ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Samsatthavaro
     [857]    Dassanenapahatabbahetukam    dhammam   samsattho   dassanena-
pahatabbahetuko     dhammo     uppajjati    hetupaccaya    dassanena-
pahatabbahetukam   ekam   khandham   samsattha   tayo   khandha  dve  khandhe
samsattha dve khandha.
     [858]    Bhavanayapahatabbahetukam    dhammam   samsattho   bhavanaya-
pahatabbahetuko   dhammo   ...   bhavanayapahatabbahetukam   ekam  khandham
samsattha tayo khandha dve khandhe samsattha dve khandha.
     [859]    Nevadassanenanabhavanayapahatabbahetukam    dhammam   samsattho
nevadassanenanabhavanayapahatabbahetuko  dhammo ... Nevadassanenanabhavanaya-
pahatabbahetukam  ekam  khandham  samsattha  tayo  khandha patisandhikkhane ....
Nevadassanenanabhavanayapahatabbahetukam           dhammam          samsattho
dassanenapahatabbahetuko   dhammo   ...   vicikicchasahagatam  moham  samsattha
sampayuttaka    khandha   .   nevadassanenanabhavanayapahatabbahetukam   dhammam
samsattho   bhavanayapahatabbahetuko   dhammo   ...   uddhaccasahagatam  moham
samsattha sampayuttaka khandha.
     [860]     Dassanenapahatabbahetukanca     nevadassanenanabhavanaya-
pahatabbahetukanca  dhammam  samsattho  dassanenapahatabbahetuko  dhammo  ...
Vicikicchasahagatam    ekam    khandhanca   mohanca   samsattha   tayo   khandha
... Dve khandha.
     [861]     Bhavanayapahatabbahetukanca     nevadassanenanabhavanaya-
pahatabbahetukanca  dhammam  samsattho  bhavanayapahatabbahetuko  dhammo  ...
Uddhaccasahagatam   ekam   khandhanca   mohanca   samsattha  tayo  khandha  dve
khandhe ....
     [862]   Dassanenapahatabbahetukam   dhammam   samsattho  nevadassanena-
nabhavanayapahatabbahetuko     dhammo     uppajjati     arammanapaccaya
dassanenapahatabbahetukam   ekam   khandham   samsattha   tayo   khandha   dve
khandhe   ...  .  dassanenapahatabbahetukam  dhammam  samsattho  nevadassanena-
nabhavanayapahatabbahetuko    dhammo    ...   vicikicchasahagate   khandhe
samsattho   vicikicchasahagato   moho   .   dassanenapahatabbahetukam   dhammam
samsattho     dassanenapahatabbahetuko     ca     nevadassanenanabhavanaya-
pahatabbahetuko  ca  dhamma  ...  vicikicchasahagatam  ekam  khandham  samsattha
tayo  khandha  moho  ca  dve  khandhe  ...  .  bhavanayapahatabbahetukam
dhammam samsattho ... Tini.
     [863]    Nevadassanenanabhavanayapahatabbahetukam    dhammam   samsattho
nevadassanenanabhavanayapahatabbahetuko           dhammo          ...
Nevadassanenanabhavanayapahatabbahetukam    ekam    khandham    samsattha   tayo
khandha   dve   khandhe   samsattha  dve  khandha  patisandhikkhane  ... .
Nevadassanenanabhavanayapahatabbahetukam    dhammam    samsattho   nevadassanena-
nabhavanayapahatabbahetuko   dhammo  ...  vicikicchasahagatam  moham  samsattha
sampayuttaka    khandha   .   nevadassanenanabhavanayapahatabbahetukam   dhammam
samsattho   bhavanayapahatabbahetuko   dhammo   ...   uddhaccasahagatam  moham
samsattha sampayuttaka khandha.
     [864]     Dassanenapahatabbahetukanca     nevadassanenanabhavanaya-
pahatabbahetukanca  dhammam  samsattho  dassanenapahatabbahetuko  dhammo  ...
Vicikicchasahagatam   ekam   khandhanca   mohanca  samsattha  tayo  khandha  dve
khandhe ca mohanca samsattha.
     [865]     Bhavanayapahatabbahetukanca     nevadassanenanabhavanaya-
pahatabbahetukanca    dhammam   samsattho   bhavanayapahatabbahetuko   dhammo
uppajjati    arammanapaccaya   uddhaccasahagatam   ekam   khandhanca   mohanca
samsattha tayo khandha dve khandhe ....
     [866]  Dassanenapahatabbahetukam  dhammam  samsattho  dassanenapahatabba-
hetuko    dhammo    uppajjati   adhipatipaccaya   dassanenapahatabbahetukam
ekam  khandham samsattha tayo khandha dve khandhe .... Bhavanayapahatabbahetukam
dhammam   samsattho   ...   ekam   .  nevadassanenanabhavanayapahatabbahetukam
dhammam          samsattho          nevadassanenanabhavanayapahatabbahetuko
Dhammo    uppajjati   adhipatipaccaya   nevadassanenanabhavanayapahatabbahetukam
ekam   khandham  samsattha  tayo  khandha  dve  khandhe  ...  anantarapaccaya
samanantarapaccaya.
     [867]    Dassanenapahatabbahetukam    dhammam   samsattho   dassanena-
pahatabbahetuko   dhammo   uppajjati   sahajatapaccaya   annamannapaccaya
nissayapaccaya     upanissayapaccaya    purejatapaccaya    asevanapaccaya
kammapaccaya      vipakapaccaya      aharapaccaya      indriyapaccaya
jhanapaccaya      maggapaccaya      sampayuttapaccaya     vippayuttapaccaya
atthipaccaya natthipaccaya vigatapaccaya avigatapaccaya.
     [868]   Hetuya   satta   arammane   ekadasa  adhipatiya  tini
anantare    ekadasa    samanantare    ekadasa   sahajate   ekadasa
annamanne    ekadasa    nissaye    ekadasa   upanissaye   ekadasa
purejate   ekadasa   asevane  ekadasa  kamme  ekadasa  vipake
ekam   ahare   ekadasa   indriye   ekadasa   jhane   ekadasa
magge    ekadasa    sampayutte    ekadasa    vippayutte   ekadasa
atthiya   ekadasa   natthiya   ekadasa   vigate   ekadasa   avigate
ekadasa. Evam ganetabbam.
                        Anulomam.
     [869] Dassanenapahatabbahetukam dhammam samsattho nevadassanenanabhavanaya-
pahatabbahetuko    dhammo   uppajjati   nahetupaccaya   vicikicchasahagate
Khandhe samsattho vicikicchasahagato moho.
     [870]   Bhavanayapahatabbahetukam   dhammam   samsattho  nevadassanena-
nabhavanayapahatabbahetuko      dhammo      uppajjati     nahetupaccaya
uddhaccasahagate khandhe samsattho uddhaccasahagato moho.
     [871]    Nevadassanenanabhavanayapahatabbahetukam    dhammam   samsattho
nevadassanenanabhavanayapahatabbahetuko   dhammo   uppajjati   nahetupaccaya
ahetukam    nevadassanenanabhavanayapahatabbahetukam   ekam   khandham   samsattha
tayo khandha dve khandhe samsattha dve khandha ahetukapatisandhikkhane ....
     [872]   Dassanenapahatabbahetukam   dhammam  ...  naadhipatipaccaya .
Sahajatasadisam   .  napurejatapaccaya  napacchajatapaccaya  naasevanapaccaya
nakammapaccaya   satta   .   navipakapaccaya   najhanapaccaya  namaggapaccaya
navippayuttapaccaya.
     [873]    Nahetuya   tini   naadhipatiya   ekadasa   napurejate
ekadasa   napacchajate   ekadasa   naasevane   ekadasa   nakamme
satta   navipake   ekadasa  najhane  ekam  namagge  ekam  navippayutte
ekadasa. Evam ganetabbam.
                        Paccaniyam.
     [874]   Hetupaccaya  naadhipatiya  satta  ...  napurejate  satta
napacchajate   satta   naasevane   satta   nakamme   satta   navipake
Satta navippayutte satta. Evam ganetabbam.
                     Anulomapaccaniyam.
     [875]  Nahetupaccaya  arammane tini ... Anantare tini samanantare
tini    sahajate   tini   annamanne   tini   nissaye   tini   upanissaye
tini   purejate   tini   asevane   tini   kamme  tini  vipake  ekam
ahare   tini   indriye   tini  jhane  tini  magge  dve  sampayutte
tini   vippayutte   tini   atthiya   tini   natthiya   tini   vigate   tini
avigate tini. Evam ganetabbam.
                     Paccaniyanulomam.
               Sampayuttavaro samsatthavarasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 280-285. https://84000.org/tipitaka/read/roman_read.php?B=41&A=5494&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=5494&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=857&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=857              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]