ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [617]   Dassanenapahātabbaṃ   dhammaṃ   paccayā   dassanenapahātabbo
dhammo    uppajjati   hetupaccayā   tīṇi   .   bhāvanāyapahātabbaṃ   dhammaṃ
paccayā bhāvanāya ... Tīṇi.
     [618]  Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā nevadassanena-
nabhāvanāyapahātabbo   dhammo   uppajjati   hetupaccayā   nevadassanena-
nabhāvanāyapahātabbaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā  cittasamuṭṭhānañca

--------------------------------------------------------------------------------------------- page201.

Rūpaṃ dve khandhe ... paṭisandhikkhaṇe nevadassanenanabhāvanāyapahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca rūpaṃ dve khandhe paccayā dve khandhā khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ vatthuṃ paccayā nevadassanenanabhāvanāyapahātabbā khandhā. {618.1} Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo dhammo uppajjati hetupaccayā vatthuṃ paccayā dassanenapahātabbā khandhā . nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā bhāvanāyapahātabbo dhammo uppajjati hetupaccayā vatthuṃ paccayā bhāvanāyapahātabbā khandhā. {618.2} Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo ca nevadassanenanabhāvanāyapahātabbo ca dhammā uppajjanti hetupaccayā vatthuṃ paccayā dassanenapahātabbā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā bhāvanāyapahātabbo ca nevadassanenanabhāvanāyapahātabbo ca dhammā uppajjanti hetupaccayā vatthuṃ paccayā bhāvanāyapahātabbā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. [619] Dassanenapahātabbañca nevadassanenanabhāvanāyapahātabbañca dhammaṃ paccayā dassanenapahātabbo dhammo uppajjati hetupaccayā

--------------------------------------------------------------------------------------------- page202.

Dassanenapahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve khandhā . dassanenapahātabbañca nevadassanenanabhāvanāyapahātabbañca dhammaṃ paccayā nevadassanenanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā dassanenapahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . dassanenapahātabbañca nevadassanenanabhāvanāyapahātabbañca dhammaṃ paccayā dassanenapahātabbo ca nevadassanenanabhāvanāyapahātabbo ca dhammā uppajjanti hetupaccayā dassanenapahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve khandhā dassanenapahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. [620] Bhāvanāyapahātabbañca nevadassanenanabhāvanāyapahātabbañca dhammaṃ paccayā bhāvanāyapahātabbo dhammo uppajjati hetupaccayā bhāvanāyapahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca ... . Bhāvanāyapahātabbañca nevadassanenanabhāvanāya- pahātabbañca dhammaṃ paccayā nevadassanenanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā bhāvanāyapahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. {620.1} Bhāvanāyapahātabbañca nevadassanenanabhāvanāyapahātabbañca dhammaṃ paccayā bhāvanāyapahātabbo ca nevadassanenanabhāvanāyapahātabbo ca dhammā

--------------------------------------------------------------------------------------------- page203.

Uppajjanti hetupaccayā bhāvanāyapahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca ... Bhāvanāyapahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. [621] Dassanenapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo dhammo uppajjati ārammaṇapaccayā dassanenapahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe .... [622] Bhāvanāyapahātabbaṃ dhammaṃ paccayā bhāvanāyapahātabbo dhammo uppajjati ārammaṇapaccayā bhāvanāyapahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā. [623] Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā nevadassanenanabhāvanāyapahātabbo dhammo uppajjati ārammaṇapaccayā nevadassanenanabhāvanāyapahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe ... paṭisandhikkhaṇe nevadassanenanabhāvanāyapahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe ... vatthuṃ paccayā khandhā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā nevadassanenanabhāvanāyapahātabbā khandhā. {623.1} Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo dhammo uppajjati ārammaṇapaccayā vatthuṃ paccayā dassanenapahātabbā khandhā . nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā bhāvanāyapahātabbo dhammo uppajjati ārammaṇapaccayā

--------------------------------------------------------------------------------------------- page204.

Vatthuṃ paccayā bhāvanāyapahātabbā khandhā. [624] Dassanenapahātabbañca nevadassanenanabhāvanāyapahātabbañca dhammaṃ paccayā dassanenapahātabbo dhammo uppajjati ārammaṇapaccayā dassanenapahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā. [625] Bhāvanāyapahātabbañca nevadassanenanabhāvanāyapahātabbañca dhammaṃ paccayā bhāvanāyapahātabbo dhammo uppajjati ārammaṇapaccayā bhāvanāyapahātabbaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā dve khandhā. [626] Dassanenapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo dhammo uppajjati adhipatipaccayā . paripuṇṇaṃ . paṭisandhi natthi . Anantarapaccayā samanantarapaccayā ārammaṇasadisaṃ. [627] ... Sahajātapaccayā dassanenapahātabbaṃ ekaṃ khandhaṃ ... Tīṇi . bhāvanāyapahātabbaṃ dhammaṃ ... Tīṇi. Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā nevadassanenanabhāvanāyapahātabbo dhammo uppajjati sahajātapaccayā nevadassanenanabhāvanāyapahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā dve khandhā paṭisandhikkhaṇe khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā mahābhūte paccayā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ

--------------------------------------------------------------------------------------------- page205.

Ekaṃ ... cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā nevadassanenanabhāvanāyapahātabbā khandhā . nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo dhammo uppajjati sahajātapaccayā . avasesā hetupaccayasadisā. [628] Dassanenapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo dhammo uppajjati aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā paṭisandhi natthi . āsevanapaccayā paṭisandhi natthi vipākañca . kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā. [629] Hetuyā sattarasa ārammaṇe satta adhipatiyā sattarasa anantare satta samanantare satta sahajāte sattarasa aññamaññe satta nissaye sattarasa upanissaye satta purejāte satta āsevane satta kamme sattarasa vipāke ekaṃ āhāre sattarasa indriye sattarasa jhāne sattarasa magge sattarasa sampayutte satta vippayutte sattarasa atthiyā sattarasa natthiyā satta vigate satta avigate sattarasa. Evaṃ gaṇetabbaṃ. Anulomaṃ.

--------------------------------------------------------------------------------------------- page206.

[630] Dassanenapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo dhammo uppajjati nahetupaccayā vicikicchāsahagate khandhe paccayā vicikicchāsahagato moho. [631] Bhāvanāyapahātabbaṃ dhammaṃ paccayā bhāvanāyapahātabbo dhammo uppajjati nahetupaccayā uddhaccasahagate khandhe paccayā uddhaccasahagato moho. [632] Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā nevadassanenanabhāvanāyapahātabbo dhammo uppajjati nahetupaccayā ahetukaṃ nevadassanenanabhāvanāyapahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetukapaṭisandhikkhaṇe khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ... Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā nevadassanenanabhāvanāyapahātabbā khandhā . nevadassanena- nabhāvanāyapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo dhammo ... nahetupaccayā vatthuṃ paccayā vicikicchāsahagato moho. Nevadassanena- nabhāvanāyapahātabbaṃ dhammaṃ paccayā bhāvanāyapahātabbo dhammo ... Nahetupaccayā vatthuṃ paccayā uddhaccasahagato moho. [633] Dassanenapahātabbañca nevadassanenanabhāvanāyapahātabbañca

--------------------------------------------------------------------------------------------- page207.

Dhammaṃ paccayā dassanenapahātabbo dhammo ... nahetupaccayā vicikicchāsahagate khandhe ca vatthuñca paccayā vicikicchāsahagato moho. [634] Bhāvanāyapahātabbañca nevadassanenanabhāvanāyapahātabbañca dhammaṃ paccayā bhāvanāyapahātabbo dhammo ... nahetupaccayā uddhaccasahagate khandhe ca vatthuñca paccayā uddhaccasahagato moho. [635] Dassanenapahātabbaṃ dhammaṃ paccayā nevadassanenanabhāvanāya- pahātabbo dhammo uppajjati naārammaṇapaccayā dassanenapahātabbe khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. [636] Bhāvanāyapahātabbaṃ dhammaṃ paccayā nevadassanenanabhāvanāya- pahātabbo dhammo uppajjati naārammaṇapaccayā bhāvanāyapahātabbe khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. [637] Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā nevadassanenanabhāvanāyapahātabbo dhammo ... naārammaṇapaccayā nevadassanenanabhāvanāyapahātabbe khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe nevadassanenanabhāvanāyapahātabbe khandhe paccayā kaṭattārūpaṃ khandhe paccayā vatthu ekaṃ mahābhūtaṃ paccayā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ .pe. [638] Dassanenapahātabbañca nevadassanenanabhāvanāyapahātabbañca

--------------------------------------------------------------------------------------------- page208.

Dhammaṃ paccayā dassanenapahātabbo dhammo ... naārammaṇapaccayā dassanenapahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. [639] Bhāvanāyapahātabbañca nevadassanenanabhāvanāyapahātabbañca dhammaṃ paccayā nevadassanenanabhāvanāyapahātabbo dhammo ... Naārammaṇapaccayā bhāvanāyapahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. [640] Dassanenapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo dhammo uppajjati naadhipatipaccayā . sahajātasadisaṃ . naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā. [641] Dassanenapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo dhammo uppajjati napurejātapaccayā arūpe dassanenapahātabbaṃ ekaṃ khandhaṃ paccayā . dassanenapahātabbaṃ dhammaṃ paccayā nevadassanena- nabhāvanāyapahātabbo dhammo uppajjati napurejātapaccayā dassanenapahātabbe khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ. [642] Bhāvanāyapahātabbaṃ dhammaṃ paccayā bhāvanāyapahātabbo dhammo ... napurejātapaccayā arūpe bhāvanāyapahātabbaṃ ekaṃ .... Bhāvanāyapahātabbaṃ dhammaṃ paccayā nevadassanenanabhāvanāyapahātabbo dhammo ... napurejātapaccayā bhāvanāyapahātabbe khandhe

--------------------------------------------------------------------------------------------- page209.

Paccayā cittasamuṭṭhānaṃ rūpaṃ. {642.1} Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā nevadassanenanabhāvanāyapahātabbo dhammo ... napurejātapaccayā arūpe nevadassanenanabhāvanāyapahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā nevadassanenanabhāvanāyapahātabbe khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe khandhe paccayā kaṭattārūpaṃ khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ .... {642.2} Dassanenapahātabbañca nevadassanenanabhāvanāya- pahātabbañca dhammaṃ paccayā nevadassanenanabhāvanāyapahātabbo dhammo ... napurejātapaccayā dassanenapahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . bhāvanāyapahātabbañca nevadassanena- nabhāvanāyapahātabbañca dhammaṃ paccayā nevadassanenanabhāvanāya- pahātabbo dhammo ... napurejātapaccayā bhāvanāyapahātabbe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Dassanenapahātabbaṃ dhammaṃ .pe. Napacchājātapaccayā naāsevanapaccayā .... [643] ... Nakammapaccayā dassanenapahātabbe khandhe paccayā dassanenapahātabbā cetanā . bhāvanāyapahātabbaṃ dhammaṃ ... Nakammapaccayā bhāvanāyapahātabbe khandhe paccayā bhāvanāyapahātabbā cetanā . nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ ... nakammapaccayā nevadassanenanabhāvanāyapahātabbe khandhe paccayā

--------------------------------------------------------------------------------------------- page210.

Nevadassanenanabhāvanāyapahātabbā cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... . nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo dhammo ... nakammapaccayā vatthuṃ paccayā dassanenapahātabbā cetanā . nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā bhāvanāyapahātabbo dhammo ... nakammapaccayā vatthuṃ paccayā bhāvanāyapahātabbā cetanā. [644] Dassanenapahātabbañca nevadassanenanabhāvanāyapahātabbañca dhammaṃ paccayā dassanenapahātabbo dhammo ... nakammapaccayā dassanenapahātabbe khandhe ca vatthuñca paccayā dassanenapahātabbā cetanā . bhāvanāyapahātabbañca nevadassanenanabhāvanāyapahātabbañca dhammaṃ paccayā bhāvanāyapahātabbo dhammo ... nakammapaccayā bhāvanāyapahātabbe khandhe ca vatthuñca paccayā bhāvanāyapahātabbā cetanā. [645] Dassanenapahātabbaṃ dhammaṃ paccayā dassanenapahātabbo dhammo uppajjati navipākapaccayā . paripuṇṇaṃ . paṭisandhi natthi . ... Naāhārapaccayā bāhiraṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ .... ... Naindriyapaccayā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ mahābhūte paccayā rūpajīvitindriyaṃ . ... Najhānapaccayā pañcaviññāṇaṃ ... bāhiraṃ ... .pe. Asaññasattānaṃ ... . ... namaggapaccayā ahetukaṃ nevadassanenanabhāvanāyapahātabbaṃ

--------------------------------------------------------------------------------------------- page211.

Ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ ahetuka- paṭisandhikkhaṇe ekaṃ mahābhūtaṃ ... asaññasattānaṃ ... . ... Nasampayuttapaccayā ... navippayuttapaccayā arūpe dassanena- pahātabbaṃ ekaṃ khandhaṃ paccayā arūpe bhāvanāyapahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā . nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paccayā nevadassanenanabhāvanāya .pe. arūpe nevadassanena- nabhāvanāyapahātabbaṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ .... Nonatthipaccayā novigatapaccayā. [646] Nahetuyā satta naārammaṇe pañca naadhipatiyā sattarasa naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte sattarasa naāsevane sattarasa nakamme satta navipāke sattarasa āhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. Paccanīyaṃ. [647] Hetupaccayā naārammaṇe pañca ... naadhipatiyā sattarasa naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte sattarasa naāsevane

--------------------------------------------------------------------------------------------- page212.

Sattarasa nakamme satta navipāke sattarasa nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. Anulomapaccanīyaṃ. [648] Nahetupaccayā ārammaṇe satta ... anantare satta samanantare satta sahajāte satta aññamaññe satta nissaye satta upanissaye satta purejāte satta āsevane satta kamme satta vipāke ekaṃ āhāre satta indriye satta jhāne satta magge cha sampayutte satta vippayutte satta atthiyā satta natthiyā satta vigate satta avigate satta. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Paccayavāro niṭṭhito. Nissayavāro paccayasadiso kātabbo.


             The Pali Tipitaka in Roman Character Volume 41 page 200-212. https://84000.org/tipitaka/read/roman_read.php?B=41&A=3908&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=3908&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=617&items=32              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=617              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]