ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       micchattattikaṃ
                       paṭiccavāro
     [1632]    Micchattaniyataṃ   dhammaṃ   paṭicca   micchattaniyato   dhammo
uppajjati    hetupaccayā    micchattaniyataṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā  dve  khandhe  ...  .  micchattaniyataṃ  dhammaṃ  paṭicca aniyato dhammo
uppajjati   hetupaccayā   micchattaniyate   khandhe   paṭicca   cittasamuṭṭhānaṃ
rūpaṃ    .   micchattaniyataṃ   dhammaṃ   paṭicca   micchattaniyato   ca   aniyato
ca    dhammā    uppajjanti    hetupaccayā   micchattaniyataṃ   ekaṃ   khandhaṃ
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     [1633]   Sammattaniyataṃ  dhammaṃ  paṭicca  sammattaniyato  dhammo  ...
Hetupaccayā tīṇi.
     [1634]  Aniyataṃ  dhammaṃ  paṭicca  aniyato  dhammo  ... Hetupaccayā
aniyataṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve
khandhe   ...   paṭisandhikkhaṇe  aniyataṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā

--------------------------------------------------------------------------------------------- page477.

Kaṭattā ca rūpaṃ dve khandhe ... khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā dve mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. [1635] Micchattaniyatañca aniyatañca dhammaṃ paṭicca aniyato dhammo ... hetupaccayā micchattaniyate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1636] Sammattaniyatañca aniyatañca dhammaṃ paṭicca aniyato dhammo ... hetupaccayā sammattaniyate khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [1637] Micchattaniyataṃ dhammaṃ paṭicca micchattaniyato dhammo ... Ārammaṇapaccayā micchattaniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... [1638] Sammattaniyataṃ dhammaṃ paṭicca sammattaniyato dhammo ... Ārammaṇapaccayā sammattaniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe .... [1639] Aniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati ārammaṇapaccayā aniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe aniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... vatthuṃ paṭicca khandhā . sabbe paccayā iminā kāraṇena vitthāretabbā. Saṅkhittaṃ.

--------------------------------------------------------------------------------------------- page478.

[1640] Hetuyā nava ārammaṇe tīṇi adhipatiyā nava anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe tīṇi nissaye nava upanissaye tīṇi purejāte tīṇi āsevane tīṇi kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi avigate nava . evaṃ gaṇetabbaṃ. Anulomaṃ. [1641] Aniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati nahetupaccayā ahetukaṃ aniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe ekaṃ mahābhūtaṃ paṭicca bāhiraṃ ... āhāra ... Utu ... Asaññasattānaṃ ... Vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. [1642] Micchattaniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati naārammaṇapaccayā micchattaniyate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ. [1643] Micchattaniyataṃ dhammaṃ paṭicca micchattaniyato dhammo uppajjati naadhipatipaccayā micchattaniyate khandhe paṭicca micchattaniyatā adhipati.

--------------------------------------------------------------------------------------------- page479.

[1644] Sammattaniyataṃ dhammaṃ paṭicca sammattaniyato dhammo uppajjati naadhipatipaccayā sammattaniyate khandhe paṭicca sammattaniyatā adhipati. [1645] Aniyataṃ dhammaṃ paṭicca aniyato dhammo uppajjati naadhipatipaccayā aniyataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ .... Saṅkhittaṃ. Asaññasattānaṃ .pe. [1646] Micchattaniyataṃ dhammaṃ paṭicca aniyato dhammo ... Naanantarapaccayā. Saṅkhittaṃ. Sabbāni paccayāni vitthāretabbāni. [1647] Nahetuyā ekaṃ naārammaṇe pañca naadhipatiyā tīṇi naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte cha napacchājāte nava naāsevane pañca nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte dve nonatthiyā pañca novigate pañca . evaṃ gaṇetabbaṃ. Paccanīyaṃ. [1648] Hetupaccayā naārammaṇe pañca ... naadhipatiyā tīṇi naanantare nasamanantare naaññamaññe naupanissaye pañca napurejāte

--------------------------------------------------------------------------------------------- page480.

Cha napacchājāte nava naāsevane pañca nakamme tīṇi navipāke nava nasampayutte pañca navippayutte dve nonatthiyā pañca novigate pañca. Evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ. [1649] Nahetupaccayā ārammaṇe ekaṃ ... anantare ekaṃ samanantare ekaṃ sahajāte ekaṃ . saṅkhittaṃ . vigate ekaṃ. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ. Paṭiccavāro niṭṭhito. Sahajātavāro paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 41 page 476-480. https://84000.org/tipitaka/read/roman_read.php?B=41&A=9330&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=9330&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1632&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1632              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12742              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12742              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]