ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [1373]   Parittaṃ   dhammaṃ   paccayā   paritto   dhammo  uppajjati
hetupaccayā  parittaṃ  ekaṃ  khandhaṃ  paccayā  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe  khandhe paccayā vatthu vatthuṃ paccayā
khandhā   ekaṃ   mahābhūtaṃ   paccayā   upādārūpaṃ  vatthuṃ  paccayā  parittā
khandhā    .   parittaṃ   dhammaṃ   paccayā   mahaggato   dhammo   uppajjati
hetupaccayā   vatthuṃ   paccayā   mahaggatā   khandhā   paṭisandhikkhaṇe  vatthuṃ
paccayā mahaggatā khandhā.
     {1373.1}   Parittaṃ  dhammaṃ  paccayā  appamāṇo  dhammo  uppajjati
hetupaccayā  vatthuṃ  paccayā  appamāṇā  khandhā  .  parittaṃ  dhammaṃ paccayā
paritto  ca  appamāṇo  ca  dhammā  uppajjanti  hetupaccayā vatthuṃ paccayā

--------------------------------------------------------------------------------------------- page416.

Appamāṇā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ . Parittaṃ dhammaṃ paccayā paritto ca mahaggato ca dhammā uppajjanti hetupaccayā vatthuṃ paccayā mahaggatā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe vatthuṃ paccayā. [1374] Mahaggataṃ dhammaṃ paccayā mahaggato dhammo uppajjati hetupaccayā mahaggataṃ ekaṃ khandhaṃ paccayā paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhaṃ ... . mahaggataṃ dhammaṃ paccayā paritto dhammo uppajjati hetupaccayā mahaggate khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe .... Mahaggataṃ dhammaṃ paccayā paritto ca mahaggato ca dhammā uppajjanti hetupaccayā mahaggataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe mahaggataṃ ekaṃ khandhaṃ .... [1375] Appamāṇaṃ dhammaṃ paccayā appamāṇo dhammo uppajjati hetupaccayā appamāṇe tīṇi. [1376] Parittañca appamāṇañca dhammaṃ paccayā paritto dhammo uppajjati hetupaccayā appamāṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . parittañca appamāṇañca dhammaṃ paccayā appamāṇo dhammo uppajjati hetupaccayā appamāṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā . parittañca appamāṇañca dhammaṃ paccayā paritto ca appamāṇo ca dhammā

--------------------------------------------------------------------------------------------- page417.

Uppajjanti hetupaccayā appamāṇaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... appamāṇe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. [1377] Parittañca mahaggatañca dhammaṃ paccayā paritto dhammo uppajjati hetupaccayā tīṇi. Paṭisandhikkhaṇe tīṇipi kātabbā. [1378] Parittaṃ dhammaṃ paccayā paritto dhammo uppajjati ārammaṇapaccayā parittaṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe ... paṭisandhikkhaṇe vatthuṃ paccayā khandhā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā ... vatthuṃ paccayā parittā khandhā. Avasesā cha pañhā hetupaccayasadisā satta kātabbā . adhipatipaccayā paṭisandhi natthi sattarasa pañhā paripuṇṇā . anantarapaccayā . Saṅkhittaṃ. Avigatapaccayā. [1379] Hetuyā sattarasa ārammaṇe satta adhipatiyā sattarasa anantare satta samanantare satta sahajāte sattarasa aññamaññe nava nissaye sattarasa upanissaye satta purejāte satta āsevane satta kamme sattarasa vipāke sattarasa āhāre sattarasa indriye jhāne magge sattarasa sampayutte satta vippayutte sattarasa atthiyā sattarasa natthiyā satta vigate satta avigate sattarasa. Evaṃ gaṇetabbaṃ. Anulomaṃ.

--------------------------------------------------------------------------------------------- page418.

[1380] Parittaṃ dhammaṃ paccayā paritto dhammo uppajjati nahetupaccayā ahetukaṃ parittaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ . saṅkhittaṃ . Asaññasattānaṃ ... cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ ... Vatthuṃ paccayā ahetukā parittā khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. [1381] Parittaṃ dhammaṃ paccayā paritto dhammo uppajjati naārammaṇapaccayā paṭiccavārasadisaṃ pañca. [1382] Parittaṃ dhammaṃ paccayā paritto dhammo uppajjati naadhipatipaccayā parittaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe asaññasattānaṃ ... Cakkhāyatanaṃ ... kāyāyatanaṃ ... vatthuṃ paccayā parittā khandhā. Parittaṃ dhammaṃ paccayā mahaggato dhammo uppajjati naadhipatipaccayā vatthuṃ paccayā mahaggatādhipati vatthuṃ paccayā vipākā mahaggatā khandhā paṭisandhikkhaṇe vatthuṃ paccayā mahaggatā khandhā . parittaṃ dhammaṃ paccayā appamāṇo dhammo uppajjati naadhipatipaccayā vatthuṃ paccayā appamāṇādhipati . parittaṃ dhammaṃ paccayā paritto ca mahaggato ca dhammā ... naadhipatipaccayā vatthuṃ paccayā vipākā

--------------------------------------------------------------------------------------------- page419.

Mahaggatā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe .... [1383] Mahaggataṃ dhammaṃ paccayā mahaggato dhammo ... Naadhipatipaccayā mahaggate khandhe paccayā mahaggatādhipati vipākaṃ mahaggataṃ ekaṃ khandhaṃ paccayā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe .... Mahaggataṃ dhammaṃ paccayā paritto dhammo uppajjati naadhipatipaccayā vipāke mahaggate khandhe paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe .... Mahaggataṃ dhammaṃ paccayā paritto ca mahaggato ca dhammā uppajjanti naadhipatipaccayā vipākaṃ mahaggataṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe .... [1384] Appamāṇaṃ dhammaṃ paccayā appamāṇo dhammo uppajjati naadhipatipaccayā appamāṇe khandhe paccayā appamāṇādhipati. [1385] Parittañca appamāṇañca dhammaṃ paccayā appamāṇo dhammo uppajjati naadhipatipaccayā appamāṇe khandhe ca vatthuñca paccayā appamāṇādhipati. [1386] Parittañca mahaggatañca dhammaṃ paccayā paritto dhammo uppajjati naadhipatipaccayā vipāke mahaggate khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ... . parittañca mahaggatañca dhammaṃ paccayā mahaggato dhammo ... naadhipatipaccayā mahaggate

--------------------------------------------------------------------------------------------- page420.

Khandhe ca vatthuñca paccayā mahaggatādhipati vipākaṃ mahaggataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Paṭisandhikkhaṇe ... . parittañca mahaggatañca dhammaṃ paccayā paritto ca mahaggato ca dhammā ... naadhipatipaccayā vipākaṃ mahaggataṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... vipāke mahaggate khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe mahaggate khandhe paccayā. [1387] Parittaṃ dhammaṃ paccayā paritto dhammo uppajjati naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā paṭiccavārasadisā dvādasa pañhā . napacchājātapaccayā naāsevanapaccayā paripuṇṇaṃ . Vipākoti niddissitabbaṃ . cittasamuṭṭhānaṃ rūpaṃ vipākoti na kātabbaṃ . Nakammapaccayā navipākapaccayā paṭisandhi vipākopi natthi. Naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā. [1388] Nahetuyā ekaṃ naārammaṇe pañca naadhipatiyā dvādasa naanantare pañca nasamanantare naaññamaññe naupanissaye napurejāte dvādasa napacchājāte sattarasa naāsevane sattarasa nakamme satta navipāke sattarasa naāhāre naindriye najhāne namagge ekaṃ nasampayutte pañca navippayutte tīṇi

--------------------------------------------------------------------------------------------- page421.

Nonatthiyā pañca novigate pañca. Evaṃ gaṇetabbaṃ. Paccanīyaṃ. [1389] Hetupaccayā naārammaṇe pañca ... Naadhipatiyā dvādasa naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte dvādasa napacchājāte sattarasa naāsevane sattarasa nakamme satta navipāke sattarasa nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. Evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ. [1390] Nahetupaccayā ārammaṇe ekaṃ ... Anantare samanantare sahajāte vigate avigate ekaṃ. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Paccayavāro niṭṭhito. Nissayavāro paccayavārasadiso.


             The Pali Tipitaka in Roman Character Volume 41 page 415-421. https://84000.org/tipitaka/read/roman_read.php?B=41&A=8140&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=8140&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1373&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1373              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]