ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                           Pañhāvāro
     [202]   Anidassano   dhammo  anidassanassa  dhammassa  hetupaccayena
paccayo:    anidassanā    hetū   sampayuttakānaṃ   khandhānaṃ   anidassanānaṃ
cittasamuṭṭhānānañca  rūpānaṃ  hetupaccayena  paccayo:  paṭisandhikkhaṇe ....
Anidassano    dhammo   sanidassanassa   dhammassa   hetupaccayena   paccayo:
anidassanā   hetū   sanidassanānaṃ   cittasamuṭṭhānānaṃ  rūpānaṃ  hetupaccayena
paccayo:   paṭisandhikkhaṇe   ...  .  anidassano  dhammo  sanidassanassa  ca
anidassanassa   ca   dhammassa   hetupaccayena   paccayo:  anidassanā  hetū
sampayuttakānaṃ  khandhānaṃ  sanidassanānañca  anidassanānañca  cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo: paṭisandhikkhaṇe ....
     [203]  Sanidassano  dhammo  anidassanassa  dhammassa ārammaṇapaccayena
paccayo:    sanidassanaṃ    rūpaṃ   aniccato   ...   domanassaṃ   uppajjati
dibbena       cakkhunā       ...      rūpāyatanaṃ      cakkhuviññāṇassa
ārammaṇapaccayena     paccayo    sanidassanā    khandhā    iddhividhañāṇassa
pubbenivāsānussatiñāṇassa         anāgataṃsañāṇassa         āvajjanāya

--------------------------------------------------------------------------------------------- page112.

Ārammaṇapaccayena paccayo:. {203.1} Anidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ ... Taṃ paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā vuṭṭhahitvā jhānaṃ paccavekkhati ariyā maggā vuṭṭhahitvā maggaṃ paccavekkhanti phalaṃ paccavekkhanti nibbānaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā pahīne kilese paccavekkhanti vikkhambhite kilese ... pubbe ... cakkhuṃ ... kāyaṃ sadde vatthuṃ ... Anidassane khandhe aniccato ... domanassaṃ uppajjati dibbāya sotadhātuyā saddaṃ suṇāti cetopariyañāṇena anidassanacittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa saddāyatanaṃ sotaviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa anidassanā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo:. [204] Sanidassano dhammo anidassanassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: anidassanaṃ rūpaṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati. Anidassano dhammo anidassanassa dhammassa adhipatipaccayena

--------------------------------------------------------------------------------------------- page113.

Paccayo: ārammaṇāpadhiti sahajātādhipati . ārammaṇādhipati: dānaṃ datvā sīlaṃ ... uposathakammaṃ ... taṃ garuṃ katvā ... Pubbe suciṇṇāni ... jhānā vuṭṭhahitvā ... ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā ... phalaṃ garuṃ katvā ... nibbānaṃ gotrabhussa vodānassa maggassa phalassa adhipatipaccayena paccayo cakkhuṃ ... vatthuṃ ... Anidassane khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . sahajātādhipati: anidassanādhipati sampayuttakānaṃ khandhānaṃ anidassanānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. {204.1} Anidassano dhammo sanidassanassa dhammassa adhipatipaccayena paccayo: sahajātādhipati: anidassanādhipati sanidassanānaṃ cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo . Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati: anidassanādhipati sampayuttakānaṃ khandhānaṃ sanidassanānañca anidassanānañca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [205] Anidassano dhammo anidassanassa dhammassa anantarapaccayena paccayo: purimā purimā anidassanā khandhā pacchimānaṃ pacchimānaṃ anidassanānaṃ khandhānaṃ anantarapaccayena paccayo anulomaṃ gotrabhussa gotrabhu maggassa nevasaññānāsaññāyatanaṃ phalasamāpattiyā anantarapaccayena paccayo.

--------------------------------------------------------------------------------------------- page114.

[206] Anidassano dhammo anidassanassa dhammassa samanantarapaccayena paccayo: . sahajātapaccayena paccayo: tīṇi . aññamaññapaccayena paccayo: ekaṃ. Nissayapaccayena paccayo: tīṇi. [207] Sanidassano dhammo anidassanassa dhammassa upanissayapaccayena paccayo ārammaṇūpanissayo pakatūpanissayo .pe. pakatūpanissayo: vaṇṇasampadaṃ patthayamāno dānaṃ ... sīlaṃ ... uposathakammaṃ karoti vaṇṇasampadā saddhāya .pe. patthanāya kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo . anidassano dhammo anidassanassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe. Samāpattiṃ uppādeti mānaṃ jappeti diṭṭhiṃ gaṇhāti sīlaṃ ... .pe. Senāsanaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati saddhā .pe. Senāsanaṃ saddhāya .pe. Phalasamāpattiyā upanissayapaccayena paccayo. [208] Sanidassano dhammo anidassanassa dhammassa purejātapaccayena paccayo: sanidassanaṃ rūpaṃ aniccato ... domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati rūpāyatanaṃ cakkhuviññāṇassa purejātapaccayena paccayo . anidassano dhammo anidassanassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato ...

--------------------------------------------------------------------------------------------- page115.

Domanassaṃ uppajjati dibbāya sotadhātuyā saddaṃ suṇāti saddāyatanaṃ sotaviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu anidassanānaṃ khandhānaṃ purejātapaccayena paccayo . sanidassano ca anidassano ca dhammā anidassanassa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ: vatthupurejātaṃ: rūpāyatanañca vatthu ca anidassanānaṃ khandhānaṃ purejātapaccayena paccayo rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa purejātapaccayena paccayo. [209] Anidassano dhammo anidassanassa dhammassa pacchājātapaccayena paccayo: pacchājātā anidassanā khandhā purejātassa imassa anidassanassa kāyassa pacchājātapaccayena paccayo . anidassano dhammo sanidassanassa dhammassa pacchājātapaccayena paccayo: pacchājātā anidassanā khandhā purejātassa imassa sanidassanassa kāyassa pacchājātapaccayena paccayo . anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa pacchājātapaccayena paccayo: pacchājātā anidassanā khandhā purejātassa imassa sanidassanassa ca anidassanassa ca kāyassa pacchājātapaccayena paccayo. [210] Anidassano dhammo anidassanassa dhammassa āsevanapaccayena paccayo: purimā ....

--------------------------------------------------------------------------------------------- page116.

[211] Anidassano dhammo anidassanassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: anidassanā cetanā sampayuttakānaṃ khandhānaṃ anidassanānañca cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: anidassanā cetanā vipākānaṃ anidassanānaṃ khandhānaṃ anidassanānañca kaṭattārūpānaṃ kammapaccayena paccayo . anidassano dhammo sanidassanassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . vitthāretabbaṃ . anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā. Vitthāretabbaṃ. [212] Anidassano dhammo anidassanassa dhammassa vipākapaccayena paccayo: tīṇi . ... āhārapaccayena paccayo: tīṇi tīsupi kabaḷiṃkāro āhāro kātabbo . ... indriyapaccayena paccayo: tīṇi tīsupi rūpajīvitindriyaṃ. ... Jhānapaccayena paccayo: tīṇi. ... Maggapaccayena paccayo: tīṇi. ... Sampayuttapaccayena paccayo: ekaṃ. [213] Anidassano dhammo anidassanassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ . Sahajātā: anidassanā khandhā anidassanānaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe anidassanā khandhā anidassanānaṃ kaṭattārūpānaṃ vippayuttapaccayena paccayo khandhā vatthussa vippayuttapaccayena paccayo vatthu khandhānaṃ vippayuttapaccayena

--------------------------------------------------------------------------------------------- page117.

Paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu anidassanānaṃ khandhānaṃ vippayuttapaccayena paccayo . pacchājātā: anidassanā khandhā purejātassa imassa anidassanassa kāyassa vippayuttapaccayena paccayo. {213.1} Anidassano dhammo sanidassanassa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . Sahajātā: anidassanā khandhā sanidassanānaṃ cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe pacchājātā anidassanā khandhā purejātassa imassa sanidassanassa kāyassa vippayuttapaccayena paccayo. {213.2} Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: anidassanā khandhā sanidassanānañca anidassanānañca cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe pacchājātā anidassanā khandhā purejātassa imassa sanidassanassa ca anidassanassa ca kāyassa vippayuttapaccayena paccayo. [214] Sanidassano dhammo anidassanassa dhammassa atthipaccayena paccayo: sanidassanaṃ rūpaṃ aniccato ... domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati rūpāyatanaṃ cakkhuviññāṇassa atthipaccayena paccayo . anidassano dhammo anidassanassa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ pacchājātaṃ āhāraṃ indriyaṃ . Sahajāto:

--------------------------------------------------------------------------------------------- page118.

Anidassano eko khandho tiṇṇannaṃ khandhānaṃ anidassanānañca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo dve khandhā ... saṅkhittaṃ yāva asaññasattā . purejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... Domanassaṃ uppajjati dibbāya sotadhātuyā saddaṃ suṇāti saddāyatanaṃ sotaviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu anidassanānaṃ khandhānaṃ atthipaccayena paccayo . pacchājātā: anidassanā khandhā purejātassa imassa anidassanassa kāyassa atthipaccayena paccayo kabaḷiṃkāro āhāro imassa anidassanassa kāyassa atthipaccayena paccayo rūpajīvitindriyaṃ anidassanānaṃ kaṭattārūpānaṃ atthipaccayena paccayo. {214.1} Anidassano dhammo sanidassanassa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ . Sahajātā: anidassanā khandhā sanidassanānaṃ cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo paṭisandhikkhaṇe mahābhūtā sanidassanānaṃ cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ mahābhūtā sanidassanassa atthipaccayena paccayo . pacchājātā: anidassanā khandhā purejātassa imassa sanidassanassa kāyassa atthipaccayena paccayo kabaḷiṃkāro āhāro imassa sanidassanassa kāyassa atthipaccayena paccayo rūpajīvitindriyaṃ

--------------------------------------------------------------------------------------------- page119.

Sanidassanānaṃ kaṭattārūpānaṃ atthipaccayena paccayo. {214.2} Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ. Sahajāto: anidassano eko khandho tiṇṇannaṃ khandhānaṃ sanidassanānañca anidassanānañca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo: dve khandhā ... paṭisandhikkhaṇe mahābhūtā sanidassanānañca anidassanānañca cittasamuṭṭhānānaṃ rūpānaṃ kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo: bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ mahābhūtā sanidassanānañca anidassanānañca kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo. {214.3} Sanidassano ca anidassano ca dhammā anidassanassa dhammassa atthipaccayena paccayo: purejātaṃ rūpāyatanañca vatthu ca anidassanānaṃ khandhānaṃ atthipaccayena paccayo rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo . Natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo:. [215] Hetuyā tīṇi ārammaṇe dve adhipatiyā cattāri anantare ekaṃ samanantare ekaṃ sahajāte tīṇi aññamaññe ekaṃ nissaye tīṇi upanissaye dve purejāte tīṇi pacchājāte tīṇi āsevane ekaṃ kamme tīṇi vipāke tīṇi āhāre tīṇi indriye tīṇi jhāne tīṇi magge tīṇi

--------------------------------------------------------------------------------------------- page120.

Sampayutte ekaṃ vippayutte tīṇi atthiyā pañca natthiyā ekaṃ vigate ekaṃ avigate pañca. Evaṃ gaṇetabbaṃ. Anulomaṃ niṭṭhitaṃ. [216] Sanidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo: upanissayapaccayena paccayo: . anidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . anidassano dhammo sanidassanassa dhammassa sahajātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa sahajātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . sanidassano ca anidassano ca dhammā anidassanassa dhammassa purejātapaccayena paccayo:. [217] Nahetuyā pañca naārammaṇe cattāri naadhipatiyā pañca naanantare pañca nasamanantare pañca nasahajāte pañca naaññamaññe pañca nanissaye cattāri naupanissaye pañca

--------------------------------------------------------------------------------------------- page121.

Napurejāte cattāri napacchājāte pañca sabbattha pañca nasampayutte pañca navippayutte cattāri noatthiyā cattāri nonatthiyā pañca novigate pañca noavigate cattāri. Paccanīyaṃ niṭṭhitaṃ. [218] Hetupaccayā naārammaṇe tīṇi ... Naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi saṅkhittaṃ ... nasampayutte tīṇi navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi. Anulomapaccanīyaṃ niṭṭhitaṃ. [219] Nahetupaccayā ārammaṇe dve ... adhipatiyā cattāri anantare ekaṃ samanantare ekaṃ sahajāte tīṇi aññamaññe ekaṃ nissaye tīṇi upanissaye dve purejāte tīṇi pacchājāte tīṇi āsevane tīṇi kamme tīṇi saṅkhittaṃ ... magge tīṇi sampayutte ekaṃ vippayutte tīṇi atthiyā pañca natthiyā ekaṃ vigate ekaṃ avigate pañca. Paccanīyānulomaṃ niṭṭhitaṃ. Sanidassanadukaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 42 page 111-121. https://84000.org/tipitaka/read/roman_read.php?B=42&A=2244&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=2244&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=202&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=202              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]