ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                        Sappaṭighadukaṃ
                         paṭiccavāro
     [220]   Sappaṭighaṃ   dhammaṃ   paṭicca   sappaṭigho   dhammo  uppajjati
hetupaccayā:    sappaṭighaṃ    ekaṃ   mahābhūtaṃ   paṭicca   dve   mahābhūtā
dve  mahābhūte  paṭicca  ekaṃ  ...  sappaṭighe  mahābhūte  paṭicca sappaṭighaṃ
cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   phoṭṭhabbāyatanaṃ   paṭicca
cakkhāyatanaṃ   rasāyatanaṃ   .   sappaṭighaṃ   dhammaṃ   paṭicca  appaṭigho  dhammo
uppajjati    hetupaccayā:    sappaṭighe   mahābhūte   paṭicca   āpodhātu
sappaṭighe   mahābhūte   paṭicca   appaṭighaṃ   cittasamuṭṭhānaṃ  rūpaṃ  kaṭattārūpaṃ
upādārūpaṃ   phoṭṭhabbāyatanaṃ   paṭicca   āpodhātu  itthindriyaṃ  kabaḷiṃkāro
āhāro.
     {220.1}   Sappaṭighaṃ   dhammaṃ   paṭicca  sappaṭigho  ca  appaṭigho  ca
dhammā   uppajjanti   hetupaccayā:   sappaṭighaṃ   ekaṃ   mahābhūtaṃ   paṭicca
dve  mahābhūtā  āpodhātu  ca  dve  mahābhūte  ... Sappaṭighe mahābhūte
paṭicca    sappaṭighañca    appaṭighañca    cittasamuṭṭhānaṃ    rūpaṃ   kaṭattārūpaṃ
upādārūpaṃ      phoṭṭhabbāyatanaṃ     paṭicca     cakkhāyatanaṃ     rasāyatanaṃ
āpodhātu    itthindriyaṃ   kabaḷiṃkāro   āhāro   .   appaṭighaṃ   dhammaṃ
paṭicca     appaṭigho    dhammo    uppajjati    hetupaccayā:    appaṭighaṃ
ekaṃ   khandhaṃ   paṭicca   tayo   khandhā   appaṭighaṃ   cittasamuṭṭhānañca  rūpaṃ
dve   khandhe   ...  paṭisandhikkhaṇe  khandhe  paṭicca  vatthu  vatthuṃ  paṭicca
Khandhā   āpodhātuṃ   paṭicca   appaṭighaṃ   cittasamuṭṭhānaṃ   rūpaṃ  kaṭattārūpaṃ
upādārūpaṃ āpodhātuṃ paṭicca itthindriyaṃ kabaḷiṃkāro āhāro.
     {220.2}   Appaṭighaṃ   dhammaṃ   paṭicca  sappaṭigho  dhammo  uppajjati
hetupaccayā:   appaṭighe   khandhe   paṭicca   sappaṭighaṃ  cittasamuṭṭhānaṃ  rūpaṃ
paṭisandhikkhaṇe    āpodhātuṃ   paṭicca   sappaṭighā   mahābhūtā   āpodhātuṃ
paṭicca   sappaṭighaṃ   cittasamuṭṭhānaṃ  rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ  āpodhātuṃ
paṭicca   cakkhāyatanaṃ  phoṭṭhabbāyatanaṃ  .  appaṭighaṃ  dhammaṃ  paṭicca  sappaṭigho
ca   appaṭigho   ca   dhammā   uppajjanti   hetupaccayā:  appaṭighaṃ  ekaṃ
khandhaṃ   paṭicca   tayo   khandhā   sappaṭighañca   appaṭighañca   cittasamuṭṭhānaṃ
rūpaṃ   dve   khandhe  ...  paṭisandhikkhaṇe  āpodhātuṃ  paṭicca  sappaṭighañca
appaṭighañca      cittasamuṭṭhānaṃ      rūpaṃ      kaṭattārūpaṃ     upādārūpaṃ
āpodhātuṃ   paṭicca   cakkhāyatanaṃ   phoṭṭhabbāyatanaṃ  itthindriyaṃ  kabaḷiṃkāro
āhāro.
     {220.3}    Sappaṭighañca   appaṭighañca   dhammaṃ   paṭicca   sappaṭigho
dhammo   uppajjati   hetupaccayā:   sappaṭighe   khandhe  ca  mahābhūte  ca
paṭicca     sappaṭighaṃ    cittasamuṭṭhānaṃ    rūpaṃ    paṭisandhikkhaṇe    sappaṭighaṃ
ekaṃ   mahābhūtañca   āpodhātuñca   paṭicca   dve   mahābhūtā  sappaṭighe
mahābhūte    ca   āpodhātuñca   paṭicca   sappaṭighaṃ   cittasamuṭṭhānaṃ   rūpaṃ
kaṭattārūpaṃ    upādārūpaṃ    phoṭṭhabbāyatanañca    āpodhātuñca    paṭicca
cakkhāyatanaṃ    rasāyatanaṃ    .   sappaṭighañca   appaṭighañca   dhammaṃ   paṭicca
appaṭigho    dhammo   uppajjati   hetupaccayā:   sappaṭighe   khandhe   ca
Mahābhūte    ca   paṭicca   appaṭighaṃ   cittasamuṭṭhānaṃ   rūpaṃ   paṭisandhikkhaṇe
appaṭighe   khandhe   ca   mahābhūte   ca   paṭicca   appaṭighaṃ   kaṭattārūpaṃ
phoṭṭhabbāyatanañca    āpodhātuñca    paṭicca    appaṭighaṃ    cittasamuṭṭhānaṃ
rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ   phoṭṭhabbāyatanañca   āpodhātuñca  paṭicca
itthindriyaṃ kabaḷiṃkāro āhāro.
     {220.4}   Sappaṭighañca   appaṭighañca   dhammaṃ  paṭicca  sappaṭigho  ca
appaṭigho   ca   dhammā   uppajjanti  hetupaccayā:  appaṭighe  khandhe  ca
mahābhūte    ca   paṭicca   sappaṭighañca   appaṭighañca   cittasamuṭṭhānaṃ   rūpaṃ
paṭisandhikkhaṇe   appaṭighe   khandhe   ca  mahābhūte  ca  paṭicca  sappaṭighañca
appaṭighañca    kaṭattārūpaṃ    phoṭṭhabbāyatanañca    āpodhātuñca    paṭicca
sappaṭighañca    appaṭighañca   cittasamuṭṭhānaṃ   rūpaṃ   kaṭattārūpaṃ   upādārūpaṃ
phoṭṭhabbāyatanañca     āpodhātuñca    paṭicca    cakkhāyatanaṃ    rasāyatanaṃ
itthindriyaṃ kabaḷiṃkāro āhāro.
     [221]   Appaṭighaṃ   dhammaṃ   paṭicca   appaṭigho   dhammo  uppajjati
ārammaṇapaccayā:    appaṭighaṃ    ekaṃ    khandhaṃ   paṭicca   tayo   khandhā
dve khandhe ... Paṭisandhikkhaṇe vatthuṃ paṭicca khandhā.
     [222] Sappaṭighaṃ dhammaṃ paṭicca sappaṭigho dhammo uppajjati adhipatipaccayā:
paṭisandhi     vajjetabbā    kaṭattārūpā    ca    .    anantarapaccayā:
samanantarapaccayā: sahajātapaccayā: sabbe mahābhūtā kātabbā.
     [223]    ...    Aññamaññapaccayā:   sappaṭighaṃ   ekaṃ   mahābhūtaṃ
paṭicca   dve   mahābhūtā   dve   mahābhūte   ...  .  sappaṭighaṃ  dhammaṃ
Paṭicca    appaṭigho    dhammo   uppajjati   aññamaññapaccayā:   sappaṭighe
mahābhūte   paṭicca   āpodhātu  .  sappaṭighaṃ  dhammaṃ  paṭicca  sappaṭigho  ca
appaṭigho    ca    dhammā    uppajjanti    aññamaññapaccayā:    sappaṭighaṃ
ekaṃ   mahābhūtaṃ   paṭicca   dve   mahābhūtā   ca   āpodhātu  ca  dve
mahābhūte   ...  .  appaṭighaṃ  dhammaṃ  paṭicca  appaṭigho  dhammo  uppajjati
aññamaññapaccayā:    appaṭighaṃ    ekaṃ    khandhaṃ   paṭicca   tayo   khandhā
dve   khandhe   ...  paṭisandhikkhaṇe  khandhe  paṭicca  vatthu  vatthuṃ  paṭicca
khandhā    .   appaṭighaṃ   dhammaṃ   paṭicca   sappaṭigho   dhammo   uppajjati
aññamaññapaccayā:    āpodhātuṃ    paṭicca   sappaṭighā   mahābhūtā   ime
ajjhattikabāhirā    mahābhūtā    kātabbā   .   sappaṭighañca   appaṭighañca
dhammaṃ    paṭicca    sappaṭigho    dhammo    uppajjati    aññamaññapaccayā:
sappaṭighaṃ   ekaṃ   mahābhūtañca   āpodhātuñca  paṭicca  dve  mahābhūtā .
Nissayapaccayā: avigatapaccayā:.
     [224]    Hetuyā    nava   ārammaṇe   ekaṃ   adhipatiyā   nava
anantare    ekaṃ    samanantare    ekaṃ   sahajāte   nava   aññamaññe
cha   nissaye   nava   upanissaye   ekaṃ   purejāte   ekaṃ  āsevane
ekaṃ   kamme   nava   vipāke   nava   āhāre   nava   indriye  nava
jhāne    nava    magge    nava   sampayutte   ekaṃ   vippayutte   nava
atthiyā nava natthiyā ekaṃ vigate ekaṃ avigate nava.
                   Anulomaṃ niṭṭhitaṃ.
     [225]   Sappaṭighaṃ   dhammaṃ   paṭicca   sappaṭigho   dhammo  uppajjati
nahetupaccayā:   tīṇi   .   appaṭighaṃ   dhammaṃ   paṭicca   appaṭigho  dhammo
uppajjati    hetupaccayā:    ahetukaṃ   appaṭighaṃ   ekaṃ   khandhaṃ   paṭicca
tayo   khandhā   appaṭighaṃ   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe  ...
Ahetukapaṭisandhikkhaṇe    khandhe   paṭicca   vatthu   vatthuṃ   paṭicca   khandhā
āpodhātuṃ   paṭicca   appaṭighaṃ  cittasamuṭṭhānaṃ  rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ
āpodhātuṃ   paṭicca   itthindriyaṃ   kabaḷiṃkāro   āhāro   bāhiraṃ  ...
Āhārasamuṭṭhānaṃ  ...  utusamuṭṭhānaṃ  ...  asaññasattānaṃ āpodhātuṃ paṭicca
appaṭighaṃ    kaṭattārūpaṃ    upādārūpaṃ    vicikicchāsahagate   uddhaccasahagate
khandhe     paṭicca    vicikicchāsahagato    uddhaccasahagato    moho   .
Appaṭighamūlakaṃ    itarepi    dve    pañhā    kātabbā   ghaṭanepi   tīṇi
pañhā   kātabbā   ajjhattikā   bāhirā   mahābhūtā   sabbe  jānitvā
kātabbā.
     [226]   Sappaṭighaṃ   dhammaṃ   paṭicca   sappaṭigho   dhammo  uppajjati
naārammaṇapaccayā:. Sabbaṃ saṅkhittaṃ. Novigatapaccayā:.
     [227]   Nahetuyā   nava   naārammaṇe   nava   naadhipatiyā   nava
naanantare   nava   nasamanantare   nava   naaññamaññe   nava   naupanissaye
nava     napurejāte     nava     napacchājāte     nava    naāsevane
nava    nakamme   nava   navipāke   nava   naāhāre   nava   naindriye
nava   najhāne   nava   namagge   nava   nasampayutte   nava   navippayutte
Nava nonatthiyā nava novigate nava.
                     Paccanīyaṃ niṭṭhitaṃ.
     [228]   Hetupaccayā   naārammaṇe   nava  ...  naadhipatiyā  nava
naanantare   nava   nasamanantare   nava   naaññamaññe   nava   naupanissaye
nava   napurejāte   nava   napucchājāte  nava  naāsevane  nava  nakamme
ekaṃ   navipāke   nava  nasampayutte  nava  navippayutte  ekaṃ  nonatthiyā
nava novigate nava.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [229]   Nahetupaccayā   ārammaṇe  ekaṃ  ...  anantare  ekaṃ
samanantare   ekaṃ   sahajāte   ekaṃ   aññamaññe   cha   nissaye   nava
upanissaye   ekaṃ   purejāte  ekaṃ  āsevane  ekaṃ  kamme  nava .
Saṅkhittaṃ  ...  magge  ekaṃ  sampayutte  ekaṃ  vippayutte  nava  atthiyā
nava natthiyā ekaṃ vigate ekaṃ avigate nava.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
               Sahajātavāropi paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 122-127. https://84000.org/tipitaka/read/roman_read.php?B=42&A=2457              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=2457              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=220&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=220              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]