ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [111]  Hetucevasahetukoca  dhammohetussacevasahetukassa  ca dhammassa
hetupaccayena   paccayo:   alobho   adosassa   amohassa  hetupaccayena
paccayo    yathā    paṭiccavārasadisaṃ    .    hetucevasahetukoca   dhammo
sahetukassacevanacahetussa  dhammassa hetupaccayena paccayo: hetu sampayuttakānaṃ
khandhānaṃ  hetupaccayena  paccayo  paṭisandhikkhaṇe  .... Hetu cevasahetuko
ca   dhammo   hetussa   cevasahetukassa   ca  sahetukassacevanacahetussa  ca

--------------------------------------------------------------------------------------------- page70.

Dhammassa hetupaccayena paccayo: alobho adosassa amohassa sampayuttakānañca khandhānaṃ hetupaccayena paccayo vitthāretabbaṃ. [112] Hetucevasahetukoca dhammo hetussacevasahetukassaca dhammassa ārammaṇapaccayena paccayo: hetuṃ ārabbha hetū uppajjanti. Hetuceva sahetukoca dhammo sahetukassacevanacahetussa dhammassa ārammaṇapaccayena paccayo: hetuṃ ārabbha sahetukācevanacahetū khandhā uppajjanti . Hetucevasahetukoca dhammo hetussacevasahetukassaca sahetukassacevanacahetussa ca dhammassa ārammaṇapaccayena paccayo: hetuṃ ārabbha hetū ca sampayuttakā ca khandhā uppajjanti. {112.1} Sahetukocevanacahetu dhammo sahetukassacevanacahetussa dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā sīlaṃ ... Uposathakammaṃ ... taṃ paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā jhānaṃ paccavekkhati ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ paccavekkhanti pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti pubbe samudāciṇṇe kilese jānanti sahetukecevanacahetū khandhe aniccato ... domanassaṃ uppajjati cetopariyañāṇena sahetukācevanacahetucittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo sahetukācevanacahetū khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa

--------------------------------------------------------------------------------------------- page71.

Kammūpagañāṇassa anāgataṃsañāṇassa ārammaṇapaccayena paccayo. {112.2} Sahetukocevanacahetu dhammo hetussacevasahetukassaca dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā ... Paṭhamagamanaṃ ninnānaṃ. Sahetukocevanacahetu dhammo hetussacevasahetukassaca sahetukassacevanacahetussa ca dhammassa ārammaṇapaccayena paccayo: dānaṃ datvā ... Yathā paṭhamagamanaṃ evaṃ ninnānaṃ . hetucevasahetukoca sahetukocevanacahetu ca dhammā hetussacevasahetukassaca dhammassa ārammaṇapaccayena paccayo: hetuñca sampayuttake ca khandhe ārabbha hetū uppajjanti. {112.3} Hetucevasahetukoca sahetukocevanacahetuca dhammā sahetukassacevanacahetussa dhammassa ārammaṇapaccayena paccayo: hetuñca sampayuttake ca khandhe ārabbha sahetukācevanacahetū khandhā uppajjanti . hetucevasahetukoca sahetukocevanacahetu ca dhammā hetussacevasahetukassa ca sahetukassacevanacahetussa ca dhammassa ārammaṇapaccayena paccayo: hetuñca sampayuttake ca khandhe ārabbha hetū ca sampayuttakā ca khandhā uppajjanti. [113] Hetucevasahetuko ca dhammo hetussacevasahetukassaca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: hetuṃ garuṃ katvā hetū uppajjanti . sahajātādhipati: hetucevasahetukādhipati sampayuttakānaṃ hetūnaṃ adhipatipaccayena paccayo . Hetucevasahetuko ca dhammo sahetukassacevanacahetussa dhammassa adhipatipaccayena

--------------------------------------------------------------------------------------------- page72.

Paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: hetuṃ garuṃ katvā sahetukācevanacahetū khandhā uppajjanti . Sahajātādhipati: hetucevasahetukāpadhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. {113.1} Hetucevasahetuko ca dhammo hetussacevasahetukassa ca sahetukassacevanacahetussa ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: hetuṃ garuṃ katvā hetū ca sampayuttakā ca khandhā uppajjanti . sahajātādhipati: hetucevasahetukādhipati sampayuttakānaṃ khandhānaṃ hetūnañca adhipatipaccayena paccayo . sahetukocevanacahetu dhammo sahetukassacevanacahetussa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: dānaṃ datvā sīlaṃ ... uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati pubbe ... jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā ... phalaṃ garuṃ katvā paccavekkhanti sahetukecevanacahetū khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . sahajātādhipati: sahetukocevanacahetu adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. {113.2} Sahetukocevanacahetu dhammo hetussacevasahetukassaca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati. Ārammaṇādhipati: dānaṃ datvā ... paṭhamagamanaṃyeva . sahajātādhipati: sahetukocevanacahetu

--------------------------------------------------------------------------------------------- page73.

Adhipati sampayuttakānaṃ hetūnaṃ adhipatipaccayena paccayo . Sahetukocevanacahetu dhammo hetussacevasahetukassaca sahetukassacevanacahetussa ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ datvā ... paṭhamagamanaṃyeva . sahajātādhipati: sahetukocevanacahetu adhipati sampayuttakānaṃ khandhānaṃ hetūnañca adhipatipaccayena paccayo. {113.3} Hetucevasahetukoca sahetukocevanacahetu ca dhammā hetussacevasahetukassaca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: hetuñca sampayuttake ca khandhe garuṃ katvā hetū uppajjanti . hetucevasahetukoca sahetukocevanacahetu ca dhammā sahetukassacevanacahetussa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: hetuñca sampayuttake ca khandhe garuṃ katvā sahetukācevanacahetū khandhā uppajjanti. {113.4} Hetucevasahetuko ca sahetukocevanacahetu ca dhammā hetussacevasahetukassaca sahetukassacevanacahetussa ca dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: hetuñca sampayuttake ca khandhe garuṃ katvā hetū ca sampayuttakā ca khandhā uppajjanti. [114] Hetucevasahetukoca dhammo hetussacevasahetukassa ca dhammassa anantarapaccayena paccayo: purimā purimā hetū pacchimānaṃ pacchimānaṃ hetūnaṃ anantarapaccayena paccayo . hetucevasahetukoca dhammo sahetukassacevanacahetussa dhammassa anantarapaccayena paccayo: purimā

--------------------------------------------------------------------------------------------- page74.

Purimā hetū pacchimānaṃ pacchimānaṃ sahetukānañcevanacahetūnaṃ khandhānaṃ anantarapaccayena paccayo . hetucevasahetukoca dhammo hetussacevasahetukassa ca sahetukassacevanacahetussa ca dhammassa anantarapaccayena paccayo: purimā purimā hetū pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo. {114.1} Sahetuko cevanacahetu dhammo sahetukassacevanacahetussa dhammassa anantarapaccayena paccayo: purimā purimā sahetukācevanacahetū khandhā pacchimānaṃ pacchimānaṃ sahetukānañcevanacahetūnaṃ khandhānaṃ anantarapaccayena paccayo: anulomaṃ gotrabhussa anulomaṃ vodānassa . Saṅkhittaṃ . nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo. {114.2} Sahetukocevanacahetu dhammo hetussacevasahetukassa ca dhammassa anantarapaccayena paccayo: purimā purimā sahetukā cevanacahetū khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa . saṅkhittaṃ . sahetukocevanacahetu dhammo hetussacevasahetukassaca sahetukassacevanacahetussa ca dhammassa anantarapaccayena paccayo: purimā purimā sahetukācevanacahetū khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa . Sahetukocevanacahetumūlakaṃ tīṇipi ekasadisā. {114.3} Hetucevasahetukoca sahetukocevanacahetu ca dhammā hetussacevasahetukassaca dhammassa anantarapaccayena

--------------------------------------------------------------------------------------------- page75.

Paccayo: purimā purimā hetū ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ anantarapaccayena paccayo . hetucevasahetukoca sahetukocevanacahetu ca dhammā sahetukassacevanacahetussa dhammassa anantarapaccayena paccayo: purimā purimā hetū ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ sahetukānañcevanacahetūnaṃ khandhānaṃ anantarapaccayena paccayo:. {114.4} Hetucevasahetukoca sahetukocevanacahetu ca dhammā hetussacevasahetukassaca sahetukassacevanacahetussa ca dhammassa anantarapaccayena paccayo: purimā purimā hetū ca sampayuttakā ca khandhā pacchimānaṃ pacchimānaṃ hetūnaṃ sampayuttakānañca khandhānaṃ anantarapaccayena paccayo:. [115] Hetucevasahetukoca dhammo hetussacevasahetukassaca dhammassa sahajātapaccayena paccayo: ... aññamaññapaccayena paccayo: nissayapaccayena paccayo: tīṇipi paccayā paṭiccavāre hetusadisā. [116] Hetucevasahetukoca dhammo hetussacevasahetukassaca dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: hetū hetūnaṃ upanissayapaccayena paccayo . hetū sahetukānañcevanacahetūnaṃ khandhānaṃ upanissayapaccayena paccayo . hetū hetūnaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo . imesaṃ dvinnampi pañhānaṃ mūlāni pucchitabbāni . Sahetukocevanacahetu dhammo sahetukassacevanacahetussa

--------------------------------------------------------------------------------------------- page76.

Dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ ... .pe. patthanaṃ upanissāya dānaṃ deti .pe. Saṅghaṃ bhindati saddhā .pe. patthanā saddhāya .pe. patthanāya upanissayapaccayena paccayo. {116.1} Sahetukocevanacahetumūlake iminā kāraṇena vitthāretabbā avasesā dve pañhā . hetucevasahetukoca sahetukocevanacahetu ca dhammā hetussacevasahetukassaca dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. Pakatūpanissayo: hetū ca sampayuttakā ca khandhā hetūnaṃ upanissayapaccayena paccayo . dve mūlāni pucchitabbāni . hetū ca sampayuttakā ca khandhā sahetukānañcevanacahetūnaṃ khandhānaṃ upanissayapaccayena paccayo . Mūlaṃ pucchitabbaṃ . hetū ca sampayuttakā ca khandhā hetūnaṃ sampayuttakānañca khandhānaṃ upanissayapaccayena paccayo. [117] Hetucevasahetukoca dhammo hetussacevasahetukassaca dhammassa āsevanapaccayena paccayo: anantarasadisaṃ. [118] Sahetukocevanacahetu dhammo sahetukassacevanacahetussa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: sahetukācevanacahetu cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā: sahetukācevanacahetu cetanā

--------------------------------------------------------------------------------------------- page77.

Vipākānaṃ sahetukānañcevanacahetūnaṃ khandhānaṃ kammapaccayena paccayo . sahetukocevanacahetu dhammo hetussacevasahetukassaca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . Sahajātā: sahetukācevanacahetu cetanā sampayuttakānaṃ hetūnaṃ kammapaccayena paccayo . nānākhaṇikā: sahetukācevanacahetu cetanā vipākānaṃ hetūnaṃ kammapaccayena paccayo. {118.1} Sahetukocevanacahetu dhammo hetussacevasahetukassaca sahetukassacevanacahetussa ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: sahetukācevanacahetu cetanā sampayuttakānaṃ khandhānaṃ hetūnañca kammapaccayena paccayo . Nānākhaṇikā: hetukācevanacahetu cetanā vipākānaṃ khandhānaṃ hetūnañca kammapaccayena paccayo. [119] Hetucevasahetukoca dhammo hetussacevasahetukassaca dhammassa vipākapaccayena paccayo: vipāko alobho adosassa amohassa vipākapaccayena paccayo paṭisandhikkhaṇe alobho ... . Yathā hetupaccayā evaṃ vitthāretabbaṃ. Navapi vipākanti niyāmetabbaṃ. [120] Sahetkocevanacahetu dhammo sahetukassacevanacahetussa dhammassa āhārapaccayena paccayo: tīṇi. [121] Hetucevasahetukoca dhammo hetussacevasahetukassaca dhammassa indriyapaccayena paccayo: indriyanti niyāmetabbaṃ navapi paripuṇṇaṃ. [122] Sahetukocevanacahetu dhammo sahetukassacevanacahetussa

--------------------------------------------------------------------------------------------- page78.

Dhammassa jhānapaccayena paccayo: tīṇi. [123] Hetucevasahetukoca dhammo hetussacevasahetukassaca dhammassa maggapaccayena paccayo: sampayuttapaccayena paccayo: atthipaccayena paccayo: natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo:. [124] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava anantare nava samanantare nava sahajāte nava aññamaññe nava nissaye nava upanissaye nava āsevane nava kamme tīṇi vipāke nava āhāre tīṇi indriye nava jhāne tīṇi magge nava sampayutte nava atthiyā nava natthiyā nava vigate nava avigate nava. Evaṃ gaṇetabbaṃ. Anulomaṃ niṭṭhitaṃ. [125] Hetucevasahetukoca dhammo hetussacevasahetukassaca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . hetucevasahetukoca dhammo sahetukassacevanacahetussa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. Hetucevasahetukoca dhammo hetussacevasahetukassaca sahetukassacevanacahetussa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . sahetukocevanacahetu dhammo

--------------------------------------------------------------------------------------------- page79.

Sahetukassacevanacahetussa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: kammapaccayena paccayo:. {125.1} Sahetukocevanacahetu dhammo hetussacevasahetukassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: kammapaccayena paccayo: . Sahetukocevanacahetu dhammo hetussacevasahetukassa ca sahetukassacevanacahetussa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: kammapaccayena paccayo: . hetucevasahetukoca sahetukocevanacahetu ca dhammā hetussacevasahetukassa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. {125.2} Hetucevasahetukoca sahetukocevanacahetu ca dhammā sahetukassacevanacahetussa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: . Hetucevasahetuko ca sahetukocevanacahetu ca dhammā hetussacevasahetukassaca sahetukassacevanacahetussa ca dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [126] Nahetuyā nava. Saṅkhittaṃ. Sabbattha nava. Evaṃ gaṇetabbaṃ. Paccanīyaṃ niṭṭhitaṃ. [127] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā tīṇi

--------------------------------------------------------------------------------------------- page80.

Naanantare tīṇi nasamanantare tīṇi naupanissaye tīṇi . saṅkhittaṃ . ... Sabbattha tīṇi namagge tīṇi nonatthiyā tīṇi novigate tīṇi . Evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ niṭṭhitaṃ. [128] Nahetupaccayā ārammaṇe nava ... Adhipatiyā nava anantare nava samanantare nava sahajāte tīṇi aññamaññe tīṇi nissaye tīṇi upanissaye nava āsevane nava kamme tīṇi vipāke tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi sampayutte tīṇi atthiyā tīṇi natthiyā nava vigate nava avigate tīṇi evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ niṭṭhitaṃ. Hetusahetukadukaṃ niṭṭhitaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 42 page 69-80. https://84000.org/tipitaka/read/roman_read.php?B=42&A=1397&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=1397&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=111&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=111              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]