ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Pañhāvāro
     [1084]  Ācayagāmi  dhammo  ācayagāmissa  dhammassa  hetupaccayena
paccayo    ācayagāmī    hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo.
     [1085]   Ācayagāmi  dhammo  nevācayagāmināpacayagāmissa  dhammassa
hetupaccayena    paccayo   ācayagāmī   hetū   cittasamuṭṭhānānaṃ   rūpānaṃ
hetupaccayena paccayo.
     [1086]   Ācayagāmi   dhammo   ācayagāmissa  ca  nevācayagāmi-
nāpacayagāmissa   ca   dhammassa  hetupaccayena  paccayo  ācayagāmī  hetū
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   hetupaccayena
paccayo.
     [1087]  Apacayagāmi  dhammo  apacayagāmissa  dhammassa  hetupaccayena
paccayo tīṇi.
     [1088]  Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa

--------------------------------------------------------------------------------------------- page344.

Dhammassa hetupaccayena paccayo nevācayagāmināpacayagāmī hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe nevācayagāmināpacayagāmī hetū sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ hetupaccayena paccayo. [1089] Ācayagāmi dhammo ācayagāmissa dhammassa ārammaṇapaccayena paccayo dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā jhānaṃ paccavekkhati sekkhā pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti sekkhā vā puthujjanā vā ācayagāmī khandhe aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati diṭṭhi ... Vicikicchā ... Uddhaccaṃ ... Domanassaṃ uppajjati cetopariyañāṇena ācayagāmicittasamaṅgissa cittaṃ jānanti ākāsānañcāyatanakusalaṃ viññāṇañcāyatanakusalassa ārammaṇapaccayena paccayo ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanakusalassa ācayagāmī khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo. [1090] Ācayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo arahā pahīne kilese paccavekkhati

--------------------------------------------------------------------------------------------- page345.

Pubbe samudāciṇṇe kilese jānāti ācayagāmī khandhe aniccato dukkhato anattato vipassati cetopariyañāṇena ācayagāmicittasamaṅgissa cittaṃ jānāti sekkhā vā puthujjanā vā ācayagāmī khandhe aniccato dukkhato anattato vipassanti kusale niruddhe vipāko tadārammaṇatā uppajjati ācayagāmī khandhe assādeti abhinandati taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati akusale niruddhe vipāko tadārammaṇatā uppajjati ākāsānañcāyatanakusalaṃ viññāṇañcāyatanavipākassa ca kiriyassa ca ārammaṇapaccayena paccayo ākiñcaññāyatanakusalaṃ nevasaññānāsaññāyatanavipākassa ca kiriyassa ca ārammaṇapaccayena paccayo ācayagāmī khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1091] Apacayagāmi dhammo ācayagāmissa dhammassa ārammaṇapaccayena paccayo sekkhā maggā vuṭṭhahitvā maggaṃ paccavekkhanti cetopariyañāṇena apacayagāmicittasamaṅgissa cittaṃ jānanti apacayagāmī khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo. [1092] Apacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo arahā maggā vuṭṭhahitvā maggaṃ

--------------------------------------------------------------------------------------------- page346.

Paccavekkhati cetopariyañāṇena apacayagāmicittasamaṅgissa cittaṃ jānāti apacayagāmī khandhā cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1093] Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo arahā phalaṃ paccavekkhati nibbānaṃ paccavekkhati nibbānaṃ phalassa āvajjanāya ārammaṇapaccayena paccayo arahā cakkhuṃ aniccato dukkhato anattato vipassati sotaṃ ... Vatthuṃ ... Nevācayagāmināpacayagāmī khandhe aniccato dukkhato anattato vipassati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena nevācayagāmināpacayagāmicittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanakiriyaṃ viññāṇañcāyatanakiriyassa ārammaṇapaccayena paccayo ākiñcaññāyatanakiriyaṃ nevasaññā- nāsaññāyatanakiriyassa rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa nevācayagāmināpacayagāmī khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. [1094] Nevācayagāmināpacayagāmi dhammo ācayagāmissa dhammassa ārammaṇapaccayena paccayo sekkhā phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa ārammaṇapaccayena

--------------------------------------------------------------------------------------------- page347.

Paccayo sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati sotaṃ ... vatthuṃ ... nevācayagāmināpacayagāmī khandhe aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati diṭṭhi uppajjati vicikicchā ... domanassaṃ ... dibbena cakkhunā rūpaṃ passanti dibbāya sotadhātuyā saddaṃ suṇanti cetopariyañāṇena nevācayagāmināpacayagāmi- cittasamaṅgissa cittaṃ jānāti nevācayagāmināpacayagāmī khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo. [1095] Nevācayagāmināpacayagāmi dhammo apacayagāmissa dhammassa ārammaṇapaccayena paccayo nibbānaṃ maggassa ārammaṇapaccayena paccayo. [1096] Ācayagāmi dhammo ācayagāmissa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati pubbe samudāciṇṇāni garuṃ katvā paccavekkhati jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati ācayagāmī khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . sahajātādhipati: ācayagāmi adhipati sampayuttakānaṃ

--------------------------------------------------------------------------------------------- page348.

Khandhānaṃ adhipatipaccayena paccayo. [1097] Ācayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa adhipatipaccayena paccayo . sahajātādhipati: ācayagāmi adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. [1098] Ācayagāmi dhammo ācayagāmissa ca nevācayagāmi- nāpacayagāmissa ca dhammassa adhipatipaccayena paccayo . sahajātādhipati: ācayagāmi adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [1099] Apacayagāmi dhammo apacayagāmissa dhammassa adhipatipaccayena paccayo . sahajātādhipati: ācayagāmi adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. [1100] Apacayagāmi dhammo ācayagāmissa dhammassa adhipatipaccayena paccayo . ārammaṇādhipati: sekkhā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. [1101] Apacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: arahā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhati. Sahajātādhipati: apacayagāmi adhipati cittasamuṭṭhānānaṃ rūpānaṃ .pe. [1102] Apacayagāmi dhammo apacayagāmissa ca nevācayagāmi- nāpacayagāmissa ca dhammassa adhipatipaccayena paccayo . sahajātādhipati:

--------------------------------------------------------------------------------------------- page349.

Apacayagāmi adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [1103] Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: arahā phalaṃ garuṃ katvā paccavekkhati nibbānaṃ garuṃ katvā paccavekkhati nibbānaṃ phalassa adhipatipaccayena paccayo . sahajātādhipati: nevācayagāmināpacayagāmi adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [1104] Nevācayagāmināpacayagāmi dhammo ācayagāmissa dhammassa adhipatipaccayena paccayo . ārammaṇādhipati: sekkhā phalaṃ garuṃ katvā paccavekkhanti nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa vodānassa adhipatipaccayena paccayo cakkhuṃ garuṃ katvā assādeti vatthuṃ ... nevācayagāmināpacayagāmī khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi .... [1105] Nevācayagāmināpacayagāmi dhammo apacayagāmissa dhammassa adhipatipaccayena paccayo . ārammaṇādhipati: nibbānaṃ maggassa adhipatipaccayena paccayo .pe. Paccayo. [1106] Ācayagāmi dhammo ācayagāmissa dhammassa anantarapaccayena paccayo purimā purimā ācayagāmī khandhā pacchimānaṃ

--------------------------------------------------------------------------------------------- page350.

Pacchimānaṃ ācayagāmīnaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa anulomaṃ vodānassa anantarapaccayena paccayo. [1107] Ācayagāmi dhammo ācayagāmissa dhammassa ... Gotrabhu maggassa vodānaṃ maggassa anantarapaccayena paccayo. [1108] Ācayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa anantarapaccayena paccayo ācayagāmī khandhā vuṭṭhānassa anantarapaccayena paccayo sekkhānaṃ anulomaṃ phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṃ phalasamāpattiyā anantarapaccayena paccayo. [1109] Apacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa anantarapaccayena paccayo maggo phalassa anantarapaccayena paccayo. [1110] Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa anantarapaccayena paccayo purimā purimā nevācayagāmināpacayagāmī khandhā pacchimānaṃ pacchimānaṃ khandhānaṃ bhavaṅgaṃ āvajjanāya kiriyaṃ vuṭṭhānassa arahato anulomaṃ phalasamāpattiyā nirodhā vuṭṭhahantassa nevasaññā- nāsaññāyatanakiriyaṃ phalasamāpattiyā anantarapaccayena paccayo. [1111] Nevācayagāmināpacayagāmi dhammoācayagāmissadhammassa ... Āvajjanā ācayagāmīnaṃ khandhānaṃ anantarapaccayena paccayo. [1112] Ācayagāmi dhammo ācayagāmissa dhammassa samanantarapaccayena

--------------------------------------------------------------------------------------------- page351.

Paccayena paccayo anantarasadisaṃ . sahajātapaccaye paṭiccavāre sahajātasadisā nava pañhā . aññamaññapaccaye paṭiccavāre aññamaññasadisaṃ tīṇi . nissayapaccaye paccayavāre nissayasadisaṃ . Cattāripi hi visuṃ ghaṭanā natthi. Terasa pañhā. [1113] Ācayagāmi dhammo ācayagāmissa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: ācayagāmiṃ saddhaṃ upanissāya dānaṃ deti sīlaṃ ... uposathakammaṃ ... Jhānaṃ ... Vipassanaṃ ... Abhiññaṃ ... Samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti ācayagāmiṃ sīlaṃ ... sutaṃ cāgaṃ paññaṃ rāgaṃ dosaṃ mohaṃ mānaṃ diṭṭhiṃ ... patthanaṃ upanissāya dānaṃ deti sīlaṃ ... Uposathakammaṃ ... Jhānaṃ ... Vipassanaṃ ... Abhiññaṃ ... Samāpattiṃ ... pāṇaṃ hanati saṅghaṃ bhindati ācayagāmi saddhā ... Paññā rāgo ... patthanā ācayagāmiyā saddhāya paññāya rāgassa patthanāya upanissayapaccayena paccayo paṭhamassa jhānassa parikammaṃ paṭhamassa jhānassa upanissayapaccayena paccayo .pe. nevasaññā- nāsaññāyatanassa parikammaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo paṭhamaṃ jhānaṃ dutiyassa jhānassa .pe. Ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo. [1114] Ācayagāmi dhammo apacayagāmissa dhammassa upanissayapaccayena

--------------------------------------------------------------------------------------------- page352.

Paccayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: paṭhamassa maggassa parikammaṃ paṭhamassa maggassa catutthassa maggassa parikammaṃ catutthassa maggassa upanissayapaccayena paccayo. [1115] Ācayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa upanissayapaccayena paccayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: ācayagāmiṃ saddhaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti ācayagāmiṃ sīlaṃ ... paññaṃ rāgaṃ ... patthanaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti ācayagāmi saddhā ... paññā rāgo ... Patthanā kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo kusalākusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo. [1116] Apacayagāmi dhammo apacayagāmissa dhammassa upanissayapaccayena paccayo . pakatūpanissayo: paṭhamo maggo dutiyassa maggassa tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. [1117] Apacayagāmi dhammo ācayagāmissa dhammassa ... Ārammaṇūpanissayo pakatūpanissayo . pakatūpanissayo: sekkhā maggaṃ upanissāya anuppannaṃ samāpattiṃ uppādenti uppannaṃ samāpajjanti saṅkhāre aniccato dukkhato anattato vipassanti maggo sekkhānaṃ

--------------------------------------------------------------------------------------------- page353.

Atthapaṭisambhidāya dhammapaṭisambhidāya niruttipaṭisambhidāya paṭibhāṇapaṭisambhidāya ṭhānāṭhānakosallassa upanissayapaccayena paccayo. [1118] Apacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa ... ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . Pakatūpanissayo: arahā maggaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ uppādeti uppannaṃ samāpajjati ... Ṭhānāṭhānakosallassa upanissayapaccayena paccayo maggo phalasamāpattiyā upanissayapaccayena paccayo. [1119] Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: kāyikaṃ sukhaṃ upanissāya attānaṃ ātāpeti paritāpeti pariyiṭṭhimūlakaṃ dukkhaṃ paccanubhoti kāyikaṃ dukkhaṃ ... utuṃ ... Bhojanaṃ ... Senāsanaṃ upanissāya attānaṃ ātāpeti paritāpeti kāyikaṃ sukhaṃ ... Kāyikaṃ dukkhaṃ ... Utu ... Bhojanaṃ ... senāsanaṃ kāyikassa sukhassa kāyikassa dukkhassa phalasamāpattiyā upanissayapaccayena paccayo arahā kāyikaṃ sukhaṃ upanissāya anuppannaṃ kiriyasamāpattiṃ .pe. vipassati kāyikaṃ dukkhaṃ ... utuṃ ... Bhojanaṃ ... Senāsanaṃ upanissāya .pe. Vipassati. [1120] Nevācayagāmināpacayagāmi dhammo ācayagāmissa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo

--------------------------------------------------------------------------------------------- page354.

Pakatūpanissayo . pakatūpanissayo: kāyikaṃ sukhaṃ upanissāya dānaṃ deti ... samāpattiṃ uppādeti pāṇaṃ hanati saṅghaṃ bhindati kāyikaṃ dukkhaṃ ... Utuṃ bhojanaṃ ... Senāsanaṃ upanissāya dānaṃ deti ... Saṅghaṃ bhindati kāyikaṃ sukhaṃ ... senāsanaṃ ācayagāmiyā saddhāya paññāya rāgassa patthanāya upanissayapaccayena paccayo. [1121] Nevācayagāmināpacayagāmi dhammo apacayagāmissa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo . pakatūpanissayo: kāyikaṃ sukhaṃ upanissāya maggaṃ uppādeti kāyikaṃ dukkhaṃ ... senāsanaṃ upanissāya maggaṃ uppādeti kāyikaṃ sukhaṃ ... kāyikaṃ dukkhaṃ ... Senāsanaṃ maggassa upanissayapaccayena paccayo. [1122] Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: arahā cakkhuṃ ... vatthuṃ aniccato dukkhato anattato vipassati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo . vatthu purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu nevācayagāmināpacayagāmīnaṃ khandhānaṃ purejātapaccayena paccayo.

--------------------------------------------------------------------------------------------- page355.

[1123] Nevācayagāmināpacayagāmi dhammo ācayagāmissa dhammassa purejātapaccayena paccayo ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: sekkhā vā puthujjanā vā cakkhuṃ ... Vatthuṃ aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo uppajjati domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti . vatthupurejātaṃ: vatthu ācayagāmīnaṃ khandhānaṃ purejātapaccayena paccayo. [1124] Nevācayagāmināpacayagāmi dhammo apacayagāmissa dhammassa purejātapaccayena paccayo . vatthupurejātaṃ: vatthu apacayagāmīnaṃ khandhānaṃ purejātapaccayena paccayo. [1125] Ācayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa pacchājātapaccayena paccayo . pacchājātā: ācayagāmī khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. [1126] Apacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa pacchājātapaccayena paccayo . pacchājātā: ācayagāmī khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo. [1127] Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa pacchājātapaccayena paccayo. Pacchājātā: nevācayagāmināpacayagāmī khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

--------------------------------------------------------------------------------------------- page356.

[1128] Ācayagāmi dhammo ācayagāmissa dhammassa āsevanapaccayena paccayo purimā purimā ācayagāmī khandhā pacchimānaṃ pacchimānaṃ ācayagāmīnaṃ khandhānaṃ āsevanapaccayena paccayo anulomaṃ gotrabhussa anulomaṃ vodānassa āsevanapaccayena paccayo. [1129] Apacayagāmi dhammo apacayagāmissa dhammassa āsevanapaccayena paccayo gotrabhu maggassa vodānaṃ maggassa āsevanapaccayena paccayo. [1130] Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa ... purimā purimā nevācayagāmināpacayagāmī khandhā pacchimānaṃ pacchimānaṃ nevācayagāmināpacayagāmīnaṃ khandhānaṃ āsevanapaccayena paccayo. [1131] Ācayagāmi dhammo ācayagāmissa dhammassa kammapaccayena paccayo ācayagāmi cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. [1132] Ācayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: ācayagāmi cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . Nānākhaṇikā: ācayagāmi cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [1133] Ācayagāmi dhammo ācayagāmissa ca

--------------------------------------------------------------------------------------------- page357.

Nevācayagāmināpacayagāmissa ca dhammassa ... ācayagāmi cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. [1134] Apacayagāmi dhammo apacayagāmissa dhammassa kammapaccayena paccayo apacayagāmi cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo. [1135] Apacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa kammapaccayena paccayo sahajātā nānākhaṇikā . sahajātā: apacayagāmi cetanā cittasamuṭṭhānānaṃ rūpānaṃ . nānākhaṇikā: apacayagāmi cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo. [1136] Apacayagāmi dhammo apacayagāmissa ca nevācayagāmi- nāpacayagāmissa ca dhammassa kammapaccayena paccayo apacayagāmi cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo. [1137] Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa kammapaccayena paccayo nevācayagāmināpacayagāmi cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo paṭisandhikkhaṇe nevācayagāmināpacayagāmi cetanā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [1138] Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa vipākapaccayena paccayo vipāko nevācayagāmināpacayagāmi

--------------------------------------------------------------------------------------------- page358.

Eko khandho tiṇṇannaṃ khandhānaṃ paṭisandhikkhaṇe khandhā vatthussa vipākapaccayena paccayo. [1139] Ācayagāmi dhammo ācayagāmissa dhammassa āhārapaccayena paccayo indriyapaccayena paccayo jhānapaccayena paccayo maggapaccayena paccayo sampayuttapaccayena paccayo. [1140] Ācayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa vippayuttapaccayena paccayo sahajātaṃ pacchājātaṃ . sahajātā: ācayagāmī khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo. Pacchājātā: ācayagāmī khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. [1141] Apacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa vippayuttapaccayena paccayo sahajātaṃ pacchājātaṃ . sahajātā: apacayagāmī khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo . pacchājātā: apacayagāmī khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo. [1142] Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa vippayuttapaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ . Sahajātā: nevācayagāmināpacayagāmī khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe nevācayagāmi- nāpacayagāmī khandhā kaṭattārūpānaṃ vippayuttapaccayena

--------------------------------------------------------------------------------------------- page359.

Paccayo khandhā vatthussa vippayuttapaccayena paccayo vatthu khandhānaṃ vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ ... kāyāyatanaṃ kāyaviññāṇassa vatthu nevācayagāmināpacayagāmīnaṃ khandhānaṃ vippayuttapaccayena paccayo . pacchājātā: nevācayagāmināpacayagāmī khandhā purejātassa imassa kāyassa. [1143] Nevācayagāmināpacayagāmi dhammo ācayagāmissa dhammassa vippayuttapaccayena paccayo . purejātaṃ: vatthu ācayagāmīnaṃ khandhānaṃ vippayuttapaccayena paccayo. [1144] Nevācayagāmināpacayagāmi dhammo apacayagāmissa dhammassa vippayuttapaccayena paccayo . purejātaṃ: vatthu apacayagāmīnaṃ khandhānaṃ vippayuttapaccayena paccayo. [1145] Ācayagāmi dhammo ācayagāmissa dhammassa atthipaccayena paccayo ācayagāmi eko khandho tiṇṇannaṃ khandhānaṃ. [1146] Ācayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ . sahajātā: ācayagāmī khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . Pacchājātā: ācayagāmī khandhā purejātassa imassa kāyassa atthipaccayena paccayo. [1147] Ācayagāmi dhammo ācayagāmissa ca nevācayagāmi- nāpacayagāmissa ca dhammassa atthipaccayena paccayo ācayagāmi eko

--------------------------------------------------------------------------------------------- page360.

Khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā .... Apacayagāmi dhammo ... Tīṇi. Ācayagāminayena kātabbaṃ. [1148] Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajāto: nevācayagāmināpacayagāmi eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā ... paṭisandhikkhaṇe khandhā vatthussa atthipaccayena paccayo vatthu khandhānaṃ atthipaccayena paccayo ekaṃ mahābhūtaṃ ... Bāhiraṃ ... Āhāra ... Utu ... Asaññasattānaṃ .... {1148.1} Purejātaṃ: arahā cakkhuṃ ... Vatthuṃ aniccato dukkhato anattato vipassati dibbena cakkhunā rūpaṃ ... dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu nevācayagāmināpacayagāmīnaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā: nevācayagāmināpacayagāmī khandhā purejātassa imassa kāyassa atthipaccayena paccayo . kabaḷiṃkāro āhāro imassa kāyassa rūpajīvitindriyaṃ kaṭattārūpānaṃ. [1149] Nevācayagāmināpacayagāmi dhammo ācayagāmissa dhammassa atthipaccayena paccayo . purejātaṃ: sekkhā vā puthujjanā vā cakkhuṃ

--------------------------------------------------------------------------------------------- page361.

Aniccato dukkhato anattato vipassanti assādenti abhinandanti taṃ ārabbha rāgo ... Domanassaṃ uppajjati sotaṃ ... Vatthuṃ aniccato ... Vipassanti assādenti abhinandanti taṃ ārabbha rāgo ... domanassaṃ uppajjati dibbena cakkhunā rūpaṃ ... dibbāya sotadhātuyā saddaṃ suṇāti vatthu ācayagāmīnaṃ khandhānaṃ atthipaccayena paccayo. [1150] Nevācayagāmināpacayagāmi dhammo apacayagāmissa dhammassa atthipaccayena paccayo . purejātaṃ: vatthu apacayagāmīnaṃ khandhānaṃ atthipaccayena paccayo. [1151] Ācayagāmi ca nevācayagāmināpacayagāmi ca dhammā ācayagāmissa dhammassa atthipaccayena paccayo sahajātaṃ purejātaṃ . Sahajāto: ācayagāmi eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā .... [1152] Ācayagāmi ca nevācayagāmināpacayagāmi ca dhammā nevācayagāmināpacayagāmissa dhammassa atthipaccayena paccayo sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: ācayagāmī khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . Pacchājātā: ācayagāmī khandhā ca kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo . pacchājātā: ācayagāmī khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. [1153] Apacayagāmi ca nevācayagāmināpacayagāmi ca dhammā

--------------------------------------------------------------------------------------------- page362.

Apacayagāmissa dhammassa atthipaccayena paccayo . dve kātabbā dassitanayena . natthipaccayena paccayo vigatapaccayena paccayo avigatapaccayena paccayo. [1154] Hetuyā satta ārammaṇe satta adhipatiyā dasa anantare cha samanantare cha sahajāte nava aññamaññe tīṇi nissaye terasa upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane tīṇi kamme satta vipāke ekaṃ āhāre satta indriye satta jhāne satta magge satta sampayutte tīṇi vippayutte pañca atthiyā terasa natthiyā cha vigate cha avigate terasa. Anulomaṃ. [1155] Ācayagāmi dhammo ācayagāmissa dhammassa ārammaṇapaccayena paccayo .pe. sahajātapaccayena paccayo upanissayapaccayena paccayo. [1156] Ācayagāmi dhammo apacayagāmissa dhammassa upanissayapaccayena paccayo. [1157] Ācayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo pacchājātapaccayena paccayo kammapaccayena paccayo.

--------------------------------------------------------------------------------------------- page363.

[1158] Ācayagāmi dhammo ācayagāmissa ca nevācayagāmi- nāpacayagāmissa ca dhammassa sahajātapaccayena paccayo. [1159] Apacayagāmi dhammo apacayagāmissa dhammassa sahajātapaccayena paccayo upanissayapaccayena paccayo. [1160] Apacayagāmi dhammo ācayagāmissa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo. [1161] Apacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo pacchājātapaccayena paccayo. [1162] Apacayagāmi dhammo apacayagāmissa ca nevācayagāminā- pacayagāmissa ca dhammassa sahajātapaccayena paccayo. [1163] Nevācayagāmināpacayagāmi dhammo nevācayagāmināpacayagāmissa dhammassa ārammaṇapaccayena paccayo sahajātapaccayena paccayo upanissayapaccayena paccayo purejātapaccayena paccayo pacchājātapaccayena paccayo āhārapaccayena paccayo indriyapaccayena paccayo. [1164] Nevācayagāmināpacayagāmi dhammo ācayagāmissa dhammassa ārammaṇapaccayena paccayo upanissayapaccayena paccayo purejātapaccayena paccayo. [1165] Nevācayagāmināpacayagāmi dhammo apacayagāmissa dhammassa

--------------------------------------------------------------------------------------------- page364.

Upanissayapaccayena paccayo purejātapaccayena paccayo. [1166] Ācayagāmi ca nevācayagāmināpacayagāmi ca dhammā ācayagāmissa dhammassa ... Sahajātaṃ purejātaṃ. [1167] Ācayagāmi ca nevācayagāmināpacayagāmi ca dhammā nevācayagāmināpacayagāmissa dhammassa ... sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ. [1168] Apacayagāmi ca nevācayagāmināpacayagāmi ca dhammā apacayagāmissa dhammassa ... Sahajātaṃ purejātaṃ. [1169] Apacayagāmi ca nevācayagāmināpacayagāmi ca dhammā nevācayagāmināpacayagāmissa dhammassa ... sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ. [1170] Nahetuyā paṇṇarasa naārammaṇe naadhipatiyā naanantare nasamanantare paṇṇarasa nasahajāte ekādasa naaññamaññe ekādasa nanissaye ekādasa naupanissaye cuddasa napurejāte terasa napacchājāte paṇṇarasa naāsevane nakamme navipāke naāhāre naindriye najhāne namagge paṇṇarasa nasampayutte ekādasa navippayutte nava noatthiyā nava nonatthiyā paṇṇarasa novigate paṇṇarasa noavigate nava. Evaṃ gaṇetabbaṃ. Paccanīyaṃ. [1171] Hetupaccayā naārammaṇe satta ... Naadhipatiyā naanantare

--------------------------------------------------------------------------------------------- page365.

Nasamanantare satta naaññamaññe tīṇi naupanissaye satta napurejāte napacchājāte naāsevane nakamme navipāke naāhāre naindriye najhāne namagge satta nasampayutte tīṇi navippayutte tīṇi nonatthiyā satta novigate satta. Evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ. [1172] Nahetupaccayā ārammaṇe satta ... adhipatiyā dasa anantare cha samanantare cha sahajāte nava aññamaññe tīṇi nissaye terasa upanissaye nava purejāte tīṇi pacchājāte tīṇi āsevane tīṇi kamme satta vipāke ekaṃ āhāre satta indriye jhāne magge satta sampayutte tīṇi vippayutte pañca atthiyā terasa natthiyā cha vigate cha avigate terasa. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Ācayagāmittikaṃ dasamaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 41 page 343-365. https://84000.org/tipitaka/read/roman_read.php?B=41&A=6734&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=6734&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1084&items=89              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1084              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]