ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                      Paccayavāro
     [99]   Savitakkasavicāraṃ   dhammaṃ   paccayā  savitakkasavicāro  dhammo
uppajjati   hetupaccayā   savitakkasavicāraṃ   ekaṃ   khandhaṃ   paccayā  tayo
khandhā   dve   khandhe  ...  satta  pañhā  .  avitakkavicāramattaṃ  dhammaṃ
paccayā pañca pañhā paṭiccavārasadisā.
     [100]   Avitakkaavicāraṃ   dhammaṃ  paccayā  avitakkaavicāro  dhammo
uppajjati   hetupaccayā   avitakkaavicāraṃ   ekaṃ   khandhaṃ   paccayā  tayo
Khandhā   cittasamuṭṭhānañca   rūpaṃ   dve  khandhe  paccayā  vicāraṃ  paccayā
cittasamuṭṭhānaṃ    rūpaṃ   paṭisandhikkhaṇe   vatthuṃ   paccayā   avitakkaavicārā
khandhā  vatthuṃ   paccayā  vicāro   .   avitakkaavicāraṃ   dhammaṃ   paccayā
savitakkasavicāro    dhammo   uppajjati  ...  vatthuṃ   paccayā   savitakka-
savicārā  khandhā  paṭisandhikkhaṇe  ...  .  avitakkaavicāraṃ  dhammaṃ paccayā
avitakkavicāramatto   dhammo   ...   vicāraṃ  paccayā  avitakkavicāramattā
khandhā   vatthuṃ   paccayā   avitakkavicāramattā   khandhā   vatthuṃ   paccayā
vitakko paṭisandhikkhaṇe ....
     [101]  Avitakkaavicāraṃ  dhammaṃ  paccayā savitakkasavicāro ca avitakka-
avicāro   ca   dhammā  uppajjanti  ...  vatthuṃ paccayā savitakkasavicārā
khandhā   mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ  paṭisandhikkhaṇe ....
Avitakkaavicāraṃ   dhammaṃ   paccayā  avitakkavicāramatto  ca  avitakkaavicāro
ca  dhammā  ...  vicāraṃ paccayā avitakkavicāramattā khandhā cittasamuṭṭhānañca
rūpaṃ   vatthuṃ  paccayā   avitakkavicāramattā   khandhā   mahābhūte   paccayā
cittasamuṭṭhānaṃ    rūpaṃ   vatthuṃ    paccayā   vitakko   mahābhūte   paccayā
cittasamuṭṭhānaṃ    rūpaṃ   vatthuṃ    paccayā   avitakkavicāramattā  khandhā  ca
vicāro ca paṭisandhikkhaṇe ....
     {101.1}   Avitakkaavicāraṃ   dhammaṃ   paccayā  savitakkasavicāro  ca
avitakkavicāramatto   ca   dhammā   ...  vatthuṃ  paccayā  savitakkasavicārā
khandhā   ca   vitakko  ca  paṭisandhikkhaṇe  ...  .  avitakkaavicāraṃ  dhammaṃ
paccayā      savitakkasavicāro      ca      avitakkavicāramatto      ca
Avitakkaavicāro  ca  dhammā  ...  vatthuṃ paccayā savitakkasavicārā khandhā ca
vitakko ca mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ....
     [102]   Savitakkasavicārañca    avitakkaavicārañca    dhammaṃ  paccayā
savitakkasavicāro   dhammo   ...  savitakkasavicāraṃ  ekaṃ  khandhañca  vatthuñca
paccayā  tayo  khandhā  dve  khandhe ... Paṭisandhikkhaṇe ... .  Savitakka-
savicārañca    avitakkaavicārañca    dhammaṃ   paccayā   avitakkavicāramatto
dhammo   .pe.   paṭhamaudāharaṇe   pavatte   paṭisandhikkhaṇe  satta  pañhā
kātabbā.
     [103]   Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ  paccayā
savitakkasavicāro   dhammo   ...   vitakkañca  vatthuñca  paccayā  savitakka-
savicārā     khandhā    paṭisandhikkhaṇe    .pe.    avitakkavicāramattañca
avitakkaavicārañca   dhammaṃ   paccayā   avitakkavicāramatto   dhammo   ...
Avitakkavicāramattaṃ   ekaṃ   khandhañca   vicārañca   paccayā   tayo  khandhā
avitakkavicāramattaṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo   khandhā
paṭisandhikkhaṇe   avitakkavicāramattaṃ   ekaṃ   khandhañca   vicārañca   paccayā
tayo    khandhā    paṭisandhikkhaṇe    avitakkavicāramattaṃ    ekaṃ   khandhañca
vatthuñca paccayā tayo khandhā.
     {103.1}     Avitakkavicāramattañca     avitakkaavicārañca    dhammaṃ
paccayā   avitakkaavicāro   dhammo   uppajjati  ...  avitakkavicāramatte
khandhe   ca   vicārañca   paccayā  cittasamuṭṭhānaṃ  rūpaṃ  avitakkavicāramatte
khandhe     ca     mahābhūte     ca    paccayā    cittasamuṭṭhānaṃ    rūpaṃ
Vitakkañca   mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  avitakkavicāramatte
khandhe ca vatthuñca paccayā vicāro evaṃ paṭisandhikkhaṇe cattāro.
     [104]   Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ  paccayā
savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā uppajjanti ... Vitakkañca
vatthuñca   paccayā   savitakkasavicārā   khandhā   vitakkañca   mahābhūte  ca
paccayā  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  ...  .  avitakkavicāramattañca
avitakkaavicārañca   dhammaṃ   paccayā   avitakkavicāramatto   ca   avitakka-
avicāro  ca  dhammā  uppajjanti  ...  avitakkavicāramattaṃ  ekaṃ khandhañca
vicārañca  paccayā  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  avitakkavicāramattaṃ
ekaṃ  khandhañca  vatthuñca  paccayā  tayo  khandhā  avitakkavicāramatte khandhe
ca   mahābhūte   ca   paccayā  cittasamuṭṭhānaṃ  rūpaṃ  avitakkavicāramattaṃ ekaṃ
khandhañca  vatthuñca  paccayā  tayo  khandhā  vicāro  ca  paṭisandhikkhaṇe tayo
khandhā.
       Avasesesu dvīsu ghaṭanesu pavattipaṭisandhi vitthāretabbā.
                   Hetupaccayā niṭṭhitā.
       Hetupaccayaṃ anumajjantena paccayavāro vitthāretabbo.
               Yathā paṭiccagaṇanā evaṃ gaṇetabbā.
Adhipatiyā sattattiṃsa purejāte ca āsevane ca ekavīsa
                    ayaṃ ettha viseso.
     [105]   Paccanīye   nahetuyā   tettiṃsa  pañhā  sattasu  ṭhānesu
Satta    mohā    uddharitabbā  .   mūlapadesuyeva   naārammaṇe   satta
cittasamuṭṭhānā   uddharitabbā   .   savitakkasavicāramūlakā   satta   pañhā
naadhipati kātabbā.
     [106]   Avitakkavicāramattaṃ   dhammaṃ   paccayā   avitakkavicāramatto
dhammo   uppajjati   naadhipatipaccayā   avitakkavicāramatte  khandhe  paccayā
avitakkavicāramattā    adhipati   vipākaṃ   avitakkavicāramattaṃ   ekaṃ   khandhaṃ
paccayā  tayo  khandhā paṭisandhikkhaṇe .... Avitakkavicāramattaṃ dhammaṃ ....
Yathā paṭiccanaye tathā pañca pañhā kātabbā.
     [107]   Avitakkaavicāraṃ   dhammaṃ  paccayā  avitakkaavicāro  dhammo
uppajjati  ...  avitakkaavicāre  khandhe  paccayā  avitakkaavicārā adhipati
vipākaṃ  avitakkaavicāraṃ  ekaṃ  khandhaṃ  paccayā  tayo khandhā cittasamuṭṭhānañca
rūpaṃ   vipākaṃ   vicāraṃ   paccayā  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  vatthuṃ
paccayā  avitakkaavicārā  adhipati  vatthuṃ  paccayā  vipākā avitakkaavicārā
khandhā  ca  vicāro  ca .pe. Avitakkaavicāraṃ dhammaṃ paccayā savitakkasavicāro
dhammo ... Vatthuṃ paccayā savitakkasavicārā khandhā adhipati paṭisandhikkhaṇe ....
     {107.1} Avitakkaavicāraṃ dhammaṃ paccayā avitakkavicāramatto dhammo ...
Vicāraṃ  paccayā  avitakkavicāramattā  adhipati vatthuṃ  paccayā  avitakkavicāramattā
adhipati vipākaṃ vicāraṃ paccayā avitakkavicāramattā  khandhā vatthuṃ paccayā vipākā
avitakkavicāramattā khandhā paṭisandhikkhaṇe .... Avitakkaavicāraṃ dhammaṃ paccayā
Savitakkasavicāro  ca  avitakkaavicāro  ca  dhammā ... Vatthuṃ paccayā savitakka-
savicārā   khandhā  mahābhūte  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe
.pe.  avitakkaavicāraṃ  dhammaṃ paccayā avitakkavicāramatto ca avitakkaavicāro
ca dhammā ... Vipākaṃ vicāraṃ paccayā avitakkavicāramattā khandhā cittasamuṭṭhānañca
rūpaṃ  vatthuṃ  paccayā  vipākā avitakkavicāramattā khandhā vicāro ca mahābhūte
paccayā   cittasamuṭṭhānaṃ  rūpaṃ  vatthuṃ   paccayā  vitakko  mahābhūte paccayā
cittasamuṭṭhānaṃ  rūpaṃ  vatthuṃ  paccayā  vipākā  avitakkavicāramattā  khandhā ca
vicāro ca paṭisandhikkhaṇe .... Avitakkaavicāraṃ dhammaṃ paccayā savitakkasavicāro
ca  avitakkavicāramatto  ca dhammā ... Vatthuṃ paccayā savitakkasavicārā khandhā
ca vitakko ca paṭisandhikkhaṇe .... Paṭhamaghaṭanāyaṃ sampuṇṇā.
     [108]   Avitakkavicāramattañca   avitakkaavicārañca   dhammaṃ  paccayā
savitakkasavicāro   dhammo   uppajjati   ...  vitakkañca  vatthuñca  paccayā
savitakkasavicārā   khandhā   paṭisandhikkhaṇe   ...  .  avitakkavicāramattañca
avitakkaavicārañca     dhammaṃ     paccayā    avitakkavicāramatto    dhammo
uppajjati  ...   avitakkavicāramatte   khandhe   ca   vicārañca   paccayā
avitakkavicāramattādhipati   avitakkavicāramatte  khandhe  ca  vatthuñca  paccayā
avitakkavicāramattādhipati    vipākaṃ    avitakkavicāramattaṃ    ekaṃ   khandhañca
vicārañca   paccayā   vipākaṃ   avitakkavicāramattaṃ  ekaṃ  khandhañca  vatthuñca
paccayā  tayo  khandhā  paṭisandhikkhaṇe  ...  .  pañca  pañhā kātabbā.
Yattha  avitakkavicāramattaṃ  āgacchati  tattha  vipākaṃ  kātabbaṃ. Nādhipatimūlake
sattattiṃsa     pañhā    kātabbā    .    naanantarampi    nasamanantarampi
naaññamaññampi    naupanissayampi    sattapañhārūpaṃyeva    .    napurejāte
sattattiṃsa    paṭiccavārapaccanīyasadisā   .   napacchājāte   sattattiṃsa  .
Naāsevanepi   sadisaṃ   .   yattha   avitakkavicāramattopi  āgacchati  tattha
vipākā kātabbā.
     [109]  Savitakkasavicāraṃ  dhammaṃ  paccayā savitakkasavicāro dhammo ...
Nakammapaccayā    savitakkasavicāre    khandhe    paccayā   savitakkasavicārā
cetanā   .  avitakkavicāramattaṃ  dhammaṃ  paccayā  ...  avitakkavicāramattā
cetanā  savitakkasavicārā  cetanā  .  avitakkaavicāraṃ  dhammaṃ paccayā ...
Avitakkaavicārā  cetanā  .  paripuṇṇaṃ  kātabbaṃ  .  savitakkasavicāro ...
Vatthuṃ   paccayā   savitakkasavicārā  cetanā  .  avitakkavicāramatto  ...
Vicāraṃ   paccayā   avitakkavicāramattā  cetanā  vatthuṃ  paccayā  avitakka-
vicāramattā cetanā.
     [110]    Savitakkasavicārañca   avitakkaavicārañca   dhammaṃ   paccayā
savitakkasavicāro   dhammo  ...   savitakkasavicāre   khandhe   ca  vatthuñca
paccayā   savitakkasavicārā   cetanā   .  avitakkavicāramattañca  avitakka-
avicārañca   dhammaṃ   paccayā   savitakkasavicāro  dhammo  ...  vitakkañca
vatthuñca   paccayā   savitakkasavicārā   cetanā   .  avitakkavicāramattañca
avitakkaavicārañca    dhammaṃ    paccayā   avitakkavicāramatto  dhammo  ...
Avitakkavicāramatte   khandhe   ca   vicārañca  paccayā  avitakkavicāramattā
cetanā  avitakkavicāramatte  khandhe  ca  vatthuñca  paccayā  avitakkavicāra-
mattā     cetanā    .     savitakkasavicārañca    avitakkavicāramattañca
dhammaṃ  paccayā  savitakkasavicāro  dhammo  ...  savitakkasavicāre  khandhe ca
vitakkañca paccayā savitakkasavicārā cetanā.
     [111]   Savitakkasavicārañca  avitakkavicāramattañca  avitakkaavicārañca
dhammaṃ  paccayā  savitakkasavicāro  dhammo  uppajjati  nakammapaccayā savitakka-
savicāre khandhe ca vitakkañca vatthuñca paccayā savitakkasavicārā cetanā.
     [112]  Navipāke  sattattiṃsa  pañhā  kātabbā . Naāhārapaccayā
naindriyapaccayā     najhānapaccayā     namaggapaccayā    nasampayuttapaccayā
navippayuttapaccayā nonatthipaccayā novigatapaccayā vitthāretabbā.
     [113]  Nahetuyā  tettiṃsa  naārammaṇe  satta naadhipatiyā sattattiṃsa
naanantare   nasamanantare   naaññamaññe   naupanissaye  satta  napurejāte
napacchājāte   naāsevane   sattattiṃsa   nakamme   ekādasa   navipāke
sattattiṃsa   naāhāre   ekaṃ   naindriye   ekaṃ  najhāne ekaṃ namagge
tettiṃsa   nasampayutte   satta   navippayutte  ekādasa  nonatthiyā  satta
novigate satta.
                   Paccayavāro niṭṭhito.
                    Nissayampi ninnānaṃ.



             The Pali Tipitaka in Roman Character Volume 41 page 40-47. https://84000.org/tipitaka/read/roman_read.php?B=41&A=783              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=783              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=99&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=99              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]