ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                  Dassanenapahātabbahetukattikaṃ
                       paṭiccavāro
     [767]   Dassanenapahātabbahetukaṃ  dhammaṃ  paṭicca  dassanenapahātabba-
hetuko    dhammo    uppajjati    hetupaccayā   dassanenapahātabbahetukaṃ
ekaṃ  khandhaṃ  paṭicca tayo khandhā ... Dve khandhā. Dassanenapahātabbahetukaṃ
dhammaṃ   paṭicca   nevadassanenanabhāvanāyapahātabbahetuko   dhammo  uppajjati
hetupaccayā  dassanenapahātabbahetuke  khandhe  paṭicca  cittasamuṭṭhānaṃ rūpaṃ.
Dassanenapahātabbahetukaṃ    dhammaṃ    paṭicca   dassanenapahātabbahetuko   ca
nevadassanenanabhāvanāyapahātabbahetuko  ca  dhammā  uppajjanti  hetupaccayā
dassanenapahātabbahetukaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā cittasamuṭṭhānañca
rūpaṃ dve khandhe paṭicca.
     [768]  Bhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca bhāvanāyapahātabbahetuko
dhammo   uppajjati   hetupaccayā   bhāvanāyapahātabbahetukaṃ   ekaṃ   khandhaṃ
paṭicca   tayo   khandhā   ...  dve  khandhā  .  bhāvanāyapahātabbahetukaṃ
dhammaṃ      paṭicca      nevadassanenanabhāvanāyapahātabbahetuko     dhammo
uppajjati    hetupaccayā    bhāvanāyapahātabbahetuke    khandhe    paṭicca
cittasamuṭṭhānaṃ   rūpaṃ  .  bhāvanāyapahātabbahetukaṃ  dhammaṃ  paṭicca  bhāvanāya-
pahātabbahetuko     ca     nevadassanenanabhāvanāyapahātabbahetuko    ca
Dhammā     uppajjanti    hetupaccayā    bhāvanāyapahātabbahetukaṃ    ekaṃ
khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ ... Dve khandhā.
     [769]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ    paṭicca
nevadassanenanabhāvanāyapahātabbahetuko    dhammo   uppajjati   hetupaccayā
nevadassanenanabhāvanāyapahātabbahetukaṃ       ekaṃ      khandhaṃ      paṭicca
tayo   khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā
cittasamuṭṭhānañca    rūpaṃ   vicikicchāsahagataṃ   mohaṃ   paṭicca   cittasamuṭṭhānaṃ
rūpaṃ     paṭisandhikkhaṇe     nevadassanenanabhāvanāyapahātabbahetukaṃ     ekaṃ
khandhaṃ  paṭicca  tayo  khandhā  kaṭattā  ca  rūpaṃ  ...  dve  khandhā khandhe
paṭicca   vatthu   vatthuṃ   paṭicca  khandhā  ekaṃ  mahābhūtaṃ  paṭicca  mahābhūte
paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
     {769.1}    Nevadassanenanabhāvanāyapahātabbahetukaṃ   dhammaṃ   paṭicca
dassanenapahātabbahetuko   dhammo   uppajjati  hetupaccayā  vicikicchāsahagataṃ
mohaṃ  paṭicca  sampayuttakā  khandhā . Nevadassanenanabhāvanāyapahātabbahetukaṃ
dhammaṃ  paṭicca  bhāvanāyapahātabbahetuko  dhammo  ...  uddhaccasahagataṃ  mohaṃ
paṭicca   sampayuttakā   khandhā   .   nevadassanenanabhāvanāyapahātabbahetukaṃ
dhammaṃ     paṭicca     dassanenapahātabbahetuko     ca     nevadassanena-
nabhāvanāyapahātabbahetuko   ca   dhammā   ...   vicikicchāsahagataṃ   mohaṃ
paṭicca   sampayuttakā   khandhā   cittasamuṭṭhānañca  rūpaṃ  .  nevadassanena-
nabhāvanāyapahātabbahetukaṃ   dhammaṃ   paṭicca   bhāvanāyapahātabbahetuko   ca
Nevadassanenanabhāvanāyapahātabbahetuko   ca   dhammā   ...  uddhaccasahagataṃ
mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ.
     [770]     Dassanenapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca    dhammaṃ    paṭicca   dassanenapahātabbahetuko   dhammo
uppajjati    hetupaccayā    vicikicchāsahagataṃ    ekaṃ   khandhañca   mohañca
paṭicca   tayo  khandhā  dve  khandhe  ca  mohañca  paṭicca  dvekhandhā .
Dassanenapahātabbahetukañca nevadassanenanabhāvanāyapahātabbahetukañca
dhammaṃ      paṭicca      nevadassanenanabhāvanāyapahātabbahetuko     dhammo
uppajjati   hetupaccayā   dassanenapahātabbahetuke   khandhe  ca  mahābhūte
ca   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   vicikicchāsahagate  khandhe  ca  mohañca
paṭicca      cittasamuṭṭhānaṃ     rūpaṃ     .     dassanenapahātabbahetukañca
nevadassanenanabhāvanāyapahātabbahetukañca     dhammaṃ    paṭicca    dassanena-
pahātabbahetuko     ca     nevadassanenanabhāvanāyapahātabbahetuko    ca
dhammā  ...  vicikicchāsahagataṃ  ekaṃ  khandhañca  mohañca  paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ca mohañca paṭicca ....
     [771]     Bhāvanāyapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca   dhammaṃ  paṭicca  bhāvanāyapahātabbahetuko  dhammo  ...
Uddhaccasahagataṃ   ekaṃ   khandhañca   mohañca   paṭicca   tayo  khandhā  dve
khandhe   ca  mohañca  paṭicca  dve  khandhā  .  bhāvanāyapahātabbahetukañca
nevadassanenanabhāvanāyapahātabbahetukañca      dhammaṃ      paṭicca     neva
Dassanenanabhāvanāyapahātabbahetuko      dhammo      ...     bhāvanāya-
pahātabbahetuke   khandhe   ca   mahābhūte   ca   paṭicca   cittasamuṭṭhānaṃ
rūpaṃ   uddhaccasahagate  khandhe  ca  mohañca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ .
Bhāvanāyapahātabbahetukañca nevadassanenanabhāvanāyapahātabba-
hetukañca   dhammaṃ   paṭicca   bhāvanāyapahātabbahetuko  ca  nevadassanena-
nabhāvanāyapahātabbahetuko  ca  dhammā  ...  uddhaccasahagataṃ  ekaṃ khandhañca
mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ.
     [772]    Dassanenapahātabbahetukaṃ    dhammaṃ    paṭicca   dassanena-
pahātabbahetuko    dhammo    uppajjati    ārammaṇapaccayā   dassanena-
pahātabbahetukaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  dve  khandhe  paṭicca
dve   khandhā   .  dassanenapahātabbahetukaṃ  dhammaṃ  paṭicca  nevadassanena-
nabhāvanāyapahātabbahetuko     dhammo     uppajjati     ārammaṇapaccayā
vicikicchāsahagate    khandhe    paṭicca    vicikicchāsahagato    moho   .
Dassanenapahātabbahetukaṃ    dhammaṃ    paṭicca   dassanenapahātabbahetuko   ca
nevadassanenanabhāvanāyapahātabbahetuko   ca  dhammā  ...  ārammaṇapaccayā
vicikicchāsahagataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   ca  moho  ca
dve khandhe paṭicca dve khandhā ca moho ca.
     [773]    Bhāvanāyapahātabbahetukaṃ    dhammaṃ    paṭicca   bhāvanāya-
pahātabbahetuko    dhammo    uppajjati    ārammaṇapaccayā    tīṇi  .
Dassanena sadisaṃ vibhajitabbaṃ.
     [774]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ    paṭicca
nevadassanenanabhāvanāyapahātabbahetuko         dhammo         uppajjati
ārammaṇapaccayā    nevadassanenanabhāvanāyapahātabbahetukaṃ    ekaṃ    khandhaṃ
paṭicca   tayo  khandhā  dve  khandhe  paṭicca  dve  khandhā  paṭisandhikkhaṇe
vatthuṃ paṭicca khandhā.
     [775]     Dassanenanabhāvanāyapahātabbahetukaṃ     dhammaṃ     paṭicca
dassanenapahātabbahetuko   dhammo   ...  ārammaṇapaccayā  vicikicchāsahagataṃ
mohaṃ paṭicca sampayuttakā khandhā.
     [776]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ    paṭicca
bhāvanāyapahātabbahetuko   dhammo   ...   ārammaṇapaccayā  uddhaccasahagataṃ
mohaṃ paṭicca sampayuttakā khandhā.
     [777]     Dassanenapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca    dhammaṃ    paṭicca   dassanenapahātabbahetuko   dhammo
ārammaṇapaccayā    vicikicchāsahagataṃ    ekaṃ   khandhañca   mohañca   paṭicca
tayo khandhā dve khandhe ca mohañca paṭicca dve khandhā.
     [778]     Bhāvanāyapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca    dhammaṃ    paṭicca   bhāvanāyapahātabbahetuko   dhammo
uppajjati      ārammaṇapaccayā     uddhaccasahagataṃ     ekaṃ     khandhañca
mohañca   paṭicca   tayo   khandhā   dve   khandhe   ca  mohañca  paṭicca
dve khandhā.
     [779]    Dassanenapahātabbahetukaṃ    dhammaṃ    paṭicca   dassanena-
pahātabbahetuko  dhammo  uppajjati  adhipatipaccayā  tīṇi  .  hetusadisā.
Bhāvanāyapahātabbahetukaṃ   dhammaṃ   paṭicca   ...   tīṇi  .  hetusadisā .
Adhipatiyā moho natthi.
     [780]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ    paṭicca
nevadassanenanabhāvanāyapahātabbahetuko    dhammo    ...    adhipatipaccayā
nevadassanenanabhāvanāyapahātabbahetukaṃ    ekaṃ    khandhaṃ    paṭicca    tayo
khandhā  cittasamuṭṭhānañca  rūpaṃ  ...  dve  khandhā  ekaṃ  mahābhūtaṃ  paṭicca
tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ.
     [781]     Dassanenapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca   dhammaṃ   paṭicca  nevadassanenanabhāvanāyapahātabbahetuko
dhammo  ...  adhipatipaccayā  dassanenapahātabbahetuke  khandhe  ca mahābhūte
ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [782]     Bhāvanāyapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca   dhammaṃ   paṭicca  nevadassanenanabhāvanāyapahātabbahetuko
dhammo  ...  adhipatipaccayā  bhāvanāyapahātabbahetuke khandhe ca mahābhūte ca
paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  .  dassanenanabhāvanāya  .pe.  anantarapaccayā
samanantarapaccayā. Ārammaṇasadisaṃ.
     [783]   Dassanenapahātabbahetukaṃ  dhammaṃ  paṭicca  dassanenapahātabba-
hetuko    dhammo   uppajjati   sahajātapaccayā   dassanenapahātabbahetukaṃ
Ekaṃ  khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā. Dassanena-
pahātabbahetukaṃ    dhammaṃ   paṭicca   nevadassanenanabhāvanāyapahātabbahetuko
dhammo   ...   sahajātapaccayā   dassanenapahātabbahetuke  khandhe  paṭicca
cittasamuṭṭhānaṃ  rūpaṃ  vicikicchāsahagate  khandhe  paṭicca moho cittasamuṭṭhānañca
rūpaṃ.
     {783.1}    Dassanenapahātabbahetukaṃ   dhammaṃ   paṭicca   dassanena-
pahātabbahetuko     ca     nevadassanenanabhāvanāyapahātabbahetuko    ca
dhammā    ...   sahajātapaccayā   dassanenapahātabbahetukaṃ   ekaṃ   khandhaṃ
paṭicca   tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve
khandhā   cittasamuṭṭhānañca   rūpaṃ   vicikicchāsahagataṃ    ekaṃ   khandhaṃ  paṭicca
tayo khandhā moho ca cittasamuṭṭhānañca rūpaṃ.
     [784]    Bhāvanāyapahātabbahetukaṃ    dhammaṃ    paṭicca   bhāvanāya-
pahātabbahetuko    dhammo    uppajjati    sahajātapaccayā    bhāvanāya-
pahātabbahetukaṃ  ekaṃ  khandhaṃ   paṭicca  tayo  khandhā  dve  khandhe paṭicca
dve   khandhā  .  bhāvanāyapahātabbahetukaṃ   dhammaṃ  paṭicca  nevadassanena-
nabhāvanāyapahātabbahetuko      dhammo      ...       sahajātapaccayā
bhāvanāyapahātabbahetuke     khandhe     paṭicca    cittasamuṭṭhānaṃ     rūpaṃ
uddhaccasahagate khandhe paṭicca moho ca cittasamuṭṭhānañca rūpaṃ.
     {784.1} Bhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca bhāvanāyapahātabbahetuko
ca  nevadassanenanabhāvanāyapahātabbahetuko  ca  dhammā  ... Sahajātapaccayā
Paccayā   bhāvanāyapahātabbahetukaṃ   ekaṃ   khandhaṃ   paṭicca   tayo  khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  paṭicca  dve  khandhā cittasamuṭṭhānañca
rūpaṃ     uddhaccasahagataṃ     ekaṃ     khandhaṃ    paṭicca    tayo    khandhā
moho ca cittasamuṭṭhānañca rūpaṃ.
     [785]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ    paṭicca
nevadassanenanabhāvanāyapahātabbahetuko    dhammo    ...   sahajātapaccayā
nevadassanenanabhāvanāyapahātabbahetukaṃ    ekaṃ    khandhaṃ    paṭicca    tayo
khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   vicikicchāsahagataṃ
uddhaccasahagataṃ    mohaṃ    paṭicca    cittasamuṭṭhānaṃ    rūpaṃ   paṭisandhikkhaṇe
khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā  ekaṃ  mahābhūtaṃ  paṭicca
tayo  mahābhūtā  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ...
Asaññasattānaṃ    ekaṃ   ...   .   nevadassanenanabhāvanāyapahātabbahetukaṃ
dhammaṃ   paṭicca   dasasanenapahātabbahetuko   dhammo   ...  sahajātapaccayā
vicikicchāsahagataṃ   mohaṃ   paṭicca   sampayuttakā  khandhā  .  nevadassanena-
nabhāvanāyapahātabbahetukaṃ     dhammaṃ    paṭicca    bhāvanāyapahātabbahetuko
dhammo ... Sahajātapaccayā. Saṅkhittaṃ. Hetusadisaṃ kātabbaṃ.
     [786]  Dassanenapahātabbahetukaṃ dhammaṃ paṭicca dassanenapahātabbahetuko
dhammo     ...    aññamaññapaccayā    nissayapaccayā    upanissayapaccayā
purejātapaccayā      āsevanapaccayā     kammapaccayā     vipākapaccayā
āhārapaccayā       indriyapaccayā      jhānapaccayā      maggapaccayā
Sampayuttapaccayā   vippayuttapaccayā  atthipaccayā  natthipaccayā  vigatapaccayā
avigatapaccayā.
     [787]    Hetuyā   sattarasa   ārammaṇe   ekādasa   adhipatiyā
nava   anantare   ekādasa   samanantare   ekādasa   sahajāte  sattarasa
aññamaññe    ekādasa    nissaye    sattarasa    upanissaye   ekādasa
purejāte   ekādasa   āsevane   ekādasa  kamme  sattarasa  vipāke
ekaṃ    āhāre    sattarasa    indriye   sattarasa   jhāne   sattarasa
magge   sattarasa   sampayutte   ekādasa   vippayutte  sattarasa  atthiyā
sattarasa   natthiyā   ekādasa   vigate   ekādasa  avigate  sattarasa .
Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [788]   Dassanenapahātabbahetukaṃ   dhammaṃ   paṭicca   nevadassanena-
nabhāvanāyapahātabbahetuko      dhammo      uppajjati     nahetupaccayā
vicikicchāsahagate khandhe paṭicca vicikicchāsahagato moho.
     [789]   Bhāvanāyapahātabbahetukaṃ   dhammaṃ   paṭicca   nevadassanena-
nabhāvanāyapahātabbahetuko      dhammo      uppajjati     nahetupaccayā
uddhaccasahagate khandhe paṭicca uddhaccasahagato moho.
     [790]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ    paṭicca
nevadassanenanabhāvanāyapahātabbahetuko   dhammo   uppajjati   nahetupaccayā
ahetukaṃ           nevadassanenanabhāvanāyapahātabbahetukaṃ          ekaṃ
Khandhaṃ   paṭicca   tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  ...  dve  khandhā
ahetukapaṭisandhikkhaṇe    khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā
ekaṃ  mahābhūtaṃ  paṭicca  bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ ....
     [791]   Dassanenapahātabbahetukaṃ   dhammaṃ   paṭicca   nevadassanena-
nabhāvanāyapahātabbahetuko     dhammo     uppajjati    naārammaṇapaccayā
dassanenapahātabbahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [792]   Bhāvanāyapahātabbahetukaṃ   dhammaṃ   paṭicca   nevadassanena-
nabhāvanāyapahātabbahetuko     dhammo     uppajjati    naārammaṇapaccayā
bhāvanāyapahātabbahetuke     khandhe     paṭicca     cittasamuṭṭhānaṃ    rūpaṃ
vicikicchāsahagataṃ ....
     [793]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ    paṭicca
nevadassanenanabhāvanāyapahātabbahetuko         dhammo         uppajjati
naārammaṇapaccayā      nevadassanenanabhāvanāyapahātabbahetuke      khandhe
paṭicca    cittasamuṭṭhānaṃ    rūpaṃ    vicikicchāsahagataṃ   uddhaccasahagataṃ   mohaṃ
paṭicca    cittasamuṭṭhānaṃ    rūpaṃ   paṭisandhikkhaṇe   nevadassanenanabhāvanāya-
pahātabbahetuke  khandhe  paṭicca  kaṭattārūpaṃ  khandhe  paṭicca  vatthu  ekaṃ
mahābhūtaṃ. Saṅkhittaṃ. Asaññasattānaṃ ....
     [794]     Dassanenapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca   dhammaṃ   paṭicca  nevadassanenanabhāvanāyapahātabbahetuko
Dhammo      uppajjati     naārammaṇapaccayā     dassanenapahātabbahetuke
khandhe  ca  mahābhūte  ca paṭicca cittasamuṭṭhānaṃ rūpaṃ vicikicchāsahagate khandhe ca
mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [795]     Bhāvanāyapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca   dhammaṃ   paṭicca  nevadassanenanabhāvanāyapahātabbahetuko
dhammo   uppajjati  naārammaṇapaccayā  bhāvanāyapahātabbahetuke  khandhe  ca
mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ  uddhaccasahagate khandhe ca mohañca
paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [796]   Dassanenapahātabbahetukaṃ   dhammaṃ   paṭicca   nevadassanena-
pahānabhāvanāyapahātabbahetuko   dhammo   uppajjati   naadhipatipaccayā  .
Sahajātasadisaṃ   .   naanantarapaccayā   nasamanantarapaccayā  naaññamaññapaccayā
naupanissayapaccayā.
     [797]  Dassanenapahātabbahetukaṃ  dhammaṃ  paṭicca  dassanenatabbahetuko
dhammo    uppajjati   napurejātapaccayā   arūpe   dassanenapahātabbahetukaṃ
ekaṃ   khandhaṃ   paṭicca   ...   .  dassanenapahātabbahetukaṃ  dhammaṃ  paṭicca
nevadassanenanabhāvanāyapahātabbahetuko         dhammo         uppajjati
napurejātapaccayā  arūpe  vicikicchāsahagate  khandhe  paṭicca vicikicchāsahagato
moho     dassanenapahātabbahetuke    khandhe    paṭicca    cittasamuṭṭhānaṃ
rūpaṃ     .     dassanenapahātabbahetukaṃ    dhammaṃ    paṭicca    dassanena-
pahātabbahetuko     ca     nevadassanenanabhāvanāyapahātabbahetuko    ca
Dhammā   ...  arūpe  vicikicchāsahagataṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
moho  ca  dve  khandhe  ...  .  bhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca.
Saṅkhittaṃ. Dassanena sadisaṃ tīṇi.
     [798]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ    paṭicca
nevadassanenanabhāvanāyapahātabbahetuko         dhammo         uppajjati
napurejātapaccayā    arūpe   nevadassanenanabhāvanāyapahātabbahetukaṃ   ekaṃ
khandhaṃ  paṭicca  tayo  khandhā  ...  dve  khandhā  nevadassanenanabhāvanāya-
pahātabbahetuke   khandhe   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ  vicikicchāsahagataṃ
uddhaccasahagataṃ   mohaṃ   paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe  .
Saṅkhittaṃ. Asaññasattānaṃ ....
     {798.1}    Nevadassanenanabhāvanāyapahātabbahetukaṃ   dhammaṃ   paṭicca
dassanenapahātabbahetuko      dhammo     uppajjati     napurejātapaccayā
vicikicchāsahagataṃ   mohaṃ   paṭicca   sampayuttakā  khandhā  .  nevadassanena-
nabhāvanāyapahātabbahetukaṃ     dhammaṃ    paṭicca    bhāvanāyapahātabbahetuko
dhammo   uppajjati  napurejātapaccayā  arūpe  uddhaccasahagataṃ  mohaṃ  paṭicca
sampayuttakā khandhā.
     [799]     Dassanenapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca    dhammaṃ    paṭicca   dassanenanabhāvanāyapahātabbahetuko
dhammo    uppajjati   napurejātapaccayā   arūpe   vicikicchāsahagataṃ   ekaṃ
khandhañca   mohañca   paṭicca   tayo  khandhā  .  dassanenapahātabbahetukañca
nevadassanenanabhāvanāyapahātabbahetukañca dhammaṃ
Paṭicca      nevadassanenanabhāvanāyapahātabbahetuko      dhammo     ...
Dassanenapahātabbahetuke   khandhe  ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ vicikicchāsahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
     [800]     Bhāvanāyapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca    dhammaṃ    paṭicca   bhāvanāyapahātabbahetuko   dhammo
uppajjati napurejātapaccayā. Imepi dve kātabbā.
     [801]    Dassanenapahātabbahetukaṃ    dhammaṃ    paṭicca   dassanena-
pahātabbahetuko       dhammo       uppajjati      napacchājātapaccayā
naāsevanapaccayā         nakammapaccayā        dassanenapahātabbahetuke
khandhe paṭicca dassanenapahātabbahetukā cetanā.
     [802]    Bhāvanāyapahātabbaṃ   dhammaṃ   paṭicca   bhāvanāyapahātabbo
dhammo   ...   nakammapaccayā   bhāvanāyapahātabbahetuke   khandhe  paṭicca
bhāvanāyapahātabbahetukā cetanā.
     [803]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ    paṭicca
nevadassanenanabhāvanāyapahātabbahetuko    dhammo    ...    nakammapaccayā
nevadassanenanabhāvanāyapahātabbahetuke    khandhe   paṭicca   nevadassanena-
nabhāvanāyapahātabbahetukā  cetanā  bāhiraṃ  ...  āhārasamuṭṭhānaṃ  ...
Utusamuṭṭhānaṃ      ...      .     nevadassanenanabhāvanāyapahātabbahetukaṃ
dhammaṃ   paṭicca   dassanenapahātabbahetuko   dhammo   ...   nakammapaccayā
vicikicchāsahagataṃ     mohaṃ     paṭicca     sampayuttakā     cetanā   .
Nevadassanenanabhāvanāyapahātabbahetukaṃ     dhammaṃ     paṭicca     bhāvanāya-
pahātabbahetuko  dhammo  ...  uddhaccasahagataṃ  mohaṃ  paṭicca  sampayuttakā
cetanā.
     [804]     Dassanenapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca   dhammaṃ  paṭicca  dassanenapahātabbahetuko  dhammo  ...
Vicikicchāsahagate khandhe ca mohañca paṭicca sampayuttakā cetanā.
     [805]     Bhāvanāyapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca    dhammaṃ    paṭicca   bhāvanāyapahātabbahetuko   dhammo
uppajjati   nakammapaccayā   uddhaccasahagate   khandhe   ca  mohañca  paṭicca
sampayuttathā cetanā.
     [806]    Dassanenapahātabbahetukaṃ    dhammaṃ    paṭicca   dassanena-
pahātabbahetuko    dhammo    uppajjati   navipākapaccayā   .   paṭisandhi
natthi.
     [807]     Nevadassanenanabhāvanāya     .pe.    naāhārapaccayā
bāhiraṃ  ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ  ... . Naindriyapaccayā
bāhiraṃ   ...   āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ
mahābhūte  paṭicca  rūpajīvitindriyaṃ  ...  najhānapaccayā  .  pañcaviññāṇaṃ .
Mahābhūtā   kātabbā   .   ...  namaggapaccayā  ahetukaṃ  nevadassanena-
nabhāvanāyapahātabbahetukaṃ    ekaṃ   khandhaṃ   ...   asaññasattānaṃ   ...
Nasampayuttapaccayā.
     [808]  Dassanenapahātabbahetukaṃ dhammaṃ paṭicca dassanenapahātabbahetuko
Dhammo    uppajjati   navippayuttapaccayā   arūpe   dassanenapahātabbahetukaṃ
ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  .  dassanenapahātabbahetukaṃ  dhammaṃ
paṭicca     nevadassanenanabhāvanāyapahātabbahetuko     dhammo    uppajjati
navippayuttapaccayā  arūpe  vicikicchāsahagate  khandhe  paṭicca vicikicchāsahagato
moho    .    dassanenapahātabbahetukaṃ    dhammaṃ    paṭicca    dassanena-
pahātabbahetuko        ca       nevadassanenanabhāvanāyapahātabbahetuko
ca    dhammā    uppajjanti   navippayuttapaccayā   arūpe   vicikicchāsahagataṃ
ekaṃ khandhaṃ paṭicca tayo khandhā moho ca ... Dve khandhā.
     [809]    Bhāvanāyapahātabbahetukaṃ    dhammaṃ    paṭicca   bhāvanāya-
pahātabbahetuko     dhammo    uppajjati    navippayuttapaccayā    arūpe
bhāvanāya ... Tīṇi.
     [810]    Nevadassanenanabhāvanāyapahātabbahetukaṃ    dhammaṃ    paṭicca
nevadassanenanabhāvanāyapahātabbahetuko         dhammo         uppajjati
navippayuttapaccayā       arūpe      nevadassanenanabhāvanāyapahātabbahetukaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca ... Bāhiraṃ ...  āhāra-
samuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ .... Nevadassanena-
nabhāvanāyapahātabbahetukaṃ     dhammaṃ    paṭicca    dassanenapahātabbahetuko
dhammo    uppajjati   navippayuttapaccayā   arūpe   vicikicchāsahagataṃ   mohaṃ
paṭicca   sampayuttakā   khandhā   .   nevadassanenanabhāvanāyapahātabbahetukaṃ
Dhammaṃ      paṭicca     bhāvanāyapahātabbahetuko     dhammo     uppajjati
navippayuttapaccayā      arūpe      uddhaccasahagataṃ      mohaṃ     paṭicca
sampayuttakā khandhā.
     [811]     Dassanenapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca    dhammaṃ    paṭicca   dassanenapahātabbahetuko   dhammo
uppajjati   navippayuttapaccayā   arūpe   vicikicchāsahagataṃ   ekaṃ   khandhañca
mohañca paṭicca tayo khandhā dve khandhe paṭicca.
     [812]     Bhāvanāyapahātabbahetukañca     nevadassanenanabhāvanāya-
pahātabbahetukañca    dhammaṃ    paṭicca   bhāvanāyapahātabbahetuko   dhammo
uppajjati   navippayuttapaccayā   arūpe   uddhaccasahagataṃ    ekaṃ   khandhañca
mohañca   paṭicca   tayo   khandhā   ...   dve  khandhā  nonatthipaccayā
novigatapaccayā.
     [813]    Nahetuyā    tīṇi    naārammaṇe    pañca   naadhipatiyā
sattarasa     naanantare    pañca    nasamanantare    pañca    naaññamaññe
pañca    naupanissaye    pañca    napurejāte    terasa    napacchājāte
sattarasa   naāsevane   sattarasa   nakamme   satta   navipāke   sattarasa
naāhāre   ekaṃ   naindriye   ekaṃ   najhāne   ekaṃ  namagge  ekaṃ
nasampayutte    pañca    navippayutte    ekādasa    nonatthiyā    pañca
novigate pañca. Evaṃ gaṇetabbaṃ.
                        Paccanīyaṃ.
     [814]  Hetupaccayā  naārammaṇe  pañca  ...  naadhipatiyā sattarasa
naanantare     pañca     nasamanantare     pañca    naaññamaññe    pañca
naupanissaye    pañca    napurejāte    terasa   napacchājāte   sattarasa
naāsevane   sattarasa   nakamme   satta  navipāke  sattarasa  nasampayutte
pañca   navippayutte   ekādasa   nonatthiyā   pañca  novigate  pañca .
Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [815]   Nahetupaccayā   ārammaṇe   tīṇi   ...  anantare  tīṇi
samanantare    tīṇi   sahajāte   tīṇi   aññamaññe   tīṇi   nissaye   tīṇi
upanissaye    tīṇi   purejāte   tīṇi   āsevane   tīṇi   kamme   tīṇi
vipāke   ekaṃ   āhāre   tīṇi   indriye   tīṇi  jhāne  tīṇi  magge
dve    sampayutte   tīṇi   vippayutte   tīṇi   atthiyā   tīṇi   natthiyā
tīṇi vigate tīṇi avigate tīṇi. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Paṭiccavāro niṭṭhito.
                Sahajātavāro paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 244-260. https://84000.org/tipitaka/read/roman_read.php?B=41&A=4765              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=4765              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=767&items=49              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=767              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12724              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12724              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]