ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Sanidassanadukaṃ
                       paṭiccavāro
     [185]   Anidassanaṃ   dhammaṃ   paṭicca  anidassano  dhammo  uppajjati
hetupaccayā:   anidassanaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  anidassanaṃ
cittasamuṭṭhānañca   rūpaṃ   dve   khandhe   ...   paṭisandhikkhaṇe  anidassanaṃ
ekaṃ  khandhaṃ  paṭicca  tayo khandhā anidassanaṃ kaṭattā ca rūpaṃ dve khandhe ...
Khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā   ekaṃ  mahābhūtaṃ  ...
Mahābhūte  paṭicca  anidassanaṃ  cittasamuṭṭhānaṃ  rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ.
Anidassanaṃ     dhammaṃ     paṭicca     sanidassano     dhammo     uppajjati
hetupaccayā:    anidassane   khandhe   paṭicca   sanidassanaṃ   cittasamuṭṭhānaṃ

--------------------------------------------------------------------------------------------- page106.

Rūpaṃ paṭisandhikkhaṇe mahābhūte paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ . anidassanaṃ dhammaṃ paṭicca sanidassano ca anidassano ca dhammā uppajjanti hetupaccayā: anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā sanidassanañca anidassanañca cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe mahābhūte paṭicca sanidassanañca anidassanañca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. [186] Anidassanaṃ dhammaṃ paṭicca anidassano dhammo uppajjati ārammaṇapaccayā: anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Paṭisandhikkhaṇe vatthuṃ paṭicca khandhā. [187] Anidassanaṃ dhammaṃ paṭicca anidassano dhammo uppajjati adhipatipaccayā: anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā anidassanaṃ cittasamuṭṭhānañca rūpaṃ dve khandhe ... ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā dve mahābhūte ... mahābhūte paṭicca anidassanaṃ cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ . anidassanaṃ dhammaṃ paṭicca sanidassano dhammo uppajjati adhipatipaccayā: anidassane khandhe paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ mahābhūte paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ . anidassanaṃ dhammaṃ paṭicca sanidassano ca anidassano ca dhammā uppajjanti adhipatipaccayā: anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā sanidassanañca anidassanañca cittasamuṭṭhānaṃ rūpaṃ dve khandhe ... mahābhūte paṭicca

--------------------------------------------------------------------------------------------- page107.

Sanidassanañca anidassanañca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ. Saṅkhittaṃ sabbe kātabbā. [188] Hetuyā tīṇi ārammaṇe ekaṃ adhipatiyā tīṇi anantare ekaṃ samanantare ekaṃ sahajāte tīṇi aññamaññe ekaṃ nissaye tīṇi upanissaye ekaṃ purejāte ekaṃ āsevane ekaṃ kamme tīṇi vipāke tīṇi sabbattha tīṇi magge tīṇi sampayutte ekaṃ vippayutte tīṇi atthiyā tīṇi natthiyā ekaṃ vigate ekaṃ avigate tīṇi. Evaṃ gaṇetabbaṃ. Anulomaṃ niṭṭhitaṃ. [189] Anidassanaṃ dhammaṃ paṭicca anidassano dhammo uppajjati nahetupaccayā: ahetukaṃ anidassanaṃ ekaṃ khandhaṃ paṭicca tayo khandhā anidassanaṃ cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... mahābhūte paṭicca anidassanaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ ... Vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. {189.1} Anidassanaṃ dhammaṃ paṭicca sanidassano dhammo uppajjati nahetupaccayā: ahetuke anidassane khandhe paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe

--------------------------------------------------------------------------------------------- page108.

Mahābhūte paṭicca sanidassanaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ mahābhūte paṭicca sanidassanaṃ kaṭattārūpaṃ upādārūpaṃ . anidassanaṃ dhammaṃ paṭicca sanidassano ca anidassano ca dhammā uppajjanti nahetupaccayā: ahetukaṃ anidassanaṃ ekaṃ khandhaṃ paṭicca sanidassanañca anidassanañca cittasamuṭṭhānaṃ rūpaṃ dve khandhe ... paṭisandhikkhaṇe mahābhūte paṭicca ... Bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ mahābhūte paṭicca sanidassanañca anidassanañca kaṭattārūpaṃ upādārūpaṃ. Evaṃ sabbe kātabbā. [190] Nahetuyā tīṇi naārammaṇe tīṇi naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre tīṇi naindriye tīṇi najhāne tīṇi namagge tīṇi nasampayutte tīṇi navippayutte tīṇi nonatthiyā tīṇi novigate tīṇi. Paccanīyaṃ niṭṭhitaṃ. [191] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā tīṇi sabbattha tīṇi nakamme ekaṃ navipāke tīṇi nasampayutte tīṇi navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi. Anulomapaccanīyaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page109.

[192] Nahetupaccayā ārammaṇe ekaṃ ... anantare ekaṃ samanantare ekaṃ sahajāte tīṇi aññamaññe ekaṃ nissaye tīṇi upanissaye ekaṃ purejāte ekaṃ āsevane ekaṃ kamme tīṇi saṅkhittaṃ ... jhāne tīṇi magge ekaṃ sampayutte ekaṃ vippayutte tīṇi atthiyā tīṇi natthiyā ekaṃ vigate ekaṃ avigate tīṇi. Paccanīyānulomaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 42 page 105-109. https://84000.org/tipitaka/read/roman_read.php?B=42&A=2127&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=2127&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=185&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=185              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]