ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [1042]  Ācayagāmiṃ  dhammaṃ  paccayā  ācayagāmi  dhammo  uppajjati
hetupaccayā   ācayagāmiṃ   ekaṃ   khandhaṃ   paccayā   tayo  khandhā  dve
khandhe    paccayā    dve   khandhā   .   ācayagāmiṃ   dhammaṃ   paccayā

--------------------------------------------------------------------------------------------- page331.

Nevācayagāmināpacayagāmi dhammo ... hetupaccayā ācayagāmī khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ . ācayagāmiṃ dhammaṃ paccayā ācayagāmi ca nevācayagāmināpacayagāmi ca dhammā ... ācayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... . apacayagāmiṃ dhammaṃ paccayā ... Tīṇi. [1043] Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmi- nāpacayagāmi dhammo ... hetupaccayā nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ paccayā vatthuṃ paccayā nevācayagāmināpacayagāmī khandhā . Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo ... Hetupaccayā vatthuṃ paccayā ācayagāmī khandhā . nevācayagāmināpacayagāmiṃ dhammaṃ paccayā apacayagāmi dhammo ... vatthuṃ paccayā apacayagāmī khandhā . nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmi ca nevācayagāmināpacayagāmi ca dhammā ... vatthuṃ paccayā ācayagāmī khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ . nevācayagāmināpacayagāmiṃ dhammaṃ paccayā apacayagāmi ca nevācayagāmināpacayagāmi ca dhammā ... vatthuṃ paccayā apacayagāmī khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. [1044] Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmi dhammo ... hetupaccayā ācayagāmiṃ ekaṃ khandhañca

--------------------------------------------------------------------------------------------- page332.

Vatthuñca paccayā tayo khandhā dve khandhe ... . ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā nevācayagāmināpacayagāmi dhammo ... hetupaccayā ācayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmi ca nevācayagāmināpacayagāmi ca dhammā uppajjanti hetupaccayā ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... ācayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā apacayagāmi dhammo ... Tīṇi. [1045] Ācayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo uppajjati ārammaṇapaccayā ācayagāmiṃ ekaṃ khandhaṃ paccayā . apacayagāmiṃ dhammaṃ paccayā ... Ekaṃ. [1046] Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmi- nāpacayagāmi dhammo ... nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe ... paṭisandhikkhaṇe vatthuṃ paccayā khandhā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā nevācayagāmināpacayagāmī khandhā . Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo ... vatthuṃ paccayā ācayagāmī khandhā . nevācayagāmināpacayagāmiṃ dhammaṃ paccayā apacayagāmi dhammo ... Vatthuṃ paccayā apacayagāmī khandhā.

--------------------------------------------------------------------------------------------- page333.

[1047] Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmi dhammo ... ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe .... [1048] Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā apacayagāmi dhammo uppajjati ārammaṇapaccayā apacayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe .... [1049] Ācayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo uppajjati adhipatipaccayā tīṇi . apacayagāmi tīṇi . nevācayagāmināpacayagāmi ... Nevācayagāmiṃ ekaṃ ... vatthuṃ paccayā nevācayagāmināpacayagāmī khandhā. Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo .... Idhāpi ghaṭanā hetusadisā. [1050] Ācayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo uppajjati anantarapaccayā samanantarapaccayā sahajātapaccayā tīṇi . apacayagāmi tīṇi . nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmi dhammo ... sahajātapaccayā nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe . saṅkhittaṃ . asaññasattānaṃ ekaṃ mahābhūtaṃ ... Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā . nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo ... Sahajātapaccayā. Saṅkhittaṃ. Sabbe ghaṭanā kātabbā.

--------------------------------------------------------------------------------------------- page334.

[1051] Apacayagāmiṃ dhammaṃ ... aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā āsevanapaccayā kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā. [1052] Hetuyā sattarasa ārammaṇe satta adhipatiyā sattarasa anantare satta samanantare satta sahajāte sattarasa aññamaññe satta nissaye sattarasa upanissaye satta purejāte satta āsevane satta kamme sattarasa vipāke ekaṃ āhāre sattarasa indriye jhāne magge sattarasa sampayutte satta vippayutte sattarasa atthiyā sattarasa natthiyā satta vigate satta avigate sattarasa. Evaṃ gaṇetabbaṃ. Anulomaṃ. [1053] Ācayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo uppajjati nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho . nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmi dhammo ... nahetupaccayā ahetukaṃ nevācayagāmināpacayagāmiṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe . Saṅkhittaṃ . asaññasattānaṃ ekaṃ mahābhūtaṃ ... cakkhāyatanaṃ paccayā

--------------------------------------------------------------------------------------------- page335.

Cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā nevācayagāmināpacayagāmī khandhā . nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo ... nahetupaccayā vatthuṃ paccayā vicikicchāsahagato uddhaccasahagato moho. [1054] Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmi dhammo ... nahetupaccayā . Vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. [1055] Ācayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmi dhammo ... Naārammaṇapaccayā. Saṅkhittaṃ. Paṭiccavārasadisaṃ. [1056] Ācayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo uppajjati naadhipatipaccayā tīṇi . apacayagāmiṃ dhammaṃ paccayā apacayagāmi dhammo ... naadhipatipaccayā apacayagāmī khandhe paccayā apacayagāmi adhipati . nevācayagāmināpacayagāmiṃ dhammaṃ . saṅkhittaṃ . asaññasattānaṃ cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ ... vatthuṃ paccayā nevācayagāmināpacayagāmī khandhā . nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo ... naadhipatipaccayā vatthuṃ paccayā ācayagāmī khandhā . nevācayagāmināpacayagāmiṃ dhammaṃ paccayā apacayagāmi dhammo ... Naadhipatipaccayā vatthuṃ paccayā apacayagāmi adhipati . nevācayagāmi- nāpacayagāmiṃ dhammaṃ paccayā ācayagāmi ca nevācayagāmināpacayagāmi

--------------------------------------------------------------------------------------------- page336.

Ca dhammā ... naadhipatipaccayā vatthuṃ paccayā ācayagāmī khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. [1057] Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmi dhammo ... naadhipatipaccayā ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... . ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā nevācayagāmināpacayagāmi dhammo ... ācayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmi ca nevācayagāmināpacayagāmi ca dhammā ... Ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... ācayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. [1058] Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā apacayagāmi dhammo ... naadhipatipaccayā apacayagāmī khandhe ca vatthuñca paccayā apacayagāmi adhipati . Naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā paṭiccavārasadisā satta pañhā. Napacchājātapaccayā paripuṇṇaṃ. [1059] Ācayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo ... Naāsevana- paccayā tīṇi . apacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmi dhammo ... naāsevanapaccayā apacayagāmī khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ . nevācayagāmināpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmi

--------------------------------------------------------------------------------------------- page337.

Dhammo . saṅkhittaṃ . asaññasattānaṃ ... cakkhāyatanaṃ paccayā kāyāyatanaṃ paccayā vatthuṃ paccayā nevācayagāmināpacayagāmī khandhā . Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo ... Naāsevanapaccayā vatthuṃ paccayā ācayagāmī khandhā . nevācayagāmi- nāpacayagāmiṃ dhammaṃ paccayā ācayagāmi ca nevācayagāmināpacayagāmi ca dhammā ... vatthuṃ paccayā ācayagāmī khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ. [1060] Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmi dhammo ... Ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe .... Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā nevācayagāmināpacayagāmi dhammo ... ācayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmi ca nevācayagāmināpacayagāmi ca dhammā ... ācayagāmiṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ca vatthuñca paccayā ācayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā nevācayagāmināpacayagāmi dhammo ... naāsevanapaccayā apacayagāmī khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. [1061] Ācayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo uppajjati

--------------------------------------------------------------------------------------------- page338.

Nakammapaccayā ācayagāmī khandhe paccayā ācayagāmi cetanā . Apacayagāmiṃ dhammaṃ paccayā apacayagāmi dhammo ... nakammapaccayā apacayagāmī khandhe paccayā apacayagāmi cetanā . nevācayagāmi- nāpacayagāmiṃ dhammaṃ paccayā nevācayagāmināpacayagāmi dhammo ... Nakammapaccayā nevācayagāmināpacayagāmī khandhe paccayā nevācayagāmi- nāpacayagāmi cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Vatthuṃ paccayā nevācayagāmināpacayagāmi cetanā . nevācayagāmi- nāpacayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo ... nakammapaccayā vatthuṃ paccayā ācayagāmi cetanā . nevācayagāmināpacayagāmiṃ dhammaṃ paccayā apacayagāmi dhammo ... nakammapaccayā vatthuṃ paccayā apacayagāmi cetanā. [1062] Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā ācayagāmi dhammo ... nakammapaccayā ācayagāmī khandhe ca vatthuñca paccayā ācayagāmi cetanā. [1063] Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paccayā apacayagāmi dhammo ... nakammapaccayā apacayagāmī khandhe ca vatthuñca paccayā ācayagāmi cetanā. [1064] Ācayagāmiṃ dhammaṃ paccayā ācayagāmi dhammo ... Navipākapaccayā. Paripuṇṇaṃ kātabbaṃ. Paṭisandhikkhaṇe natthi. [1065] Nevācayagāmināpacayagāmiṃ dhammaṃ paccayā

--------------------------------------------------------------------------------------------- page339.

Nevācayagāmināpacayagāmi dhammo ... naāhārapaccayā bāhiraṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ .... [1066] ... Naindriyapaccayā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ mahābhūte paccayā rūpajīvitindriyaṃ. [1067] ... Najhānapaccayā pañcaviññāṇaṃ bāhiraṃ ... Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ... Cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ .... [1068] ... Namaggapaccayā ahetukā nevācayagāmināpacayagāmi. Saṅkhittaṃ . asaññasattānaṃ ekaṃ mahābhūtaṃ ... cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā vatthuṃ paccayā ahetukā nevācayagāmi ... nasampayuttapaccayā navippayuttapaccayā . Paṭiccavārasadisaṃ tīṇi. Nonatthipaccayā novigatapaccayā. [1069] Nahetuyā cattāri naārammaṇe pañca naadhipatiyā dvādasa naanantare pañca nasamanantare naaññamaññe naupanissaye pañca napurejāte satta napacchājāte sattarasa naāsevane ekādasa nakamme satta navipāke sattarasa naāhāre naindriye najhāne namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā novigate pañca. Evaṃ gaṇetabbaṃ. Paccanīyaṃ. [1070] Hetupaccayā naārammaṇe pañca ... Naadhipatiyā dvādasa

--------------------------------------------------------------------------------------------- page340.

Naanantare nasamanantare naaññamaññe naupanissaye pañca napurejāte satta napacchājāte sattarasa naāsevane ekādasa nakamme satta navipāke sattarasa nasampayutte pañca navippayutte tīṇi nonatthiyā novigate pañca. Evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ. [1071] Nahetupaccayā ārammaṇe cattāri ... anantare samanantare sahajāte aññamaññe nissaye upanissaye purejāte āsevane kamme cattāri vipāke ekaṃ āhāre cattāri indriye jhāne cattāri magge tīṇi sampayutte vippayutte atthiyā natthiyā vigate cattāri avigate cattāri. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Paccayavāro samatto. Nissayavāro paccayavārasadiso.


             The Pali Tipitaka in Roman Character Volume 41 page 330-340. https://84000.org/tipitaka/read/roman_read.php?B=41&A=6487&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=6487&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1042&items=30              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1042              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]