dhammo  pītisahagatassa  dhammassa  hetupaccayena
paccayo    pītisahagatā    hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo    paṭisandhikkhaṇe    pītisahagatā   hetū   sampayuttakānaṃ   khandhānaṃ

--------------------------------------------------------------------------------------------- page159.

Hetupaccayena paccayo. [482] Pītisahagato dhammo sukhasahagatassa dhammassa hetupaccayena paccayo pītisahagatā hetū sampayuttakānaṃ sukhasahagatānaṃ khandhānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .... [483] Pītisahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa hetupaccayena paccayo pītisahagatā hetū sampayuttakānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .... [484] Sukhasahagato dhammo sukhasahagatassa dhammassa ... Pītisahagatassa dhammassa ... Pītisahagatassa ca sukhasahagatassa ca dhammassa ... Sukhamūle tīṇi. [485] Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa hetupaccayena paccayo upekkhāsahagatā hetū sampayuttakānaṃ khandhānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .... [486] Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa dhammassa ... sukhasahagatassa dhammassa ... pītisahagatassa ca sukhasahagatassa ca dhammassa hetupaccayena paccayo pītisahagatā ca sukhasahagatā ca hetū sampayuttakānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .... [487] Pītisahagato dhammo pītisahagatassa dhammassa ārammaṇapaccayena

--------------------------------------------------------------------------------------------- page160.

Paccayo pītisahagatena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ pītisahagatena cittena paccavekkhati pītisahagatā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā vuṭṭhahitvā taṃ pītisahagatena cittena paccavekkhati ariyā pītisahagatena cittena pītisahagate pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti pītisahagate khandhe pītisahagatena cittena aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha pītisahagato rāgo uppajjati diṭṭhi uppajjati pītisahagate khandhe ārabbha pītisahagatā khandhā uppajjanti. [488] Pītisahagato dhammo sukhasahagatassa dhammassa ārammaṇapaccayena paccayo pītisahagatena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ sukhasahagatena cittena paccavekkhati pītisahagatā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā vuṭṭhahitvā taṃ sukhasahagatena cittena paccavekkhati ariyā sukhasahagatena cittena pītisahagate pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti pītisahagate khandhe sukhasahagatena cittena aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha sukhasahagato rāgo uppajjati diṭṭhi uppajjati pītisahagate khandhe ārabbha sukhasahagatā khandhā uppajjanti.

--------------------------------------------------------------------------------------------- page161.

[489] Pītisahagato dhammo upekkhāsahagatassa dhammassa ārammaṇapaccayena paccayo pītisahagatena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ upekkhāsahagatena cittena paccavekkhati pītisahagatā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā vuṭṭhahitvā taṃ upekkhāsahagatena cittena paccavekkhati ariyā upekkhāsahagatena cittena pītisahagate pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti pītisahagate khandhe upekkhāsahagatena cittena aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha upekkhāsahagato rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati cetopariyañāṇena pītisahagata- cittasamaṅgissa cittaṃ jānanti pītisahagatā khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo pītisahagate khandhe ārabbha upekkhāsahagatā khandhā uppajjanti. [490] Pītisahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa ārammaṇapaccayena paccayo pītisahagatena cittena dānaṃ datvā sīlaṃ ... uposathakammaṃ katvā taṃ pītisahagatena ca sukhasahagatena ca cittena paccavekkhati pītisahagatā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā vuṭṭhahitvā taṃ pītisahagatena ca sukhasahagatena ca

--------------------------------------------------------------------------------------------- page162.

Cittena paccavekkhati ariyā pītisahagatena ca sukhasahagatena ca cittena pītisahagataṃ pahīnaṃ kilesaṃ paccavekkhanti vikkhambhitaṃ kilesaṃ paccavekkhanti pubbe samudāciṇṇe kilese jānanti pītisahagate khandhe pītisahagatena ca sukhasahagatena ca cittena aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha pītisahagato ca sukhasahagato ca rāgo uppajjati diṭṭhi uppajjati pītisahagate khandhe ārabbha pītisahagatā ca sukhasahagatā ca khandhā uppajjanti. [491] Sukhasahagato dhammo sukhasahagatassa dhammassa ārammaṇapaccayena paccayo . sukhasahagato dhammo pītisahagatassa dhammassa ... Upekkhāsahagatassa dhammassa ... pītisahagatassa ca sukhahagatassa ca dhammassa ārammaṇapaccayena paccayo sukhasahagate khandhe ārabbha pītisahagatā ca sukhasahagatā ca khandhā uppajjanti. [492] Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa ārammaṇapaccayena paccayo upekkhāsahagatena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ upekkhāsahagatena cittena paccavekkhanti upekkhāsahagatā jhānā ... maggā ... Phalā vuṭṭhahitvā taṃ upekkhāsahagatena cittena paccavekkhati ariyā upekkhāsahagatena cittena upekkhāsahagataṃ pahīnaṃ kilesaṃ paccavekkhanti vikkhambhitaṃ kilesaṃ paccavekkhanti pubbe samudāciṇṇe kilese jānanti upekkhāsahagate khandhe upekkhāsahagatena cittena aniccato dukkhato

--------------------------------------------------------------------------------------------- page163.

Anattato vipassanti assādenti abhinandanti taṃ ārabbha upekkhāsahagato rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati uddhaccaṃ uppajjati cetopariyañāṇena upekkhāsagata- cittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ārammaṇapaccayena paccayo ākiñcaññāyatanaṃ nevasaññā- nāsaññāyatanassa ārammaṇapaccayena paccayo upekkhāsahagatā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussati- ñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo upekkhāsahagate khandhe ārabbha upekkhāsahagatā khandhā uppajjanti. [493] Upekkhāsahagato dhammo pītisahagatassa dhammassa ... Sukhasahagatassa dhammassa ... pītisahagatassa ca sukhasahagatassa ca dhammassa ārammaṇapaccayena paccayo upekkhāsahagatena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ pītisahagatena ca sukhasahagatena ca cittena paccavekkhati upekkhāsahagatā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā vuṭṭhahitvā taṃ pītisahagatena ca sukhasahagatena ca cittena paccavekkhati ariyā pītisahagatena ca sukhasahagatena ca cittena upekkhāsahagataṃ pahīnaṃ kilesaṃ paccavekkhanti vikkhambhitaṃ kilesaṃ paccavekkhanti pubbe samudāciṇṇe kilese jānanti upekkhāsahagate khandhe pītisahagatena ca sukhasahagatena

--------------------------------------------------------------------------------------------- page164.

Ca cittena aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha pītisahagato ca sukhasahagato ca rāgo uppajjati diṭṭhi uppajjati upekkhāsahagate khandhe ārabbha pītisahagatā ca sukhasahagatā ca khandhā uppajjanti. [494] Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa dhammassa ... sukhasahagatassa dhammassa ... upekkhāsahagatassa dhammassa ārammaṇapaccayena paccayo pītisahagatena ca sukhasahagatena ca cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā pītisahagate ca sukhasahagate ca khandhe upekkhāsahagatena cittena aniccato dukkhato anattato vipassati assādeti abhinandati taṃ ārabbha upekkhāsahagato rāgo uppajjati diṭṭhi ... vicikicchā ... uddhaccaṃ uppajjati cetopariyañāṇena pītisahagatasukhasahagatacittasamaṅgissa cittaṃ jānāti pītisahagatā ca sukhasahagatā ca khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo pītisahagate ca sukhasahagate ca khandhe ārabbha upekkhāsahagatā khandhā uppajjanti. [495] Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa ca sukhasahagatassa ca dhammassa ārammaṇapaccayena paccayo. Saṅkhittaṃ. [496] Pītisahagato dhammo pītisahagatassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati:

--------------------------------------------------------------------------------------------- page165.

Pītisahagatena cittena dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā pītisahagatena cittena taṃ garuṃ katvā paccavekkhati pītisahagatā jhānā vuṭṭhahitvā maggā vuṭṭhahitvā phalā vuṭṭhahitvā pītisahagatena cittena taṃ garuṃ katvā paccavekkhati pītisahagate khandhe pītisahagatena cittena garuṃ katvā assādeti abhinandati taṃ garuṃ katvā pītisahagato rāgo uppajjati diṭṭhi uppajjati . sahajātādhipati: pītisahagatādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. [497] Pītisahagato dhammo sukhasahagatassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: pītisahagatena .pe. sahajātādhipati: pītisahagatādhipati sampayuttakānaṃ sukhasahagatānaṃ khandhānaṃ adhipatipaccayena paccayo. [498] Pītisahagato dhammo upekkhāsahagatassa dhammassa adhipatipaccayena paccayo . ārammaṇādhipati: pītisahagatena cittena dānaṃ datvā upekkhāsahagatena cittena. Saṅkhittaṃ. [499] Pītisahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: pītisahagatena .pe. sahajātādhipati: pītisahagatādhipati sampayuttakānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ adhipatipaccayena paccayo.

--------------------------------------------------------------------------------------------- page166.

[500] Sukhasahagato dhammo sukhasahagatassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: sukhasahagatena .pe. saṅkhittaṃ . sahajātādhipati: sukhasahagatādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. [501] Sukhasahagato dhammo pītisahagatassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . saṅkhittaṃ . sahajātādhipati: sukhasahagatādhipati sampayuttakānaṃ pītisahagatānaṃ khandhānaṃ adhipatipaccayena paccayo. [502] Sukhasahagato dhammo upekkhāsahagatassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati:. Saṅkhittaṃ. [503] Sukhasahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . Saṅkhittaṃ . sahajātādhipati: sukhasahagatādhipati sampayuttakānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ adhipatipaccayena paccayo. [504] Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . Saṅkhittaṃ . sahajātādhipati: upekkhāsahagatādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. [505] Upekkhāsahagato dhammo pītisahagatassa dhammassa adhipatipaccayena paccayo . ārammaṇādhipati: . saṅkhittaṃ .

--------------------------------------------------------------------------------------------- page167.

Upekkhāsahagato dhammo sukhasahagatassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati:. Saṅkhittaṃ. [506] Upekkhāsahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati:. Saṅkhittaṃ. [507] Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati .pe. Sahajātādhipati: pītisahagatā ca sukhasahagatā ca adhipati sampayuttakānaṃ pītisahagatānaṃ khandhānaṃ adhipatipaccayena paccayo. [508] Pītisahagato ca sukhasahagato ca dhammā sukhasahagatassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . Saṅkhittaṃ . sahajātādhipati: pītisahagatā ca sukhasahagatā ca adhipati sampayuttakānaṃ sukhasahagatānaṃ khandhānaṃ adhipatipaccayena paccayo. [509] Pītisahagato ca sukhasahagato ca dhammā upekkhāsahagatassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati:. Saṅkhittaṃ. [510] Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa ca sukhasahagatassa ca dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: .pe. sahajātādhipati: pītisahagatā ca sukhasahagatā ca adhipati sampayuttakānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ adhipatipaccayena paccayo. [511] Pītisahagato dhammo pītisahagatassa dhammassa anantarapaccayena

--------------------------------------------------------------------------------------------- page168.

Paccayo purimā purimā pītisahagatā khandhā pacchimānaṃ pacchimānaṃ pītisahagatānaṃ khandhānaṃ anantarapaccayena paccayo pītisahagataṃ anulomaṃ gotrabhussa anantarapaccayena paccayo . iminā kāraṇena sabbesaṃ padānaṃ paccayoti dīpetabbaṃ . anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa maggo phalassa phalaṃ phalassa anulomaṃ pītisahagatāya phalasamāpattiyā anantarapaccayena paccayo. [512] Pītisahagato dhammo sukhasahagatassa dhammassa anantarapaccayena paccayo purimā purimā pītisahagatā khandhā pacchimānaṃ pacchimānaṃ sukhasahagatānaṃ khandhānaṃ anantarapaccayena paccayo pītisahagataṃ anulomaṃ sukhasahagatassa gotrabhussa anantarapaccayena paccayo pītisahagataṃ anulomaṃ sukhasahagatassa vodānassa . saṅkhittaṃ . Pītisahagataṃ anulomaṃ sukhasahagatāya phalasamāpattiyā anantarapaccayena paccayo. [513] Pītisahagato dhammo upekkhāsahagatassa dhammassa anantarapaccayena paccayo pītisahagataṃ cuticittaṃ upekkhāsahagatassa upapatticittassa anantarapaccayena paccayo pītisahagataṃ bhavaṅgaṃ āvajjanāya anantarapaccayena paccayo pītisahagatā vipākamano- viññāṇadhātu kiriyāmanoviññāṇadhātuyā anantarapaccayena paccayo pītisahagataṃ bhavaṅgaṃ upekkhāsahagatassa bhavaṅgassa anantarapaccayena

--------------------------------------------------------------------------------------------- page169.

Paccayo pītisahagataṃ kusalākusalaṃ upekkhāsahagatassa vuṭṭhānassa kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa anantarapaccayena paccayo. [514] Pītisahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa anantarapaccayena paccayo purimā purimā pītisahagatā khandhā pacchimānaṃ pacchimānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ anantarapaccayena paccayo pītisahagataṃ anulomaṃ pītisahagatassa ca sukhasahagatassa ca gotrabhussa anantarapaccayena paccayo . Saṅkhittaṃ . pītisahagataṃ anulomaṃ pītisahagatāya ca sukhasahagatāya ca phalasamāpattiyā anantarapaccayena paccayo. [515] Sukhasahagato dhammo sukhasahagatassa dhammassa anantarapaccayena paccayo purimā purimā sukhasahagatā khandhā pacchimānaṃ pacchimānaṃ sukhasahagatānaṃ khandhānaṃ anantarapaccayena paccayo sukhasahagataṃ anulomaṃ sukhasahagatassa gotrabhussa anantarapaccayena paccayo . saṅkhittaṃ . sukhasahagataṃ anulomaṃ sukhasahagatāya phalasamāpattiyā anantarapaccayena paccayo. [516] Sukhasahagato dhammo pītisahagatassa dhammassa anantarapaccayena paccayo purimā purimā sukhasahagatā khandhā pacchimānaṃ pacchimānaṃ pītisahagatānaṃ khandhānaṃ . saṅkhittaṃ . sukhasahagataṃ anulomaṃ pītisahagatāya phalasamāpattiyā anantarapaccayena paccayo. [517] Sukhasahagato dhammo upekkhāsahagatassa dhammassa anantarapaccayena

--------------------------------------------------------------------------------------------- page170.

Paccayo sukhasahagataṃ cuticittaṃ upekkhāsahagatassa upapatticittassa anantarapaccayena paccayo sukhasahagataṃ bhavaṅgaṃ āvajjanāya anantarapaccayena paccayo sukhasahagataṃ kāyaviññāṇaṃ vipākamanodhātuyā anantarapaccayena paccayo sukhasahagatā vipākamanoviññāṇadhātu kiriyāmanoviññāṇadhātuyā anantarapaccayena paccayo sukhasahagataṃ bhavaṅgaṃ upekkhāsahagatassa bhavaṅgassa anantarapaccayena paccayo sukhasahagataṃ kusalākusalaṃ upekkhāsahagatassa vuṭṭhānassa kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa anantarapaccayena paccayo. [518] Sukhasahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa anantarapaccayena paccayo purimā purimā sukhasahagatā khandhā pacchimānaṃ pacchimānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ . Saṅkhittaṃ . sukhasahagataṃ anulomaṃ pītisahagatāya ca sukhasahagatāya ca phalasamāpattiyā anantarapaccayena paccayo. [519] Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa anantarapaccayena paccayo āvajjanā pañcannaṃ viññāṇānaṃ anantarapaccayena paccayo purimā purimā upekkhāsahagatā khandhā pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ . saṅkhittaṃ . upekkhāsahagataṃ anulomaṃ upekkhāsahagatāya phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ upekkhāsahagatāya phalasamāpattiyā anantarapaccayena paccayo.

--------------------------------------------------------------------------------------------- page171.

[520] Upekkhāsahagato dhammo pītisahagatassa dhammassa anantarapaccayena paccayo upekkhāsahagataṃ cuticittaṃ pītisahagatassa upapatticittassa āvajjanā pītisahagatānaṃ khandhānaṃ vipākamanodhātu pītisahagatāya vipākamanoviññāṇadhātuyā upekkhāsahagataṃ bhavaṅgaṃ pītisahagatassa bhavaṅgassa upekkhāsahagataṃ kusalākusalaṃ pītisahagatassa vuṭṭhānassa kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ pītisahagatāya phalasamāpattiyā anantarapaccayena paccayo. [521] Upekkhāsahagato dhammo sukhasahagatassa dhammassa ... Pītisahagatassa ca sukhasahagatassa ca dhammassa anantarapaccayena paccayo. Tāniyeva ca gamanāni niyāmetabbāni. [522] Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa dhammassa ... sukhasahagatassa dhammassa ... upekkhāsahagatassa dhammassa anantarapaccayena paccayo pītisahagatañca sukhasahagatañca cuticittaṃ upekkhāsahagatassa upapatticittassa pītisahagatañca sukhasahagatañca bhavaṅgaṃ āvajjanāya pītisahagatā ca sukhasahagatā ca vipākamanoviññāṇadhātu kiriyāmanoviññāṇadhātuyā pītisahagatañca sukhasahagatañca bhavaṅgaṃ upekkhāsahagatassa bhavaṅgassa pītisahagatañca sukhasahagatañca kusalākusalaṃ upekkhāsahagatassa vuṭṭhānassa kiriyaṃ vuṭṭhānassa phalaṃ vuṭṭhānassa anantarapaccayena paccayo.

--------------------------------------------------------------------------------------------- page172.

[523] Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa ca sukhasahagatassa ca dhammassa anantarapaccayena paccayo purimā purimā pītisahagatā ca sukhasahagatā ca khandhā pacchimānaṃ pacchimānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ . saṅkhittaṃ . Pītisahagatañca sukhasahagatañca anulomaṃ pītisahagatāya ca sukhasahagatāya ca phalasamāpattiyā anantarapaccayena paccayo. [524] Pītisahagato dhammo pītisahagatassa dhammassa samanantarapaccayena paccayo. Anantarapaccayasadisaṃ. [525] Pītisahagato dhammo pītisahagatassa dhammassa sahajātapaccayena paccayo pītisahagato eko khandho tiṇṇannaṃ khandhānaṃ sahajātapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ sahajātapaccayena paccayo . Paṭiccasadisaṃ. Sahajāte dasa pañhā. [526] Pītisahagato dhammo pītisahagatassa dhammassa aññamaññapaccayena paccayo nissayapaccayena paccayo. Dasa pañhā kātabbā. [527] Pītisahagato dhammo pītisahagatassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: pītisahagataṃ saddhaṃ upanissāya pītisahagatena cittena dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti pītisahagataṃ jhānaṃ uppādeti vipassanaṃ ... maggaṃ ... samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti pītisahagataṃ sīlaṃ ... sutaṃ ... Cāgaṃ ...

--------------------------------------------------------------------------------------------- page173.

Paññaṃ upanissāya pītisahagatena cittena dānaṃ deti sīlaṃ samādiyati mānaṃ jappeti diṭṭhiṃ gaṇhāti pītisahagataṃ rāgaṃ ... Mohaṃ mānaṃ diṭṭhiṃ ... Patthanaṃ upanissāya pītisahagatena cittena dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti pītisahagataṃ jhānaṃ uppādeti samāpattiṃ uppādeti pītisahagatena cittena adinnaṃ ādiyati musā bhaṇati pisuṇaṃ bhaṇati samphaṃ palapati sandhiṃ chindati nillopaṃ harati ekāgārikaṃ karoti paripanthe tiṭṭhati paradāraṃ gacchati gāmaghātaṃ karoti nigamaghātaṃ karoti pītisahagatā saddhā ... sīlaṃ sutaṃ cāgo paññā rāgo moho māno diṭṭhi ... patthanā pītisahagatāya saddhāya sīlassa sutassa cāgassa paññāya rāgassa mohassa mānassa diṭṭhiyā patthanāya upanissayapaccayena paccayo. [528] Pītisahagato dhammo sukhasahagatassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: pītisahagataṃ saddhaṃ upanissāya sukhasahagatena cittena dānaṃ deti .pe. samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti pītisahagataṃ sīlaṃ ... sutaṃ cāgaṃ paññaṃ rāgaṃ mohaṃ mānaṃ diṭṭhiṃ ... Patthanaṃ upanissāya sukhasahagatena cittena dānaṃ deti .pe. samāpattiṃ uppādeti sukhasahagatena cittena adinnaṃ ādiyati ... nigamaghātaṃ karoti pītisahagatā saddhā ... patthanā sukhasahagatāya saddhāya patthanāya sukhasahagatassa kāyaviññāṇassa upanissayapaccayena paccayo.

--------------------------------------------------------------------------------------------- page174.

[529] Pītisahagato dhammo upekkhāsahagatassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: pītisahagataṃ saddhaṃ upanissāya upekkhāsahagatena cittena dānaṃ deti ... abhiññaṃ uppādeti samāpattiṃ uppādeti ... diṭṭhiṃ gaṇhāti pītisahagataṃ sīlaṃ ... patthanaṃ upanissāya upekkhāsahagatena cittena dānaṃ deti ... nigamaghātaṃ karoti pītisahagatā saddhā ... patthanā upekkhāsahagatāya saddhāya patthanāya upanissayapaccayena paccayo. [530] Pītisahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: pītisahagataṃ saddhaṃ upanissāya pītisahagatena ca sukhasahagatena ca cittena dānaṃ deti ... Diṭṭhiṃ gaṇhāti pītisahagataṃ sukhasahagataṃ sīlaṃ ... patthanaṃ upanissāya pītisahagatena ca sukhasahagatena ca cittena dānaṃ deti ... nigamaghātaṃ karoti pītisahagatā saddhā ... patthanā pītisahagatāya ca sukhasahagatāya ca saddhāya patthanāya upanissayapaccayena paccayo. [531] Sukhasahagato dhammo sukhasahagatassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: sukhasahagataṃ saddhaṃ upanissāya sukhasahagatena cittena dānaṃ deti ... diṭṭhiṃ gaṇhāti sukhasahagataṃ sīlaṃ ... Patthanaṃ ...

--------------------------------------------------------------------------------------------- page175.

Sukhasahagataṃ kāyaviññāṇaṃ upanissāya sukhasahagatena cittena dānaṃ deti ... nigamaghātaṃ karoti sukhasahagatā saddhā ... Patthanā ... Sukhasahagataṃ kāyaviññāṇaṃ sukhasahagatāya saddhāya patthanāya sukhasahagatassa kāyaviññāṇassa upanissayapaccayena paccayo. [532] Sukhasahagato dhammo pītisahagatassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: sukhasahagataṃ saddhaṃ upanissāya pītisahagatena cittena dānaṃ deti ... diṭṭhiṃ gaṇhāti sukhasahagataṃ sīlaṃ ... Patthanaṃ ... Sukhasahagataṃ kāyaviññāṇaṃ upanissāya pītisahagatena cittena dānaṃ deti ... nigamaghātaṃ karoti sukhasahagatā saddhā ... Patthanā ... Sukhasahagataṃ kāyaviññāṇaṃ pītisahagatāya saddhāya patthanāya upanissayapaccayena paccayo. [533] Sukhasahagato dhammo upekkhāsahagatassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: sukhasahagataṃ saddhaṃ upanissāya upekkhāsahagatena cittena dānaṃ deti ... Abhiññaṃ uppādeti ... Diṭṭhiṃ gaṇhāti sukhasahagataṃ sīlaṃ ... patthanaṃ ... sukhasahagataṃ kāyaviññāṇaṃ upanissāya upekkhāsahagatena cittena dānaṃ deti ... Nigamaghātaṃ karoti sukhasahagatā saddhā ... patthanā ... sukhasahagataṃ kāyaviññāṇaṃ upekkhāsahagatāya saddhāya patthanāya upanissayapaccayena paccayo.

--------------------------------------------------------------------------------------------- page176.

[534] Sukhasahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: sukhasahagataṃ saddhaṃ upanissāya pītisahagatena ca sukhasahagatena ca cittena dānaṃ deti ... Diṭṭhiṃ gaṇhāti sukhasahagataṃ sīlaṃ ... patthanaṃ ... sukhasahagataṃ kāyaviññāṇaṃ upanissāya pītisahagatena ca sukhasahagatena ca cittena dānaṃ deti ... Nigamaghātaṃ karoti .pe. sukhasahagatā saddhā ... Patthanā ... Sukhasahagataṃ kāyaviññāṇaṃ pītisahagatāya ca sukhasahagatāya ca saddhāya patthanāya upanissayapaccayena paccayo. [535] Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: upekkhāsahagataṃ saddhaṃ upanissāya upekkhāsahagatena cittena dānaṃ deti ... Abhiññaṃ uppādeti ... Diṭṭhiṃ gaṇhāti upekkhāsahagataṃ sīlaṃ ... patthanaṃ upanissāya upekkhāsahagatena cittena dānaṃ deti ... nigamaghātaṃ karoti upekkhāsahagatā saddhā ... Patthanā upekkhāsahagatāya saddhāya patthanāya upanissayapaccayena paccayo. [536] Upekkhāsahagato dhammo pītisahagatassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: upekkhāsahagataṃ saddhaṃ upanissāya pītisahagatena

--------------------------------------------------------------------------------------------- page177.

Cittena dānaṃ deti ... diṭṭhiṃ gaṇhāti upekkhāsahagataṃ sīlaṃ ... patthanaṃ upanissāya pītisahagatena cittena dānaṃ deti ... Nigamaghātaṃ karoti upekkhāsahagatā saddhā ... patthanā pītisahagatāya saddhāya patthanāya upanissayapaccayena paccayo. [537] Upekkhāsahagato dhammo sukhasahagatassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: upekkhāsahagataṃ saddhaṃ upanissāya sukhasahagatena cittena dānaṃ deti ... diṭṭhiṃ gaṇhāti upekkhāsahagataṃ sīlaṃ ... Patthanaṃ upanissāya sukhasahagatena cittena dānaṃ deti ... nigamaghātaṃ karoti upekkhāsahagatā saddhā ... patthanā sukhasahagatāya saddhāya patthanāya sukhasahagatassa kāyaviññāṇassa upanissayapaccayena paccayo. [538] Upekkhāsahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: upekkhāsahagataṃ saddhaṃ upanissāya pītisahagatena ca sukhasahagatena ca cittena dānaṃ deti ... Diṭṭhiṃ gaṇhāti upekkhāsahagataṃ sīlaṃ ... patthanaṃ upanissāya pītisahagatena ca sukhasahagatena ca cittena dānaṃ deti ... Nigamaghātaṃ karoti upekkhāsahagatā saddhā ... patthanā pītisahagatāya ca sukhasahagatāya ca saddhāya patthanāya upanissayapaccayena paccayo. [539] Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa

--------------------------------------------------------------------------------------------- page178.

Dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: pītisahagatañca sukhasahagatañca saddhaṃ upanissāya pītisahagatena cittena dānaṃ deti ... diṭṭhiṃ gaṇhāti pītisahagatañca sukhasahagatañca sīlaṃ ... patthanaṃ upanissāya pītisahagatena cittena dānaṃ deti ... nigamaghātaṃ karoti pītisahagatā ca sukhasahagatā ca saddhā ... patthanā pītisahagatāya saddhāya patthanāya upanissayapaccayena paccayo. [540] Pītisahagato ca sukhasahagato ca dhammā sukhasahagatassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: pītisahagatañca sukhasahagatañca saddhaṃ upanissāya sukhasahagatena cittena dānaṃ deti ... diṭṭhiṃ gaṇhāti pītisahagatañca sukhasahagatañca sīlaṃ ... patthanaṃ upanissāya sukhasahagatena cittena dānaṃ deti ... nigamaghātaṃ karoti pītisahagatā ca sukhasahagatā ca saddhā ... patthanā sukhasahagatāya saddhāya patthanāya sukhasahagatassa kāyaviññāṇassa upanissayapaccayena paccayo. [541] Pītisahagato ca sukhasahagato ca dhammā upekkhāsahagatassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: pītisahagatañca sukhasahagatañca saddhaṃ upanissāya upekkhāsahagatena cittena dānaṃ deti ... Abhiññaṃ uppādeti ... diṭṭhiṃ gaṇhāti pītisahagatañca sukhasahagatañca

--------------------------------------------------------------------------------------------- page179.

Sīlaṃ ... patthanaṃ upanissāya upekkhāsahagatena cittena dānaṃ deti ... Nigamaghātaṃ karoti pītisahagatā ca sukhasahagatā ca saddhā ... patthanā upekkhāsahagatāya saddhāya patthanāya upanissayapaccayena paccayo. [542] Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa ca sukhasahagatassa ca dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: pītisahagatañca sukhasahagatañca saddhaṃ upanissāya pītisahagatena ca sukhasahagatena ca cittena dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti pītisahagatañca sukhasahagatañca jhānaṃ uppādeti vipassanaṃ ... maggaṃ ... Samāpattiṃ ... mānaṃ ... diṭṭhiṃ gaṇhāti pītisahagatañca sukhasahagatañca sīlaṃ ... sutaṃ cāgaṃ paññaṃ rāgaṃ mohaṃ mānaṃ diṭṭhiṃ ... Patthanaṃ upanissāya pītisahagatena ca sukhasahagatena ca cittena dānaṃ deti sīlaṃ samādiyati uposathakammaṃ karoti pītisahagatañca sukhasahagatañca jhānaṃ ... vipassanaṃ ... Maggaṃ ... samāpattiṃ uppādeti pītisahagatena ca sukhasahagatena ca cittena adinnaṃ ādiyati musā bhaṇati pisuṇaṃ bhaṇati samphaṃ palapati sandhiṃ chindati nillopaṃ harati ekāgārikaṃ karoti paripanthe tiṭṭhati paradāraṃ gacchati gāmaghātaṃ karoti nigamaghātaṃ karoti pītisahagatā ca sukhasahagatā ca saddhā ... patthanā pītisahagatāya ca sukhasahagatāya ca saddhāya patthanāya upanissayapaccayena paccayo. [543] Pītisahagato dhammo pītisahagatassa dhammassa āsevanapaccayena

--------------------------------------------------------------------------------------------- page180.

Paccayo purimā purimā pītisahagatā khandhā pacchimānaṃ pacchimānaṃ pītisahagatānaṃ khandhānaṃ āsevanapaccayena paccayo pītisahagataṃ anulomaṃ pītisahagatassa gotrabhussa anulomaṃ vodānassa gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo. [544] Pītisahagato dhammo sukhasahagatassa dhammassa āsevanapaccayena paccayo purimā purimā pītisahagatā khandhā pacchimānaṃ pacchimānaṃ sukhasahagatānaṃ khandhānaṃ āsevanapaccayena paccayo pītisahagataṃ anulomaṃ sukhasahagatassa gotrabhussa āsevanapaccayena paccayo pītisahagataṃ anulomaṃ sukhasahagatassa vodānassa āsevanapaccayena paccayo pītisahagataṃ gotrabhu sukhasahagatassa maggassa pītisahagataṃ vodānaṃ sukhasahagatassa maggassa āsevanapaccayena paccayo. [545] Pītisahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa āsevanapaccayena paccayo purimā purimā pītisahagatā khandhā pacchimānaṃ pacchimānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ āsevanapaccayena paccayo . saṅkhittaṃ . pītisahagataṃ vodānaṃ pītisahagatassa ca sukhasahagatassa ca maggassa āsevanapaccayena paccayo. [546] Sukhasahagato dhammo sukhasahagatassa dhammassa ... Pītisahagatassa dhammassa ... pītisahagatassa ca sukhasahagatassa ca dhammassa āsevanapaccayena paccayo. Saṅkhittaṃ. Pītinayaṃ passitvā kātabbaṃ. [547] Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa

--------------------------------------------------------------------------------------------- page181.

Āsevanapaccayena paccayo purimā purimā upekkhāsahagatā khandhā pacchimānaṃ pacchimānaṃ upekkhāsahagatānaṃ khandhānaṃ upekkhāsahagataṃ vodānaṃ upekkhāsahagatassa maggassa āsevanapaccayena paccayo. [548] Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa dhammassa ... sukhasahagatassa dhammassa ... pītisahagatassa ca sukhasahagatassa ca dhammassa āsevanapaccayena paccayo purimā purimā pītisahagatā ca sukhasahagatā ca khandhā pacchimānaṃ pacchimānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ āsevanapaccayena paccayo . saṅkhittaṃ . Pītisahagatañca sukhasahagatañca vodānaṃ pītisahagatassa ca sukhasahagatassa ca maggassa āsevanapaccayena paccayo. [549] Pītisahagato dhammo pītisahagatassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: pītisahagatā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo paṭisandhikkhaṇe pītisahagatā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . Nānākhaṇikā: pītisahagatā cetanā vipākānaṃ pītisahagatānaṃ khandhānaṃ kammapaccayena paccayo. [550] Pītisahagato dhammo sukhasahagatassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: pītisahagatā cetanā sampayuttakānaṃ sukhasahagatānaṃ khandhānaṃ kammapaccayena paccayo paṭisandhikkhaṇe pītisahagatā cetanā sampayuttakānaṃ sukhasahagatānaṃ khandhānaṃ

--------------------------------------------------------------------------------------------- page182.

Kammapaccayena paccayo . nānākhaṇikā: pītisahagatā cetanā vipākānaṃ sukhasahagatānaṃ khandhānaṃ kammapaccayena paccayo. [551] Pītisahagato dhammo upekkhāsahagatassa dhammassa kammapaccayena paccayo . nānākhaṇikā: pītisahagatā cetanā vipākānaṃ upekkhāsahagatānaṃ khandhānaṃ kammapaccayena paccayo. [552] Pītisahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . Sahajātā: pītisahagatā cetanā sampayuttakānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ kammapaccayena paccayo paṭisandhikkhaṇe ... . Nānākhaṇikā: pītisahagatā cetanā vipākānaṃ pītisahagatānañca sukhasahagatānañca khandhānaṃ kammapaccayena paccayo. [553] Sukhasahagato dhammo sukhasahagatassa dhammassa .... Cattāripi gaṇanāni passitvā kātabbā. [554] Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . ... pītisahagatassa dhammassa kammapaccayena paccayo nānākhaṇikā . ... sukhasahagatassa dhammassa kammapaccayena paccayo nānākhaṇikā: upekkhāsahagatā cetanā ... . ... pītisahagatassa ca sukhasahagatassa ca dhammassa kammapaccayena paccayo nānākhaṇikā: upekkhāsahagatā cetanā ... . Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa dhammassa ...

--------------------------------------------------------------------------------------------- page183.

Cattāri kātabbāni. Pītisahagataṃ anumajjantena vibhajitabbaṃ. [555] Pītisahagato dhammo pītisahagatassa dhammassa vipākapaccayena paccayo pītisahagato vipāko eko khandho tiṇṇannaṃ khandhānaṃ vipākapaccayena paccayo dve khandhā dvinnaṃ khandhānaṃ paṭisandhikkhaṇe pītisahagato eko khandho tiṇṇannaṃ khandhānaṃ dve khandhā dvinnaṃ khandhānaṃ .pe. yathā paṭiccavāre hetupaccaye evaṃ vitthāretabbā dasa pañhā. [556] Pītisahagato dhammo pītisahagatassa dhammassa āhārapaccayena paccayo indriyapaccayena paccayo jhānapaccayena paccayo maggapaccayena paccayo sampayuttapaccayena paccayo atthipaccayena paccayo . dasa pañhā vitthāretabbā . natthipaccayena paccayo vigatapaccayena paccayo . natthipi vigatampi anantarasadisaṃ . Avigatapaccayena paccayo. [557] Hetuyā dasa ārammaṇe soḷasa adhipatiyā soḷasa anantare soḷasa samanantare soḷasa sahajāte dasa aññamaññe dasa nissaye dasa upanissaye soḷasa āsevane dasa kamme soḷasa vipāke dasa āhāre indriye jhāne magge sampayutte atthiyā dasa natthiyā soḷasa vigate soḷasa avigate dasa. Kusalattikaṃ anulomaṃ anumajjantena gaṇetabbaṃ. Anulomaṃ.

--------------------------------------------------------------------------------------------- page184.

[558] Pītisahagato dhammo pītisahagatassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [559] Pītisahagato dhammo sukhasahagatassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [560] Pītisahagato dhammo upekkhāsahagatassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo. [561] Pītisahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [562] Sukhasahagato dhammo sukhasahagatassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [563] Sukhasahagato dhammo pītisahagatassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [564] Sukhasahagato dhammo upekkhāsahagatassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo.

--------------------------------------------------------------------------------------------- page185.

[565] Sukhasahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [566] Upekkhāsahagato dhammo upekkhāsahagatassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [567] Upekkhāsahagato dhammo pītisahagatassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [568] Upekkhāsahagato dhammo sukhasahagatassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [569] Upekkhāsahagato dhammo pītisahagatassa ca sukhasahagatassa ca dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [570] Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [571] Pītisahagato ca sukhasahagato ca dhammā sukhasahagatassa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo

--------------------------------------------------------------------------------------------- page186.

Upanissayapaccayena paccayo kammapaccayena paccayo. [572] Pītisahagato ca sukhasahagato ca dhammā upekkhāsahagatassa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [573] Pītisahagato ca sukhasahagato ca dhammā pītisahagatassa ca sukhasahagatassa ca dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo kammapaccayena paccayo. [574] Nahetuyā soḷasa naārammaṇe naadhipatiyā naanantare nasamanantare nasahajāte naaññamaññe nanissaye naupanissaye napurejāte napacchājāte naāsevane nakamme navipāke naāhāre naindriye najhāne namagge nasampayutte navippayutte noatthiyā nonatthiyā novigate noavigate sabbattha soḷasa. Paccanīyaṃ anumajjantena gaṇetabbaṃ. Paccanīyaṃ. [575] Hetupaccayā naārammaṇe dasa ... naadhipatiyā dasa naanantare nasamanantare naupanissaye napurejāte napacchājāte naāsevane nakamme navipāke naāhāre naindriye najhāne namagge navippayutte nonatthiyā novigate sabbattha dasa. Anulomapaccanīyaṃ anumajjantena gaṇetabbaṃ. Anulomapaccanīyaṃ.

--------------------------------------------------------------------------------------------- page187.

[576] Nahetupaccayā ārammaṇe soḷasa ... Adhipatiyā anantare samanantare soḷasa sahajāte dasa aññamaññe dasa nissaye dasa upanissaye soḷasa āsevane dasa kamme soḷasa vipāke dasa āhāre dasa indriye dasa jhāne dasa magge dasa sampayutte dasa atthiyā dasa natthiyā soḷasa vigate soḷasa avigate dasa. Paccanīyānulomaṃ anumajjantena gaṇetabbaṃ. Paccanīyānulomaṃ. Pītittikaṃ sattamaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 41 page 158-187. https://84000.org/tipitaka/read/roman_read.php?B=41&A=3088&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=3088&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=481&items=96              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=481              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]