ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       micchattattikaṃ
                       paṭiccavāro
     [1632]    Micchattaniyataṃ   dhammaṃ   paṭicca   micchattaniyato   dhammo
uppajjati    hetupaccayā    micchattaniyataṃ   ekaṃ   khandhaṃ   paṭicca   tayo
khandhā  dve  khandhe  ...  .  micchattaniyataṃ  dhammaṃ  paṭicca aniyato dhammo
uppajjati   hetupaccayā   micchattaniyate   khandhe   paṭicca   cittasamuṭṭhānaṃ
rūpaṃ    .   micchattaniyataṃ   dhammaṃ   paṭicca   micchattaniyato   ca   aniyato
ca    dhammā    uppajjanti    hetupaccayā   micchattaniyataṃ   ekaṃ   khandhaṃ
paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     [1633]   Sammattaniyataṃ  dhammaṃ  paṭicca  sammattaniyato  dhammo  ...
Hetupaccayā tīṇi.
     [1634]  Aniyataṃ  dhammaṃ  paṭicca  aniyato  dhammo  ... Hetupaccayā
aniyataṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve
khandhe   ...   paṭisandhikkhaṇe  aniyataṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
Kaṭattā  ca  rūpaṃ  dve  khandhe  ...  khandhe  paṭicca  vatthu  vatthuṃ paṭicca
khandhā   ekaṃ  mahābhūtaṃ  paṭicca  tayo  mahābhūtā  dve  mahābhūte  paṭicca
cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
     [1635]    Micchattaniyatañca   aniyatañca   dhammaṃ   paṭicca   aniyato
dhammo  ...  hetupaccayā  micchattaniyate  khandhe  ca  mahābhūte  ca paṭicca
cittasamuṭṭhānaṃ rūpaṃ.
     [1636]    Sammattaniyatañca   aniyatañca   dhammaṃ   paṭicca   aniyato
dhammo  ...  hetupaccayā  sammattaniyate  khandhe  ca  mahābhūte  ca paṭicca
cittasamuṭṭhānaṃ rūpaṃ.
     [1637]   Micchattaniyataṃ  dhammaṃ  paṭicca  micchattaniyato  dhammo  ...
Ārammaṇapaccayā    micchattaniyataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
dve khandhe ....
     [1638]   Sammattaniyataṃ  dhammaṃ  paṭicca  sammattaniyato  dhammo  ...
Ārammaṇapaccayā    sammattaniyataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā
dve khandhe ....
     [1639]   Aniyataṃ   dhammaṃ   paṭicca   aniyato   dhammo   uppajjati
ārammaṇapaccayā   aniyataṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  dve
khandhe   ...   paṭisandhikkhaṇe  aniyataṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā
dve   khandhe   ...  vatthuṃ  paṭicca  khandhā  .  sabbe  paccayā  iminā
kāraṇena vitthāretabbā. Saṅkhittaṃ.
     [1640]    Hetuyā    nava   ārammaṇe   tīṇi   adhipatiyā   nava
anantare    tīṇi    samanantare    tīṇi    sahajāte    nava   aññamaññe
tīṇi   nissaye   nava   upanissaye   tīṇi   purejāte   tīṇi   āsevane
tīṇi   kamme   nava   vipāke   ekaṃ   āhāre   nava   indriye  nava
jhāne    nava    magge    nava    sampayutte   tīṇi   vippayutte   nava
atthiyā   nava   natthiyā   tīṇi   vigate   tīṇi   avigate  nava  .  evaṃ
gaṇetabbaṃ.
                        Anulomaṃ.
     [1641]   Aniyataṃ   dhammaṃ   paṭicca   aniyato   dhammo   uppajjati
nahetupaccayā   ahetukaṃ   aniyataṃ   ekaṃ   khandhaṃ   paṭicca   tayo  khandhā
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe  ...  ahetukapaṭisandhikkhaṇe  ekaṃ
mahābhūtaṃ  paṭicca  bāhiraṃ  ...  āhāra  ... Utu ... Asaññasattānaṃ ...
Vicikicchāsahagate    uddhaccasahagate    khandhe    paṭicca   vicikicchāsahagato
uddhaccasahagato moho.
     [1642]   Micchattaniyataṃ   dhammaṃ  paṭicca  aniyato  dhammo  uppajjati
naārammaṇapaccayā     micchattaniyate    khandhe    paṭicca    cittasamuṭṭhānaṃ
rūpaṃ. Saṅkhittaṃ.
     [1643]    Micchattaniyataṃ   dhammaṃ   paṭicca   micchattaniyato   dhammo
uppajjati      naadhipatipaccayā      micchattaniyate     khandhe     paṭicca
micchattaniyatā adhipati.
     [1644]    Sammattaniyataṃ   dhammaṃ   paṭicca   sammattaniyato   dhammo
uppajjati      naadhipatipaccayā      sammattaniyate     khandhe     paṭicca
sammattaniyatā adhipati.
     [1645]   Aniyataṃ   dhammaṃ   paṭicca   aniyato   dhammo   uppajjati
naadhipatipaccayā  aniyataṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā cittasamuṭṭhānañca
rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe  khandhe  paṭicca  vatthu vatthuṃ paṭicca
khandhā ekaṃ mahābhūtaṃ .... Saṅkhittaṃ. Asaññasattānaṃ .pe.
     [1646]   Micchattaniyataṃ   dhammaṃ   paṭicca   aniyato   dhammo  ...
Naanantarapaccayā. Saṅkhittaṃ. Sabbāni paccayāni vitthāretabbāni.
     [1647]    Nahetuyā    ekaṃ   naārammaṇe   pañca   naadhipatiyā
tīṇi     naanantare     pañca     nasamanantare     pañca    naaññamaññe
pañca    naupanissaye    pañca    napurejāte   cha   napacchājāte   nava
naāsevane   pañca   nakamme   tīṇi   navipāke   nava  naāhāre  ekaṃ
naindriye   ekaṃ   najhāne   ekaṃ   namagge  ekaṃ  nasampayutte  pañca
navippayutte   dve   nonatthiyā   pañca   novigate   pañca   .   evaṃ
gaṇetabbaṃ.
                        Paccanīyaṃ.
     [1648]   Hetupaccayā  naārammaṇe  pañca  ...  naadhipatiyā  tīṇi
naanantare   nasamanantare   naaññamaññe   naupanissaye  pañca  napurejāte
Cha   napacchājāte   nava   naāsevane   pañca   nakamme  tīṇi  navipāke
nava    nasampayutte    pañca    navippayutte   dve   nonatthiyā   pañca
novigate pañca. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1649]   Nahetupaccayā  ārammaṇe  ekaṃ  ...  anantare  ekaṃ
samanantare  ekaṃ  sahajāte  ekaṃ  .  saṅkhittaṃ  .  vigate  ekaṃ. Evaṃ
gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                   Paṭiccavāro niṭṭhito.
                Sahajātavāro paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 476-480. https://84000.org/tipitaka/read/roman_read.php?B=41&A=9330              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=9330              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1632&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1632              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12742              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12742              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]