![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Sappaccayadukaṃ paṭiccavāro [166] Sappaccayaṃ dhammaṃ paṭicca sappaccayo dhammo uppajjati hetupaccayā: sappaccayaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca Rūpaṃ dve khandhe ... paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. [167] Sappaccayaṃ dhammaṃ paṭicca sappaccayo dhammo uppajjati ārammaṇapaccayā:. Saṅkhittaṃ. Avigatapaccayā:. [168] Hetuyā ekaṃ ārammaṇe ekaṃ . saṅkhittaṃ . Avigate ekaṃ. Anulomaṃ niṭṭhitaṃ. [169] Sappaccayaṃ dhammaṃ paṭicca sappaccayo dhammo uppajjati nahetupaccayā: ahetukaṃ sappaccayaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe ... Yāva asaññasattā vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ. [170] Nahetuyā ekaṃ naārammaṇe ekaṃ naadhipatiyā ekaṃ novigate ekaṃ. Paccanīyaṃ niṭṭhitaṃ. [171] Hetupaccayā naārammaṇe ekaṃ ... naadhipatiyā ekaṃ saṅkhittaṃ novigate ekaṃ. Anulomapaccanīyaṃ niṭṭhitaṃ. [172] Nahetupaccayā ārammaṇe ekaṃ ... Anantare ekaṃ saṅkhittaṃ ... Avigate ekaṃ. Paccanīyānulomaṃ niṭṭhitaṃ. Sahajātavāro paṭiccavārasadiso.The Pali Tipitaka in Roman Character Volume 42 page 99-101. https://84000.org/tipitaka/read/roman_read.php?B=42&A=2018 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=2018 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=166&items=7 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=15 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=166 Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]