ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Saṃsaṭṭhavāro
     [649]   Dassanenapahātabbaṃ   dhammaṃ   saṃsaṭṭho   dassanenapahātabbo
dhammo    uppajjati    hetupaccayā    dassanenapahātabbaṃ    ekaṃ   khandhaṃ
saṃsaṭṭhā tayo khandhā dve khandhe saṃsaṭṭhā dve khandhā.
     [650]   Bhāvanāyapahātabbaṃ   dhammaṃ   saṃsaṭṭho   bhāvanāyapahātabbo
dhammo    uppajjati    hetupaccayā    bhāvanāyapahātabbaṃ    ekaṃ   khandhaṃ
saṃsaṭṭhā.
     [651]     Nevadassanenanabhāvanāyapahātabbaṃ     dhammaṃ     saṃsaṭṭho

--------------------------------------------------------------------------------------------- page213.

Nevadassanenanabhāvanāyapahātabbo dhammo ... nevadassanena- nabhāvanāyapahātabbaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā .pe. Paṭisandhikkhaṇe nevadassanenanabhāvanāyapahātabbaṃ ekaṃ khandhaṃ saṃsaṭṭhā. [652] Dassanenapahātabbaṃ dhammaṃ saṃsaṭṭho dassanenapahātabbo dhammo uppajjati ārammaṇapaccayā . sabbāni padāni vitthāretabbāni tīṇi tīṇi. [653] Hetuyā tīṇi ārammaṇe tīṇi adhipatiyā tīṇi anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi āsevane tīṇi vipāke ekaṃ āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi. Anulomaṃ. [654] Dassanenapahātabbaṃ dhammaṃ saṃsaṭṭho dassanenapahātabbo dhammo uppajjati nahetupaccayā vicikicchāsahagate khandhe saṃsaṭṭho vicikicchāsahagato moho. [655] Bhāvanāyapahātabbaṃ dhammaṃ saṃsaṭṭho bhāvanāyapahātabbo dhammo uppajjati nahetupaccayā uddhaccasahagate khandhe saṃsaṭṭho uddhaccasahagato moho. [656] Nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ saṃsaṭṭho

--------------------------------------------------------------------------------------------- page214.

Nevadassanenanabhāvanāyapahātabbo dhammo uppajjati nahetupaccayā ahetukaṃ nevadassanenanabhāvanāyapahātabbaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā ahetukapaṭisandhikkhaṇe .... [657] Dassanenapahātabbaṃ dhammaṃ saṃsaṭṭho dassanenapahātabbo dhammo uppajjati naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā . Nevadassanenanabhāvanāya .pe. najhānapaccayā pañcaviññāṇaṃ . ... Namaggapaccayā ahetukaṃ. ... Nevadassanenanabhāvanāyapahātabbo dhammo .pe. navippayuttapaccayā tīṇi. [658] Nahetuyā tīṇi naadhipatiyā tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi najhāne ekaṃ namagge ekaṃ navippayutte tīṇi. Paccanīyaṃ. [659] Hetupaccayā naadhipatiyā tīṇi ... napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi navippayutte tīṇi. Anulomapaccanīyaṃ. [660] Nahetupaccayā ārammaṇe tīṇi ... Anantare tīṇi samanantare tīṇi sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme tīṇi vipāke ekaṃ āhāre tīṇi

--------------------------------------------------------------------------------------------- page215.

Indriye tīṇi jhāne tīṇi magge dve sampayutte tīṇi vippayutte tīṇi atthiyā tīṇi natthiyā tīṇi vigate tīṇi avigate tīṇi. Paccanīyānulomaṃ. Saṃsaṭṭhavāro niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 41 page 212-215. https://84000.org/tipitaka/read/roman_read.php?B=41&A=4144&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=4144&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=649&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=649              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]