ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

page48.

Saṃsaṭṭhavāro [114] Savitakkasavicāraṃ dhammaṃ saṃsaṭṭho savitakkasavicāro dhammo uppajjati hetupaccayā savitakkasavicāraṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... paṭisandhikkhaṇe ... . Savitakkasavicāraṃ dhammaṃ saṃsaṭṭho avitakkavicāramatto dhammo ... savitakkasavicāre khandhe saṃsaṭṭho vitakko paṭisandhikkhaṇe .pe. savitakkasavicāraṃ dhammaṃ saṃsaṭṭho savitakkasavicāro ca avitakkavicāramatto ca dhammā ... Savitakkasavicāraṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā vitakko ca dve khandhe ... Paṭisandhikkhaṇe .pe. [115] Avitakkavicāramattaṃ dhammaṃ saṃsaṭṭho avitakkavicāramatto dhammo uppajjati hetupaccayā avitakkavicāramattaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā dve khandhe ... paṭisandhikkhaṇe ... . Avitakkavicāramattaṃ dhammaṃ saṃsaṭṭho savitakkasavicāro dhammo ... vitakkaṃ saṃsaṭṭhā savitakkasavicārā khandhā paṭisandhikkhaṇe ... . avitakkavicāramattaṃ dhammaṃ saṃsaṭṭho avitakkaavicāro dhammo ... avitakkavicāramatte khandhe saṃsaṭṭho vicāro paṭisandhikkhaṇe avitakkavicāramatte khandhe saṃsaṭṭho vicāro. {115.1} Avitakkavicāramattaṃ dhammaṃ saṃsaṭṭho avitakkavicāramatto ca avitakkaavicāro ca dhammā ... Avitakkavicāramattaṃ ekaṃ khandhaṃ saṃsaṭṭhā tayo khandhā vicāro ca dve khandhe ... paṭisandhikkhaṇe ... . Avitakkaavicāraṃ dhammaṃ saṃsaṭṭho avitakkaavicāro dhammo uppajjati hetupaccayā avitakkaavicāraṃ ekaṃ khandhaṃ

--------------------------------------------------------------------------------------------- page49.

Saṃsaṭṭhā tayo khandhā dve khandhe saṃsaṭṭhā paṭisandhikkhaṇe .... Avitakkaavicāraṃ dhammaṃ saṃsaṭṭho avitakkavicāramatto dhammo ... vicāraṃ saṃsaṭṭhā avitakka- vicāramattā khandhā paṭisandhikkhaṇe vicāraṃ saṃsaṭṭhā. [115] Avitakkavicāramattañca avitakkaavicārañca dhammaṃ saṃsaṭṭho avitakkavicāramatto dhammo ... avitakkavicāramattaṃ ekaṃ khandhañca vicārañca saṃsaṭṭhā tayo khandhā dve khandhe .pe. Paṭisandhikkhaṇe .... Savitakkasavicārañca avitakkavicāramattañca dhammaṃ saṃsaṭṭho savitakkasavicāro dhammo uppajjati hetupaccayā savitakkasavicāraṃ ekaṃ khandhañca vitakkañca saṃsaṭṭhā tayo khandhā dve khandhe ca vitakkañca paṭisandhikkhaṇe .... Hetupaccayaṃ anumajjantena sabbe paccayā vitthāretabbā. [116] Hetuyā ekādasa ārammaṇe adhipatiyā anantare samanantare sahajāte aññamaññe nissaye upanissaye purejāte āsevane kamme vipāke āhāre indriye jhāne magge sampayutte vippayutte atthiyā natthiyā vigate avigate sabbattha ekādasa. Anulomaṃ. Paccanīyaṃ kātabbaṃ asammohantena [117] Nahetuyā cha naadhipatiyā ekādasa napurejāte ekādasa napacchājāte ekādasa naāsevane ekādasa nakamme satta

--------------------------------------------------------------------------------------------- page50.

Navipāke ekādasa najhāne ekaṃ namagge cha navippayutte ekādasa. Paccanīyaṃ. Itare pana dvepi vārā vitthāretabbā. Sampayuttavāropi vitthāretabbo. Saṃsaṭṭhavāro niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 41 page 48-50. https://84000.org/tipitaka/read/roman_read.php?B=41&A=929&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=929&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=114&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=114              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]