ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

page81.

Nahetusahetukadukaṃ [130] Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā: nahetuṃ sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Paṭisandhikkhaṇe nahetuṃ sahetukaṃ .... Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā: nahetū sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe .... Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu sahetuko ca nahetu ahetuko ca dhammā uppajjanti hetupaccayā: nahetuṃ sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe .... {130.1} Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā: .pe. ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ . Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca nahetū sahetukā khandhā . Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu sahetuko ca nahetu ahetukoca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca nahetū sahetukā khandhā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. {130.2} Nahetuṃ sahetukaṃ ca nahetuṃ ahetukaṃ ca dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati hetupaccayā: paṭisandhikkhaṇe nahetuṃ sahetukaṃ ekaṃ

--------------------------------------------------------------------------------------------- page82.

Khandhañca vatthuñca paṭicca tayo khandhā dve khandhe .... Nahetuṃ sahetukañca nahetuṃ ahetukañca dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati hetupaccayā: nahetū sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ... . nahetuṃ sahetukañca nahetuṃ ahetukañca dhammaṃ paṭicca nahetu sahetuko ca nahetu ahetuko ca dhammā uppajjanti hetupaccayā: paṭisandhikkhaṇe nahetuṃ sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ... Nahetū sahetuke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ upādārūpaṃ. [131] Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati ārammaṇapaccayā: nahetuṃ sahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe ... . Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati ārammaṇapaccayā: nahetuṃ ahetukaṃ ekaṃ khandhaṃ ... paṭisandhikkhaṇe .... Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe vatthuṃ paṭicca nahetū sahetukā khandhā. Nahetuṃ sahetukañca nahetuṃ ahetukañca dhammaṃ paṭicca nahetu sahetuko dhammo uppajjati ārammaṇapaccayā: paṭisandhikkhaṇe nahetuṃ sahetukaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe .... Saṅkhittaṃ evaṃ vibhajjitabbaṃ. [132] Hetuyā nava ārammaṇe cattāri adhipatiyā pañca

--------------------------------------------------------------------------------------------- page83.

Anantare cattāri samanantare cattāri sahajāte nava aññamaññe cha nissaye nava upanissaye cattāri purejāte dve āsevane dve kamme nava vipāke nava āhāre nava . Saṅkhittaṃ . sabbattha nava sampayutte cattāri vippayutte nava atthiyā nava natthiyā cattāri vigate cattāri avigate nava. Evaṃ gaṇetabbaṃ. Anulomaṃ niṭṭhitaṃ. [133] Nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati nahetupaccayā: nahetuṃ ahetukaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... . paṭisandhi yāva asaññasattā moho natthi. [134] Nahetuṃ sahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati naārammaṇapaccayā: nahetū sahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . nahetuṃ ahetukaṃ dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati naārammaṇapaccayā: nahetū ahetuke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe ... yāva asaññasattā . nahetuṃ sahetukañca nahetuṃ ahetukañca dhammaṃ paṭicca nahetu ahetuko dhammo uppajjati naārammaṇapaccayā: nahetū sahetuke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe .... Saṅkhittaṃ. [135] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā nava

--------------------------------------------------------------------------------------------- page84.

Naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme dve navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. Evaṃ gaṇetabbaṃ. Paccanīyaṃ niṭṭhitaṃ. [136] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava naanantare nava nasamanantare nava naaññamaññe nava naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme ekaṃ navipāke pañca nasampayutte tīṇi navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi. Evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ niṭṭhitaṃ. [137] Nahetupaccayā ārammaṇe ekaṃ saṅkhittaṃ ... āhāre ekaṃ jhāne ekaṃ magge ekaṃ sampayutte ekaṃ vippayutte ekaṃ vigate ekaṃ avigate ekaṃ. Evaṃ gaṇetabbaṃ. Paccanīyānulomaṃ niṭṭhitaṃ. Sahajātavārepi evaṃ gaṇetabbaṃ.


             The Pali Tipitaka in Roman Character Volume 42 page 81-84. https://84000.org/tipitaka/read/roman_read.php?B=42&A=1632&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=1632&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=130&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=130              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]