ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                        Parittattikaṃ
                       paṭiccavāro
     [1321]  Parittaṃ  dhammaṃ  paṭicca paritto dhammo uppajjati hetupaccayā
parittaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe
...  paṭisandhikkhaṇe  parittaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā kaṭattā ca
rūpaṃ  dve  khandhe ... Khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ
paṭicca   tayo  mahābhūtā  dve  mahābhūte  paṭicca  cittasamuṭṭhānaṃ  rūpaṃ .
Parittaṃ    dhammaṃ    paṭicca   mahaggato   dhammo   uppajjati   hetupaccayā
paṭisandhikkhaṇe   vatthuṃ  paṭicca  mahaggatā  khandhā  .  parittaṃ  dhammaṃ  paṭicca
paritto  ca  mahaggato  ca  dhammā  uppajjanti  hetupaccayā  paṭisandhikkhaṇe
vatthuṃ paṭicca mahaggatā khandhā mahābhūte paṭicca kaṭattārūpaṃ.
     [1322]  Mahaggataṃ  dhammaṃ  paṭicca  mahaggato dhammo ... Hetupaccayā

--------------------------------------------------------------------------------------------- page402.

Mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Paṭisandhikkhaṇe ... . mahaggataṃ dhammaṃ paṭicca paritto dhammo ... hetupaccayā mahaggate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe mahaggate khandhe paṭicca kaṭattārūpaṃ . mahaggataṃ dhammaṃ paṭicca paritto ca mahaggato ca dhammā ... hetupaccayā mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe .... [1323] Appamāṇaṃ dhammaṃ paṭicca appamāṇo dhammo ... Hetupaccayā appamāṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... Appamāṇaṃ dhammaṃ paṭicca paritto dhammo ... hetupaccayā appamāṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . appamāṇaṃ dhammaṃ paṭicca paritto ca appamāṇo ca dhammā ... hetupaccayā appamāṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... [1324] Parittañca appamāṇañca dhammaṃ paṭicca paritto dhammo ... Hetupaccayā appamāṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1325] Parittañca mahaggatañca dhammaṃ paṭicca paritto dhammo ... Hetupaccayā mahaggate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ... . parittañca mahaggatañca dhammaṃ paṭicca mahaggato dhammo ... hetupaccayā paṭisandhikkhaṇe mahaggataṃ

--------------------------------------------------------------------------------------------- page403.

Ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... . Parittañca mahaggatañca dhammaṃ paṭicca paritto ca mahaggato ca dhammā ... hetupaccayā paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... mahaggate khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. [1326] Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati ārammaṇapaccayā parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe vatthuṃ paṭicca khandhā . parittaṃ dhammaṃ paṭicca mahaggato dhammo uppajjati ārammaṇapaccayā paṭisandhikkhaṇe vatthuṃ paṭicca mahaggatā khandhā. [1327] Mahaggataṃ dhammaṃ paṭicca mahaggato dhammo ... Ārammaṇapaccayā mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Paṭisandhikkhaṇe .... [1328] Appamāṇaṃ dhammaṃ paṭicca appamāṇo dhammo ... Ārammaṇapaccayā appamāṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... [1329] Parittañca mahaggatañca dhammaṃ paṭicca mahaggato dhammo ... Ārammaṇapaccayā paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe .... [1330] Parittaṃ dhammaṃ paṭicca paritto dhammo ... Adhipatipaccayā

--------------------------------------------------------------------------------------------- page404.

Parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. [1331] Mahaggataṃ dhammaṃ paṭicca mahaggato dhammo ... Adhipatipaccayā mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . Mahaggataṃ dhammaṃ paṭicca paritto dhammo ... adhipatipaccayā mahaggate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . mahaggataṃ dhammaṃ paṭicca paritto ca mahaggato ca dhammā ... adhipatipaccayā mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... [1332] Appamāṇaṃ dhammaṃ paṭicca appamāṇo dhammo ... Adhipatipaccayā appamāṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... Appamāṇaṃ dhammaṃ paṭicca paritto dhammo ... adhipatipaccayā appamāṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . appamāṇaṃ dhammaṃ paṭicca paritto ca appamāṇo ca dhammā ... adhipatipaccayā appamāṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... [1333] Parittañca appamāṇañca dhammaṃ paṭicca paritto dhammo ... Adhipatipaccayā appamāṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1334] Parittañca mahaggatañca dhammaṃ paṭicca paritto

--------------------------------------------------------------------------------------------- page405.

Dhammo ... adhipatipaccayā mahaggate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1335] Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati anantarapaccayā samanantarapaccayā sahajātapaccayā sabbepi mahābhūtā kātabbā . aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā tisso pañhā kātabbā . āsevanapaccayā tisso pañhā kātabbā . kammapaccayā vipākapaccayā terasa pañhā . āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā. [1336] Hetuyā terasa ārammaṇe pañca adhipatiyā nava anantare pañca samanantare pañca sahajāte terasa aññamaññe satta nissaye terasa upanissaye pañca purejāte tīṇi āsevane tīṇi kamme terasa vipāke terasa āhāre indriye jhāne magge terasa sampayutte pañca vippayutte terasa atthiyā terasa natthiyā pañca vigate pañca avigate terasa. Anulomaṃ. [1337] Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati nahetupaccayā ahetukaṃ parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā

--------------------------------------------------------------------------------------------- page406.

Cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca bāhiraṃ ... Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. [1338] Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati naārammaṇapaccayā paritte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe paritte khandhe paṭicca kaṭattārūpaṃ khandhe paṭicca vatthu ekaṃ mahābhūtaṃ ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ .... [1339] Mahaggataṃ dhammaṃ paṭicca paritto dhammo uppajjati naārammaṇapaccayā mahaggate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe mahaggate khandhe paṭicca kaṭattārūpaṃ. [1340] Appamāṇaṃ dhammaṃ paṭicca paritto dhammo ... Naārammaṇapaccayā appamāṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1341] Parittañca appamāṇañca dhammaṃ paṭicca paritto dhammo uppajjati naārammaṇapaccayā appamāṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1342] Parittañca mahaggatañca dhammaṃ paṭicca paritto dhammo uppajjati naārammaṇapaccayā mahaggate khandhe ca

--------------------------------------------------------------------------------------------- page407.

Mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe mahaggate khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. [1343] Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati naadhipatipaccayā parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ .... Saṅkhittaṃ. Asaññasattānaṃ .pe. parittaṃ dhammaṃ paṭicca mahaggato dhammo uppajjati naadhipatipaccayā paṭisandhikkhaṇe vatthuṃ paṭicca mahaggatā khandhā . Parittaṃ dhammaṃ paṭicca paritto ca mahaggato ca dhammā uppajjanti naadhipatipaccayā paṭisandhikkhaṇe vatthuṃ paṭicca mahaggatā khandhā mahābhūte paṭicca kaṭattārūpaṃ. [1344] Mahaggataṃ dhammaṃ paṭicca mahaggato dhammo uppajjati naadhipatipaccayā mahaggate khandhe paṭicca mahaggatādhipati vipākaṃ mahaggataṃ ekaṃ khandhaṃ paṭicca paṭisandhikkhaṇe ... . mahaggataṃ dhammaṃ paṭicca paritto dhammo uppajjati naadhipatipaccayā vipāke mahaggate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe mahaggate khandhe paṭicca kaṭattārūpaṃ . mahaggataṃ dhammaṃ paṭicca paritto ca mahaggato ca dhammā uppajjanti naadhipatipaccayā vipākaṃ mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe ....

--------------------------------------------------------------------------------------------- page408.

[1345] Appamāṇaṃ dhammaṃ paṭicca appamāṇo dhammo uppajjati naadhipatipaccayā appamāṇe khandhe paṭicca appamāṇādhipati. [1346] Parittañca mahaggatañca dhammaṃ paṭicca paritto dhammo uppajjati naadhipatipaccayā vipāke mahaggate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe mahaggate khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ . parittañca mahaggatañca dhammaṃ paṭicca mahaggato dhammo uppajjati naadhipatipaccayā paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe .... Parittañca mahaggatañca dhammaṃ paṭicca paritto ca mahaggato ca dhammā uppajjanti naadhipatipaccayā paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... Mahaggate khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. [1347] Parittaṃ dhammaṃ paṭicca paritto dhammo ... Naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā. [1348] Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati napurejātapaccayā arūpe parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paritte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe .pe. Sabbe mahābhūtā vitthāretabbā. Parittamūlake tisso pañhā.

--------------------------------------------------------------------------------------------- page409.

[1349] Mahaggataṃ dhammaṃ paṭicca mahaggato dhammo uppajjati napurejātapaccayā arūpe mahaggataṃ ekaṃ khandhaṃ ... Paṭisandhikkhaṇe .... Mahaggataṃ dhammaṃ paṭicca paritto dhammo .pe. napurejātapaccayā mahaggate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe mahaggate khandhe paṭicca kaṭattārūpaṃ . mahaggataṃ dhammaṃ paṭicca paritto ca mahaggato ca dhammā ... napurejātapaccayā paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe .... [1350] Appamāṇaṃ dhammaṃ paṭicca appamāṇo dhammo ... Napurejātapaccayā arūpe appamāṇaṃ ekaṃ khandhaṃ ... . appamāṇaṃ dhammaṃ paṭicca paritto dhammo ... napurejātapaccayā appamāṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1351] Parittañca appamāṇañca dhammaṃ paṭicca paritto dhammo ... napurejātapaccayā appamāṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1352] Parittañca mahaggatañca dhammaṃ paṭicca paritto dhammo ... Napurejātapaccayā mahaggate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ... . parittañca mahaggatañca dhammaṃ paṭicca mahaggato dhammo ... napurejātapaccayā paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā . parittañca mahaggatañca dhammaṃ paṭicca paritto ca mahaggato ca dhammā uppajjanti napurejātapaccayā

--------------------------------------------------------------------------------------------- page410.

Paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... mahaggate khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. [1353] Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati napacchājātapaccayā naāsevanapaccayā parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ . Saṅkhittaṃ. Asaññasattānaṃ ekaṃ mahābhūtaṃ .... [1354] Parittaṃ dhammaṃ paṭicca mahaggato dhammo uppajjati naāsevanapaccayā paṭisandhikkhaṇe vatthuṃ paṭicca mahaggatā khandhā . Parittaṃ dhammaṃ paṭicca paritto ca mahaggato dhammā ... Naāsevanapaccayā paṭisandhikkhaṇe vatthuṃ paṭicca mahaggatā khandhā mahābhūte paṭicca kaṭattārūpaṃ. [1355] Mahaggataṃ dhammaṃ paṭicca mahaggato dhammo uppajjati naāsevanapaccayā vipākaṃ mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā . mahaggataṃ dhammaṃ paṭicca paritto dhammo ... Naāsevanapaccayā mahaggate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ... . Mahaggataṃ dhammaṃ paṭicca paritto ca mahaggato ca dhammā ... Naāsevanapaccayā vipākaṃ mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca

--------------------------------------------------------------------------------------------- page411.

Rūpaṃ dve khandhe ... paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhaṃ .... [1356] Appamāṇaṃ dhammaṃ paṭicca appamāṇo dhammo ... Naāsevanapaccayā vipākaṃ appamāṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā . appamāṇaṃ dhammaṃ paṭicca paritto dhammo ... naāsevanapaccayā appamāṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . appamāṇaṃ dhammaṃ paṭicca paritto ca appamāṇo ca dhammā ... naāsevanapaccayā vipākaṃ appamāṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ. [1357] Parittañca appamāṇañca dhammaṃ paṭicca paritto dhammo ... naāsevanapaccayā appamāṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1358] Parittañca mahaggatañca dhammaṃ paṭicca paritto dhammo ... Naāsevanapaccayā mahaggate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe mahaggate khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. Parittañca mahaggatañca dhammaṃ paṭicca mahaggato dhammo ... Naāsevanapaccayā paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... . parittañca mahaggatañca dhammaṃ paṭicca paritto ca mahaggato ca dhammā uppajjanti naāsevanapaccayā paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhañca vatthuñca paṭicca

--------------------------------------------------------------------------------------------- page412.

Tayo khandhā dve khandhe ... mahaggate khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ. [1359] Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati nakammapaccayā paritte khandhe paṭicca parittā cetanā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ .... [1360] Mahaggataṃ dhammaṃ paṭicca mahaggato dhammo ... Nakammapaccayā mahaggate khandhe paṭicca mahaggatā cetanā. [1361] Appamāṇaṃ dhammaṃ paṭicca appamāṇo dhammo ... Nakammapaccayā appamāṇe khandhe paṭicca appamāṇā cetanā. [1362] Parittaṃ dhammaṃ paṭicca paritto dhammo ... Navipākapaccayā parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ bāhiraṃ ... Āhāra ... Utu ... Asaññasattānaṃ ekaṃ mahābhūtaṃ .... [1363] Mahaggataṃ dhammaṃ paṭicca mahaggato dhammo ... Navipākapaccayā mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... . mahaggataṃ dhammaṃ paṭicca paritto dhammo ... Navipākapaccayā mahaggate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . Mahaggataṃ dhammaṃ paṭicca paritto ca mahaggato ca dhammā uppajjanti navipākapaccayā mahaggataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca

--------------------------------------------------------------------------------------------- page413.

Rūpaṃ dve khandhe .... [1364] Appamāṇaṃ dhammaṃ paṭicca appamāṇo dhammo uppajjati navipākapaccayā appamāṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā . appamāṇaṃ dhammaṃ paṭicca paritto dhammo uppajjati navipākapaccayā appamāṇe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . Appamāṇaṃ dhammaṃ paṭicca paritto ca appamāṇo ca dhammā uppajjanti navipākapaccayā appamāṇaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe .... [1365] Parittañca appamāṇañca dhammaṃ paṭicca paritto dhammo uppajjati navipākapaccayā appamāṇe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1366] Parittañca mahaggatañca dhammaṃ paṭicca paritto dhammo uppajjati navipākapaccayā mahaggate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1367] Parittaṃ dhammaṃ paṭicca paritto dhammo uppajjati naāhārapaccayā bāhiraṃ ... Utu ... Asaññasattānaṃ .... Vitthāretabbaṃ. Naindriyapaccayā bāhiraṃ ... āhāra ... utu ... asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ najhānapaccayā pañcaviññāṇasahagataṃ ekaṃ khandhaṃ ... bāhiraṃ ... . saṅkhittaṃ . asaññasattānaṃ ekaṃ mahābhūtaṃ .pe. sabbe mahābhūtā kātabbā .

--------------------------------------------------------------------------------------------- page414.

Namaggapaccayā ahetukaṃ parittaṃ ekaṃ khandhaṃ ... ahetukapaṭisandhikkhaṇe ekaṃ . saṅkhittaṃ . sabbe mahābhūtā kātabbā . Nasampayuttapaccayā .... [1368] ... Navippayuttapaccayā arūpe parittaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Bāhiraṃ ... Āhāra ... Utu ... Asaññasattānaṃ ... . mahaggataṃ dhammaṃ paṭicca mahaggato dhammo uppajjati navippayuttapaccayā arūpe mahaggataṃ ekaṃ khandhaṃ .... [1369] Appamāṇaṃ dhammaṃ paṭicca appamāṇo dhammo uppajjati navippayuttapaccayā arūpe appamāṇaṃ ekaṃ khandhaṃ ... nonatthipaccayā novigatapaccayā. [1370] Nahetuyā ekaṃ naārammaṇe pañca naadhipatiyā dasa naanantare pañca nasamanantare pañca naaññamaññe naupanissaye pañca napurejāte dvādasa napacchājāte terasa naāsevane terasa nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye najhāne namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca . evaṃ gaṇetabbaṃ. Paccanīyaṃ. [1371] Hetupaccayā naārammaṇe pañca ... naadhipatiyā dasa naanantare pañca nasamanantare naaññamaññe naupanissaye pañca

--------------------------------------------------------------------------------------------- page415.

Napurejāte dvādasa napacchājāte terasa naāsevane terasa nakamme tīṇi navipāke nava nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. Evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ. [1372] Nahetupaccayā ārammaṇe ekaṃ ... anantare ekaṃ. Saṅkhittaṃ. Vigate ekaṃ avigate ekaṃ. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Paṭiccavāro niṭṭhito. Sahajātavāropi paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 41 page 401-415. https://84000.org/tipitaka/read/roman_read.php?B=41&A=7865&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=7865&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1321&items=52              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1321              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]