ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                      Paccayavāro
     [99]   Savitakkasavicāraṃ   dhammaṃ   paccayā  savitakkasavicāro  dhammo
uppajjati   hetupaccayā   savitakkasavicāraṃ   ekaṃ   khandhaṃ   paccayā  tayo
khandhā   dve   khandhe  ...  satta  pañhā  .  avitakkavicāramattaṃ  dhammaṃ
paccayā pañca pañhā paṭiccavārasadisā.
     [100]   Avitakkaavicāraṃ   dhammaṃ  paccayā  avitakkaavicāro  dhammo
uppajjati   hetupaccayā   avitakkaavicāraṃ   ekaṃ   khandhaṃ   paccayā  tayo

--------------------------------------------------------------------------------------------- page41.

Khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paccayā vicāraṃ paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe vatthuṃ paccayā avitakkaavicārā khandhā vatthuṃ paccayā vicāro . avitakkaavicāraṃ dhammaṃ paccayā savitakkasavicāro dhammo uppajjati ... vatthuṃ paccayā savitakka- savicārā khandhā paṭisandhikkhaṇe ... . avitakkaavicāraṃ dhammaṃ paccayā avitakkavicāramatto dhammo ... vicāraṃ paccayā avitakkavicāramattā khandhā vatthuṃ paccayā avitakkavicāramattā khandhā vatthuṃ paccayā vitakko paṭisandhikkhaṇe .... [101] Avitakkaavicāraṃ dhammaṃ paccayā savitakkasavicāro ca avitakka- avicāro ca dhammā uppajjanti ... vatthuṃ paccayā savitakkasavicārā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe .... Avitakkaavicāraṃ dhammaṃ paccayā avitakkavicāramatto ca avitakkaavicāro ca dhammā ... vicāraṃ paccayā avitakkavicāramattā khandhā cittasamuṭṭhānañca rūpaṃ vatthuṃ paccayā avitakkavicāramattā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā vitakko mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā avitakkavicāramattā khandhā ca vicāro ca paṭisandhikkhaṇe .... {101.1} Avitakkaavicāraṃ dhammaṃ paccayā savitakkasavicāro ca avitakkavicāramatto ca dhammā ... vatthuṃ paccayā savitakkasavicārā khandhā ca vitakko ca paṭisandhikkhaṇe ... . avitakkaavicāraṃ dhammaṃ paccayā savitakkasavicāro ca avitakkavicāramatto ca

--------------------------------------------------------------------------------------------- page42.

Avitakkaavicāro ca dhammā ... vatthuṃ paccayā savitakkasavicārā khandhā ca vitakko ca mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe .... [102] Savitakkasavicārañca avitakkaavicārañca dhammaṃ paccayā savitakkasavicāro dhammo ... savitakkasavicāraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe ... . Savitakka- savicārañca avitakkaavicārañca dhammaṃ paccayā avitakkavicāramatto dhammo .pe. paṭhamaudāharaṇe pavatte paṭisandhikkhaṇe satta pañhā kātabbā. [103] Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paccayā savitakkasavicāro dhammo ... vitakkañca vatthuñca paccayā savitakka- savicārā khandhā paṭisandhikkhaṇe .pe. avitakkavicāramattañca avitakkaavicārañca dhammaṃ paccayā avitakkavicāramatto dhammo ... Avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paccayā tayo khandhā avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paccayā tayo khandhā paṭisandhikkhaṇe avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā. {103.1} Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paccayā avitakkaavicāro dhammo uppajjati ... avitakkavicāramatte khandhe ca vicārañca paccayā cittasamuṭṭhānaṃ rūpaṃ avitakkavicāramatte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ

--------------------------------------------------------------------------------------------- page43.

Vitakkañca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ avitakkavicāramatte khandhe ca vatthuñca paccayā vicāro evaṃ paṭisandhikkhaṇe cattāro. [104] Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paccayā savitakkasavicāro ca avitakkaavicāro ca dhammā uppajjanti ... Vitakkañca vatthuñca paccayā savitakkasavicārā khandhā vitakkañca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ... . avitakkavicāramattañca avitakkaavicārañca dhammaṃ paccayā avitakkavicāramatto ca avitakka- avicāro ca dhammā uppajjanti ... avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā avitakkavicāramatte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā vicāro ca paṭisandhikkhaṇe tayo khandhā. Avasesesu dvīsu ghaṭanesu pavattipaṭisandhi vitthāretabbā. Hetupaccayā niṭṭhitā. Hetupaccayaṃ anumajjantena paccayavāro vitthāretabbo. Yathā paṭiccagaṇanā evaṃ gaṇetabbā. Adhipatiyā sattattiṃsa purejāte ca āsevane ca ekavīsa ayaṃ ettha viseso. [105] Paccanīye nahetuyā tettiṃsa pañhā sattasu ṭhānesu

--------------------------------------------------------------------------------------------- page44.

Satta mohā uddharitabbā . mūlapadesuyeva naārammaṇe satta cittasamuṭṭhānā uddharitabbā . savitakkasavicāramūlakā satta pañhā naadhipati kātabbā. [106] Avitakkavicāramattaṃ dhammaṃ paccayā avitakkavicāramatto dhammo uppajjati naadhipatipaccayā avitakkavicāramatte khandhe paccayā avitakkavicāramattā adhipati vipākaṃ avitakkavicāramattaṃ ekaṃ khandhaṃ paccayā tayo khandhā paṭisandhikkhaṇe .... Avitakkavicāramattaṃ dhammaṃ .... Yathā paṭiccanaye tathā pañca pañhā kātabbā. [107] Avitakkaavicāraṃ dhammaṃ paccayā avitakkaavicāro dhammo uppajjati ... avitakkaavicāre khandhe paccayā avitakkaavicārā adhipati vipākaṃ avitakkaavicāraṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ vipākaṃ vicāraṃ paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe vatthuṃ paccayā avitakkaavicārā adhipati vatthuṃ paccayā vipākā avitakkaavicārā khandhā ca vicāro ca .pe. Avitakkaavicāraṃ dhammaṃ paccayā savitakkasavicāro dhammo ... Vatthuṃ paccayā savitakkasavicārā khandhā adhipati paṭisandhikkhaṇe .... {107.1} Avitakkaavicāraṃ dhammaṃ paccayā avitakkavicāramatto dhammo ... Vicāraṃ paccayā avitakkavicāramattā adhipati vatthuṃ paccayā avitakkavicāramattā adhipati vipākaṃ vicāraṃ paccayā avitakkavicāramattā khandhā vatthuṃ paccayā vipākā avitakkavicāramattā khandhā paṭisandhikkhaṇe .... Avitakkaavicāraṃ dhammaṃ paccayā

--------------------------------------------------------------------------------------------- page45.

Savitakkasavicāro ca avitakkaavicāro ca dhammā ... Vatthuṃ paccayā savitakka- savicārā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe .pe. avitakkaavicāraṃ dhammaṃ paccayā avitakkavicāramatto ca avitakkaavicāro ca dhammā ... Vipākaṃ vicāraṃ paccayā avitakkavicāramattā khandhā cittasamuṭṭhānañca rūpaṃ vatthuṃ paccayā vipākā avitakkavicāramattā khandhā vicāro ca mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā vitakko mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā vipākā avitakkavicāramattā khandhā ca vicāro ca paṭisandhikkhaṇe .... Avitakkaavicāraṃ dhammaṃ paccayā savitakkasavicāro ca avitakkavicāramatto ca dhammā ... Vatthuṃ paccayā savitakkasavicārā khandhā ca vitakko ca paṭisandhikkhaṇe .... Paṭhamaghaṭanāyaṃ sampuṇṇā. [108] Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paccayā savitakkasavicāro dhammo uppajjati ... vitakkañca vatthuñca paccayā savitakkasavicārā khandhā paṭisandhikkhaṇe ... . avitakkavicāramattañca avitakkaavicārañca dhammaṃ paccayā avitakkavicāramatto dhammo uppajjati ... avitakkavicāramatte khandhe ca vicārañca paccayā avitakkavicāramattādhipati avitakkavicāramatte khandhe ca vatthuñca paccayā avitakkavicāramattādhipati vipākaṃ avitakkavicāramattaṃ ekaṃ khandhañca vicārañca paccayā vipākaṃ avitakkavicāramattaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā paṭisandhikkhaṇe ... . pañca pañhā kātabbā.

--------------------------------------------------------------------------------------------- page46.

Yattha avitakkavicāramattaṃ āgacchati tattha vipākaṃ kātabbaṃ. Nādhipatimūlake sattattiṃsa pañhā kātabbā . naanantarampi nasamanantarampi naaññamaññampi naupanissayampi sattapañhārūpaṃyeva . napurejāte sattattiṃsa paṭiccavārapaccanīyasadisā . napacchājāte sattattiṃsa . Naāsevanepi sadisaṃ . yattha avitakkavicāramattopi āgacchati tattha vipākā kātabbā. [109] Savitakkasavicāraṃ dhammaṃ paccayā savitakkasavicāro dhammo ... Nakammapaccayā savitakkasavicāre khandhe paccayā savitakkasavicārā cetanā . avitakkavicāramattaṃ dhammaṃ paccayā ... avitakkavicāramattā cetanā savitakkasavicārā cetanā . avitakkaavicāraṃ dhammaṃ paccayā ... Avitakkaavicārā cetanā . paripuṇṇaṃ kātabbaṃ . savitakkasavicāro ... Vatthuṃ paccayā savitakkasavicārā cetanā . avitakkavicāramatto ... Vicāraṃ paccayā avitakkavicāramattā cetanā vatthuṃ paccayā avitakka- vicāramattā cetanā. [110] Savitakkasavicārañca avitakkaavicārañca dhammaṃ paccayā savitakkasavicāro dhammo ... savitakkasavicāre khandhe ca vatthuñca paccayā savitakkasavicārā cetanā . avitakkavicāramattañca avitakka- avicārañca dhammaṃ paccayā savitakkasavicāro dhammo ... vitakkañca vatthuñca paccayā savitakkasavicārā cetanā . avitakkavicāramattañca avitakkaavicārañca dhammaṃ paccayā avitakkavicāramatto dhammo ...

--------------------------------------------------------------------------------------------- page47.

Avitakkavicāramatte khandhe ca vicārañca paccayā avitakkavicāramattā cetanā avitakkavicāramatte khandhe ca vatthuñca paccayā avitakkavicāra- mattā cetanā . savitakkasavicārañca avitakkavicāramattañca dhammaṃ paccayā savitakkasavicāro dhammo ... savitakkasavicāre khandhe ca vitakkañca paccayā savitakkasavicārā cetanā. [111] Savitakkasavicārañca avitakkavicāramattañca avitakkaavicārañca dhammaṃ paccayā savitakkasavicāro dhammo uppajjati nakammapaccayā savitakka- savicāre khandhe ca vitakkañca vatthuñca paccayā savitakkasavicārā cetanā. [112] Navipāke sattattiṃsa pañhā kātabbā . Naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā vitthāretabbā. [113] Nahetuyā tettiṃsa naārammaṇe satta naadhipatiyā sattattiṃsa naanantare nasamanantare naaññamaññe naupanissaye satta napurejāte napacchājāte naāsevane sattattiṃsa nakamme ekādasa navipāke sattattiṃsa naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge tettiṃsa nasampayutte satta navippayutte ekādasa nonatthiyā satta novigate satta. Paccayavāro niṭṭhito. Nissayampi ninnānaṃ.


             The Pali Tipitaka in Roman Character Volume 41 page 40-47. https://84000.org/tipitaka/read/roman_read.php?B=41&A=783&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=783&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=99&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=99              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]