ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 41 : PALI ROMAN Sutta Pitaka Vol 33 : Abhi. Pa.(2) Anulomatikapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [1650]  Micchattaniyataṃ  dhammaṃ  paccayā  micchattaniyato  dhammo  ...
Hetupaccayā   tīṇi   .pe.   sammattaniyataṃ   dhammaṃ  paccayā  sammattaniyato
dhammo ... Hetupaccayā tīṇi.
     [1651]  Aniyataṃ  dhammaṃ  paccayā  aniyato  dhammo ... Hetupaccayā
aniyataṃ   ekaṃ  khandhaṃ  paccayā  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve
khandhe   ...   paṭisandhikkhaṇe   khandhe   paccayā   vatthu  vatthuṃ  paccayā
khandhā   ekaṃ   mahābhūtaṃ   paccayā   vatthuṃ  paccayā  aniyatā  khandhā .
Aniyataṃ   dhammaṃ   paccayā  micchattaniyato  dhammo  ...  hetupaccayā  vatthuṃ
paccayā   micchattaniyatā  khandhā  .  aniyataṃ  dhammaṃ  paccayā  sammattaniyato
dhammo   ...   hetupaccayā   vatthuṃ   paccayā  sammattaniyatā  khandhā .
Aniyataṃ  dhammaṃ  paccayā  micchattaniyato ca aniyato ca dhammā ... Hetupaccayā
vatthuṃ     paccayā     micchattaniyatā     khandhā    mahābhūte    paccayā
cittasamuṭṭhānaṃ   rūpaṃ   .   aniyataṃ   dhammaṃ   paccayā   sammattaniyato   ca
aniyato   ca   dhammā   ...  hetupaccayā  vatthuṃ  paccayā  sammattaniyatā
khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ.
     [1652]   Micchattaniyatañca  aniyatañca  dhammaṃ  paccayā  micchattaniyato
dhammo    ...   hetupaccayā   micchattaniyataṃ   ekaṃ   khandhañca   vatthuñca
paccayā  tayo  khandhā  dve  khandhe  ...  .  micchattaniyatañca  aniyatañca
dhammaṃ  paccayā  aniyato  dhammo  ...  hetupaccayā micchattaniyate khandhe ca
mahābhūte   ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  .  micchattaniyatañca  aniyatañca
dhammaṃ  paccayā  micchattaniyato  ca  aniyato  ca  dhammā  ...  hetupaccayā
micchattaniyataṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo  khandhā  dve
khandhe  ...  micchattaniyate  khandhe  ca  mahābhūte ca paccayā cittasamuṭṭhānaṃ
rūpaṃ.
     [1653]   Sammattaniyatañca  aniyatañca  dhammaṃ  paccayā  sammattaniyato
dhammo ... Hetupaccayā tīṇi pañhā micchattasadisaṃ. Evaṃ gaṇetabbaṃ.
     [1654]  Micchattaniyataṃ  dhammaṃ  paccayā  micchattaniyato  dhammo  ...
Ārammaṇapaccayā    .    saṅkhittaṃ    .    kusalattike    paccayavārasadisaṃ
vibhajitabbaṃ. Avigatapaccayā.
     [1655]   Hetuyā  sattarasa  ārammaṇe  satta  adhipatiyā  sattarasa
anantare   satta   samanantare   satta   sahajāte   sattarasa   aññamaññe
satta    nissaye    sattarasa    upanissaye    satta   purejāte   satta
āsevane   satta   kamme   sattarasa  vipāke  ekaṃ  āhāre  sattarasa
indriye    sattarasa   jhāne   sattarasa   magge   sattarasa   sampayutte
satta    vippayutte    sattarasa    atthiyā    sattarasa   natthiyā   satta
vigate satta avigate sattarasa. Evaṃ gaṇetabbaṃ.
                        Anulomaṃ.
     [1656]  Aniyataṃ  dhammaṃ  paccayā  aniyato dhammo ... Nahetupaccayā
ahetukaṃ   aniyataṃ   ekaṃ   khandhaṃ  paccayā  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ   dve   khandhe   ...  ahetukapaṭisandhikkhaṇe  khandhe  paccayā  vatthu
vatthuṃ  paccayā  khandhā  ekaṃ  mahābhūtaṃ  ... Asaññasattānaṃ ... Cakkhāyatanaṃ
paccayā    cakkhuviññāṇaṃ    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ   vatthuṃ
paccayā   ahetukā   aniyatā   khandhā   vicikicchāsahagate  uddhaccasahagate
khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.
     [1657]   Micchattaniyataṃ   dhammaṃ   paccayā   aniyato  dhammo  ...
Naārammaṇapaccayā    micchattaniyate    khandhe    paccayā    cittasamuṭṭhānaṃ
rūpaṃ. Kusalattikasadisaṃ pañca kātabbā.
     [1658]  Micchattaniyataṃ  dhammaṃ  paccayā  micchattaniyato  dhammo  ...
Naadhipatipaccayā micchattaniyate khandhe paccayā micchattaniyatā adhipati.
     [1659]  Sammattaniyataṃ  dhammaṃ  paccayā  sammattaniyato  dhammo  ...
Naadhipatipaccayā sammattaniyate khandhe paccayā sammattaniyatā adhipati.
     [1660]  Aniyataṃ  dhammaṃ  paccayā aniyato dhammo ... Naadhipatipaccayā
aniyataṃ   ekaṃ  khandhaṃ  paccayā  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve
khandhe   ...  paṭisandhikkhaṇe  ...  .  saṅkhittaṃ  .  asaññasattānaṃ  ...
Cakkhāyatanaṃ  paccayā  ...  kāyāyatanaṃ  paccayā ... Vatthuṃ paccayā aniyatā
khandhā  .  aniyataṃ  dhammaṃ  paccayā micchattaniyato dhammo ... Naadhipatipaccayā
vatthuṃ   paccayā   micchattaniyatā   adhipati   .   aniyataṃ   dhammaṃ   paccayā
sammattaniyato  dhammo  ...  naadhipatipaccayā  vatthuṃ  paccayā  sammattaniyatā
adhipati.
     [1661]   Micchattaniyatañca  aniyatañca  dhammaṃ  paccayā  micchattaniyato
dhammo  ...  naadhipatipaccayā  micchattaniyate  khandhe  ca  vatthuñca  paccayā
micchattaniyatā adhipati.
     [1662]   Sammattaniyatañca  aniyatañca  dhammaṃ  paccayā  sammattaniyato
dhammo    ...   naadhipatipaccayā   sammattaniyate   khandhe   ca   vatthuñca
paccayā sammattaniyatā adhipati.
     [1663]   Micchattaniyataṃ   dhammaṃ   paccayā   aniyato  dhammo  ...
Naanantarapaccayā. Saṅkhittaṃ. Nonatthipaccayā novigatapaccayā.
     [1664]    Nahetuyā    ekaṃ   naārammaṇe   pañca   naadhipatiyā
satta     naanantare     pañca     nasamanantare    pañca    naaññamaññe
Pañca   naupanissaye   pañca   napurejāte   cha   napacchājāte   sattarasa
naāsevane   pañca   nakamme   satta   navipāke   sattarasa   naāhāre
ekaṃ  naindriye  najhāne  namagge  ekaṃ  nasampayutte  pañca navippayutte
dve nonatthiyā pañca novigate pañca. Evaṃ gaṇetabbaṃ.
                       Paccanīyaṃ.
     [1665]  Hetupaccayā  naārammaṇe  pañca  ...  naadhipatiyā  satta
naanantare    pañca    nasamanantare    naaññamaññe   naupanissaye   pañca
napurejāte   cha  napacchājāte  sattarasa  naāsevane  pañca  navippayutte
satta    navipāke   sattarasa   nasampayutte   pañca   navippayutte   dve
nonatthiyā pañca novigate pañca. Evaṃ gaṇetabbaṃ.
                     Anulomapaccanīyaṃ.
     [1666]  Nahetupaccayā  ārammaṇe  ekaṃ  ...  anantare ekaṃ.
Saṅkhittaṃ. Avigate ekaṃ. Evaṃ gaṇetabbaṃ.
                     Paccanīyānulomaṃ.
                Nissayavāro paccayavārasadiso.



             The Pali Tipitaka in Roman Character Volume 41 page 480-484. https://84000.org/tipitaka/read/roman_read.php?B=41&A=9413              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=41&A=9413              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=41&item=1650&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=41&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=41&i=1650              Contents of The Tipitaka Volume 41 https://84000.org/tipitaka/read/?index_41 https://84000.org/tipitaka/english/?index_41

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]