ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Paccayavāro
     [230]   Sappaṭighaṃ   dhammaṃ   paccayā   sappaṭigho  dhammo  uppajjati
hetupaccayā:   tīṇi   .   appaṭighaṃ   dhammaṃ   paccayā   appaṭigho  dhammo
uppajjati    hetupaccayā:    appaṭighaṃ    ekaṃ   khandhaṃ   paccayā   tayo
khandhā  appaṭighaṃ  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe
Āpodhātuṃ    paccayā    appaṭighaṃ    cittasamuṭṭhānaṃ    rūpaṃ    kaṭattārūpaṃ
upādārūpaṃ    āpodhātuṃ   paccayā   itthindriyaṃ   kabaḷiṃkāro   āhāro
vatthuṃ    paccayā    appaṭighā   khandhā   .   avasesā   pañca   pañhā
paṭiccavārasadisā.
     [231]   Sappaṭighaṃ   dhammaṃ   paccayā   appaṭigho  dhammo  uppajjati
ārammaṇapaccayā:    cakkhāyatanaṃ    paccayā    cakkhuviññāṇaṃ    kāyāyatanaṃ
paccayā    kāyaviññāṇaṃ    .    appaṭighaṃ    dhammaṃ   paccayā   appaṭigho
dhammo   uppajjati   ārammaṇapaccayā:   appaṭighaṃ   ekaṃ   khandhaṃ  paccayā
tayo   khandhā   dve   khandhe   ...   paṭisandhikkhaṇe   vatthuṃ   paccayā
appaṭighā    khandhā    .    sappaṭighañca    appaṭighañca   dhammaṃ   paccayā
appaṭigho    dhammo    uppajjati    ārammaṇapaccayā:   cakkhuviññāṇasahagataṃ
ekaṃ   khandhañca   cakkhāyatanañca  paccayā  tayo  khandhā  kāyaviññāṇasahagataṃ
ekaṃ     khandhañca    kāyāyatanañca    paccayā    tayo    khandhā   .
Adhipatipaccayā:. Saṅkhittaṃ. Avigatapaccayā:.
     [232]    Hetuyā    nava    ārammaṇe   tīṇi   adhipatiyā   nava
anantare    tīṇi    samanantare    tīṇi    sahajāte    nava   aññamaññe
cha    nissaye   nava   upanissaye   tīṇi   purejāte   tīṇi   āsevane
ekaṃ kamme nava avigate nava.
                Evaṃ paccanīyagaṇanāpi kātabbā.
     Nissayavāropi   paccayavārasadiso   .  saṃsaṭṭhavārepi  sabbattha  ekaṃ
Saṅkhittaṃ   .   avigatapaccayā:   ekāyeva   pañhā   .  dvepi  vārā
kātabbā.



             The Pali Tipitaka in Roman Character Volume 42 page 127-129. https://84000.org/tipitaka/read/roman_read.php?B=42&A=2574              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=2574              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=230&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=230              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]