ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [233]   Appaṭigho   dhammo   appaṭighassa   dhammassa  hetupaccayena
paccayo:    appaṭighā    hetū   sampayuttakānaṃ   khandhānaṃ   appaṭighānañca
cittasamuṭṭhānānaṃ    rūpānaṃ    hetupaccayena    paccayo    paṭisandhi   .
Appaṭigho    dhammo    sappaṭighassa    dhammassa   hetupaccayena   paccayo:
appaṭighā   hetū   sappaṭighānaṃ   cittasamuṭṭhānānaṃ   rūpānaṃ   hetupaccayena
paccayo     paṭisandhi     .    appaṭigho    dhammo    sappaṭighassa    ca
appaṭighassa   ca   dhammassa   hetupaccayena   paccayo:   appaṭighā   hetū
sampayuttakānaṃ   khandhānaṃ   sappaṭighānañca   appaṭighānañca   cittasamuṭṭhānānaṃ
rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe ....
     [234]   Sappaṭigho  dhammo  appaṭighassa  dhammassa  ārammaṇapaccayena
paccayo:    cakkhuṃ    ...    phoṭṭhabbe   aniccato   ...   domanassaṃ
uppajjati    dibbena    cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā
saddaṃ      suṇāti      rūpāyatanaṃ     cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ
kāyaviññāṇassa         sappaṭighā        khandhā        iddhividhañāṇassa
pubbenivāsānussatiñāṇassa         anāgataṃsañāṇassa         āvajjanāya
ārammaṇapaccayena paccayo.
     {234.1}      Appaṭigho     dhammo     appaṭighassa     dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  katvā
Taṃ     paccavekkhati     pubbe     suciṇṇāni     paccavekkhati    jhānā
vuṭṭhahitvā    jhānaṃ   paccavekkhati   ariyā   maggā   vuṭṭhahitvā   maggaṃ
paccavekkhanti    phalaṃ   paccavekkhanti   nibbānaṃ   gotrabhussa   vodānassa
maggassa    phalassa    āvajjanāya   ārammaṇapaccayena   paccayo   ariyā
pahīne    kilese   paccavekkhanti   vikkhambhite   kilese   paccavekkhanti
pubbe    samudāciṇṇe    kilese   jānanti   vatthuṃ   ...   itthindriyaṃ
purisindriyaṃ  jīvitindriyaṃ  āpodhātuṃ  ...  kabaḷiṃkāraṃ āhāraṃ aniccato ...
Domanassaṃ      uppajjati      cetopariyañāṇena     appaṭighacittasamaṅgissa
cittaṃ       jānāti       ākāsānañcāyatanaṃ       viññāṇañcāyatanassa
ākiñcaññāyatanaṃ      nevasaññānāsaññāyatanassa     appaṭighā     khandhā
iddhividhañāṇassa        cetopariyañāṇassa       pubbenivāsānussatiñāṇassa
yathākammūpagañāṇassa    anāgataṃsañāṇassa    āvajjanāya   ārammaṇapaccayena
paccayo.
     [235]   Sappaṭigho   dhammo   appaṭighassa  dhammassa  adhipatipaccayena
paccayo:  ārammaṇādhipati:  cakkhuṃ  ...  phoṭṭhabbe  garuṃ katvā assādeti
abhinandati   taṃ   garuṃ   katvā   rāgo   uppajjati   diṭṭhi  uppajjati .
Appaṭigho    dhammo    appaṭighassa   dhammassa   adhipatipaccayena   paccayo:
ārammaṇādhipati  sahajātādhipati  .  ārammaṇādhipati:  dānaṃ  ...  sīlaṃ ...
Uposathakammaṃ  ...  taṃ  garuṃ  katvā  ...  pubbe  suciṇṇāni  ... Jhānā
vuṭṭhahitvā   jhānaṃ   garuṃ  katvā  paccavekkhati  ariyā  maggā  vuṭṭhahitvā
Maggaṃ   garuṃ   katvā  ...  phalaṃ  garuṃ  katvā  ...  nibbānaṃ  gotrabhussa
vodānassa   maggassa   phalassa   adhipatipaccayena   paccayo   vatthuṃ   ...
Itthindriyaṃ  purisindriyaṃ  jīvitindriyaṃ  āpodhātuṃ  ...  kabaḷiṃkāraṃ  āhāraṃ
garuṃ   katvā   assādeti   abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati
diṭṭhi    uppajjati    .   sahajātādhipati:   appaṭighādhipati   sampayuttakānaṃ
khandhānaṃ    appaṭighānañca    cittasamuṭṭhānānaṃ    rūpānaṃ    adhipatipaccayena
paccayo.
     {235.1}   Appaṭigho  dhammo  sappaṭighassa  dhammassa  adhipatipaccayena
paccayo:     appaṭighādhipati     sampaṭighānaṃ    cittasamuṭṭhānānaṃ    rūpānaṃ
adhipatipaccayena    paccayo    .    appaṭigho   dhammo   sappaṭighassa   ca
appaṭighassa    ca   dhammassa   adhipatipaccayena   paccayo:   sahajātādhipati:
appaṭighādhipati    sampayuttakānaṃ    khandhānaṃ   sappaṭighānañca   appaṭighānañca
cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
     [236]   Appaṭigho   dhammo  appaṭighassa  dhammassa  anantarapaccayena
paccayo:  purimā  purimā  appaṭighā  khandhā  ...  .pe.  phalasamāpattiyā
anantarapaccayena paccayo.
     [237]   Appaṭigho  dhammo  appaṭighassa  dhammassa  samanantarapaccayena
paccayo:.
     [238]   Sampaṭigho   dhammo  sappaṭighassa  dhammassa  sahajātapaccayena
paccayo:   nava   .  aññamaññapaccayena  paccayo:  cha  .  nissayapaccayena
paccayo: nava.
     [239]   Sampaṭigho  dhammo  appaṭighassa  dhammassa  upanissayapaccayena
paccayo:    ārammaṇūpanissayo    pakatūpanissayo    pakatūpanissayo   .pe.
Pakatūpanissayo:   utuṃ   ...   senāsanaṃ  upanissāya  dānaṃ  deti  .pe.
Saṅghaṃ    bhindati    utu    senāsanaṃ   saddhāya   .pe.   phalasamāpattiyā
upanissayapaccayena   paccayo   .   appaṭigho  dhammo  appaṭighassa  dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo    .pe.    pakatūpanissayo:    saddhaṃ    upanissāya   dānaṃ
deti  .pe.  diṭṭhiṃ  gaṇhāti  sīlaṃ  ...  .pe.  kāyikaṃ  sukhaṃ ... Kāyikaṃ
dukkhaṃ  ...  bhojanaṃ  upanissāya  dānaṃ  deti  .pe.  saṅghaṃ  bhindati saddhā
.pe.    bhojanaṃ   saddhāya   .pe.   phalasamāpattiyā   upanissayapaccayena
paccayo.
     [240]   Sampaṭigho  dhammo  appaṭighassa  dhammassa  purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ   ...   phoṭṭhabbe  aniccato  ...  domanassaṃ  uppajjati  dibbena
cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti  rūpāyatanaṃ
cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ    kāyaviññāṇassa    purejātapaccayena
paccayo      .      vatthupurejātaṃ:     cakkhāyatanaṃ     cakkhuviññāṇassa
kāyāyatanaṃ   kāyaviññāṇassa   purejātapaccayena   paccayo   .  appaṭigho
dhammo  appaṭighassa  dhammassa  purejātapaccayena  paccayo: ārammaṇapurejātaṃ
vatthupurejātaṃ    .    ārammaṇapurejātaṃ:    vatthuṃ    ...   itthindriyaṃ
Purisindriyaṃ  jīvitindriyaṃ  āpodhātuṃ  ...  kabaḷiṃkāraṃ āhāraṃ aniccato ...
Domanassaṃ   uppajjati   .   vatthupurejātaṃ:   vatthu   appaṭighānaṃ  khandhānaṃ
purejātapaccayena   paccayo   .   sappaṭigho   ca   appaṭigho  ca  dhammā
appaṭighassa    dhammassa   purejātapaccacena   paccayo:   ārammaṇapurejātaṃ
vatthupurejātaṃ    .    cakkhāyatanañca    vatthu    ca    phoṭṭhabbāyatanañca
vatthu ca appaṭighānaṃ khandhānaṃ purejātapaccayena paccayo.
     [241]  Appaṭigho  dhammo  appaṭighassa  dhammassa  pacchājātapaccayena
paccayo:      pacchājātā      appaṭighā      khandhā     purejātassa
imassa    appaṭighassa    kāyassa    pacchājātapaccayena    paccayo   .
Pacchājātā    appaṭighā    khandhā    purejātassa   imassa   sappaṭighassa
kāyassa   pacchājātapaccayena  paccayo  .  pacchājātā  appaṭighā  khandhā
purejātassa    imassa    sappaṭighassa    ca    appaṭighassa   ca   kāyassa
pacchājātapaccayena paccayo. Dvinnampi mūlā kātabbā.
     [242]   Appaṭigho  dhammo  appaṭighassa  dhammassa  āsevanapaccayena
paccayo:   purimā   purimā   appaṭighā   khandhā  ...  vodānaṃ  maggassa
āsevanapaccayena paccayo.
     [243]   Appaṭigho   dhammo   appaṭighassa   dhammassa  kammapaccayena
paccayo:   sahajātā   nānākhaṇikā   .   sahajātā:  appaṭighā  cetanā
sampayuttakānaṃ     khandhānaṃ    appaṭighānañca    cittasamuṭṭhānānaṃ    rūpānaṃ
kammapaccayena   paccayo   .  nānākhaṇikā:  appaṭighā  cetanā  vipākānaṃ
Khandhānaṃ    appaṭighānañca    kaṭattārūpānaṃ   kammapaccayena   paccayo  .
Appaṭigho    dhammo    sappaṭighassa    dhammassa   kammapaccayena   paccayo:
sahajātā   nānākhaṇikā  .  sahajātā:  appaṭighā  cetanā  sampayuttakānaṃ
khandhānaṃ     sappaṭighānañca    cittasamuṭṭhānānaṃ    rūpānaṃ    kammapaccayena
paccayo   .   nānākhaṇikā:   appaṭighā   cetanā   vipākānaṃ   khandhānaṃ
sappaṭighānañca    kaṭattārūpānaṃ   kammapaccayena   paccayo   .   appaṭigho
dhammo    sappaṭighassa    ca    appaṭighassa   ca   dhammassa   kammapaccayena
paccayo: sahajātā nānākhaṇikā .pe.
     [244]   Appaṭigho   dhammo   appaṭighassa  dhammassa  vipākapaccayena
paccayo: vipāko appaṭigho ... Tīṇi.
     [245]   Appaṭigho   dhammo  appaṭighassa  dhammassa  āhārapaccayena
paccayo:   appaṭighā   āhārā   sampayuttakānaṃ   khandhānaṃ  appaṭighānañca
cittasamuṭṭhānānaṃ    rūpānaṃ    āhārapaccayena    paccayo   paṭisandhikkhaṇe
kabaḷiṃkāro   āhāro   imassa   appaṭighassa   kāyassa   āhārapaccayena
paccayo   .   avasesā   dvepi  pañhā  kātabbā  paṭisandhi  kabaḷiṃkāro
āhāro dvīsupi kātabbo agge.
     [246]   Sappaṭigho   dhammo  appaṭighassa  dhammassa  indriyapaccayena
paccayo:    cakkhundriyaṃ    cakkhuviññāṇassa    kāyindriyaṃ   kāyaviññāṇassa
indriyapaccayena     paccayo    .    appaṭigho    dhammo    appaṭighassa
dhammassa   indriyapaccayena   paccayo:   tīṇi   tīsupi   jīvitindriyaṃ  agge
Kātabbaṃ   .   sappaṭigho   ca  appaṭigho  ca  dhammā  appaṭighassa  dhammassa
indriyapaccayena  paccayo: cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṃ
khandhānaṃ         indriyapaccayena        paccayo        kāyindriyañca
kāyaviññāṇañca     kāyaviññāṇasahagatānaṃ     khandhānaṃ     indriyapaccayena
paccayo.
     [247]    Jhānapaccayena    paccayo:    tīṇi   .   maggapaccayena
paccayo: tīṇi. Sampayuttapaccayena paccayo: ekaṃ.
     [248]   Sappaṭigho  dhammo  appaṭighassa  dhammassa  vippayuttapaccayena
paccayo:     purejātaṃ:     cakkhāyatanaṃ    cakkhuviññāṇassa    kāyāyatanaṃ
kāyaviññāṇassa    vippayuttapaccayena    paccayo   .   appaṭigho   dhammo
appaṭighassa     dhammassa     vippayuttapaccayena     paccayo:     sahajātaṃ
purejātaṃ   pacchājātaṃ   .   sahajātā:   appaṭighā   khandhā  appaṭighānaṃ
cittasamuṭṭhānānaṃ    rūpānaṃ    vippayuttapaccayena   paccayo   paṭisandhikkhaṇe
khandhā     vatthussa    vippayuttapaccayena    paccayo    vatthu    khandhānaṃ
vippayuttapaccayena   paccayo   .   purejātaṃ:  vatthu  appaṭighānaṃ  khandhānaṃ
vippayuttapaccayena    paccayo    .    pacchājātā:   appaṭighā   khandhā
purejātassa     imassa     appaṭighassa     kāyassa    vippayuttapaccayena
paccayo.
     {248.1}  Appaṭigho  dhammo  sappaṭighassa  dhammassa vippayuttapaccayena
paccayo:    sahajātaṃ   pacchājātaṃ   .   sahajātā:   appaṭighā   khandhā
sappaṭighānaṃ    cittasamuṭṭhānānaṃ    rūpānaṃ    vippayuttapaccayena    paccayo
Paṭisandhikkhaṇe  ...  .  pacchājātā:  appaṭighā khandhā purejātassa imassa
sappaṭighassa   kāyassa   vippayuttapaccayena   paccayo  .  appaṭigho  dhammo
sappaṭighassa   ca   appaṭighassa   ca   dhammassa  vippayuttapaccayena  paccayo:
sahajātaṃ   pacchājātaṃ   .   sahajātā:   appaṭighā  khandhā  sappaṭighānañca
appaṭighānañca    cittasamuṭṭhānānaṃ    rūpānaṃ   vippayuttapaccayena   paccayo
paṭisandhikkhaṇe   ...   .   pacchājātā:  appaṭighā  khandhā  purejātassa
imassa   sappaṭighassa   ca   appaṭighassa   ca   kāyassa   vippayuttapaccayena
paccayo.
     [249]   Sappaṭigho   dhammo   sappaṭighassa   dhammassa  atthipaccayena
paccayo:    ekaṃ    paṭiccasadisā   paṭhamapañhā   .   sappaṭigho   dhammo
appaṭighassa   dhammassa   atthipaccayena   paccayo:   sahajātaṃ  purejātaṃ .
Sahajātā:     sappaṭighā     mahābhūtā    āpodhātuyā    atthipaccayena
paccayo    sappaṭighā   mahābhūtā   appaṭighānaṃ   cittasamuṭṭhānānaṃ   rūpānaṃ
kaṭattārūpānaṃ    upādārūpānaṃ   atthipaccayena   paccayo   phoṭṭhabbāyatanaṃ
itthindriyassa     kabaḷiṃkārassa    āhārassa    atthipaccayena    paccayo
bāhiraṃ  ...  āhārasamuṭṭhānaṃ utusamuṭṭhānaṃ asaññasattānaṃ .... Purejātaṃ:
cakkhuṃ   ...   phoṭṭhabbe  aniccato  ...  domanassaṃ  uppajjati  dibbena
cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti  rūpāyatanaṃ
cakkhuviññāṇassa      phoṭṭhabbāyatanaṃ      kāyaviññāṇassa      cakkhāyatanaṃ
cakkhuviññāṇassa       kāyāyatanaṃ      kāyaviññāṇassa      atthipaccayena
Paccayo.
     {249.1}   Sappaṭigho   dhammo   sappaṭighassa   ca   appaṭighassa  ca
dhammassa   atthipaccayena   paccayo:   sappaṭighaṃ   ekaṃ   mahābhūtaṃ   dvinnaṃ
mahābhūtānaṃ   āpodhātuyā   ca  atthipaccayena  paccayo  paṭiccasadisaṃ  yāva
asaññasattā   .   appaṭigho   dhammo  appaṭighassa  dhammassa  atthipaccayena
paccayo:  sahajātaṃ  purejātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ . Sahajāto:
appaṭigho   eko   khandho   tiṇṇannaṃ   ...   yāva   asaññasattā  .
Purejātaṃ:  vatthuṃ  ... Itthindriyaṃ purisindriyaṃ jīvitindriyaṃ āpodhātuṃ ...
Kabaḷiṃkāraṃ  āhāraṃ  aniccato  ...  domanassaṃ  uppajjati  vatthu appaṭighānaṃ
khandhānaṃ   atthipaccayena   paccayo   .   pacchājātā:  appaṭighā  khandhā
purejātassa    imassa    appaṭighassa   kāyassa   atthipaccayena   paccayo
kabaḷiṃkāro    āhāro    imassa   appaṭighassa   kāyassa   atthipaccayena
paccayo    rūpajīvitindriyaṃ    appaṭighānaṃ    kaṭattārūpānaṃ    atthipaccayena
paccayo.
     {249.2}   Appaṭigho   dhammo  sappaṭighassa  dhammassa  atthipaccayena
paccayo:    sahajātaṃ   pacchājātaṃ   āhāraṃ   indriyaṃ   .   sahajātā:
appaṭighā   khandhā   sappaṭighānaṃ   cittasamuṭṭhānānaṃ   rūpānaṃ  atthipaccayena
paccayo   paṭisandhikkhaṇe  āpodhātu  sappaṭighānaṃ  mahābhūtānaṃ  atthipaccayena
paccayo      āpodhātu     sappaṭighānaṃ     cittasamuṭṭhānānaṃ     rūpānaṃ
kaṭattārūpānaṃ    upādārūpānaṃ    atthipaccayena    paccayo    āpodhātu
cakkhāyatanassa   phoṭṭhabbāyatanassa   atthipaccayena   paccayo  bāhiraṃ  ...
Āhārasamuṭṭhānaṃ   utusamuṭṭhānaṃ   asaññasattānaṃ   ...   .  pacchājātā:
Appaṭighā  khandhā  purejātassa  imassa  sappaṭighassa  kāyassa  atthipaccayena
paccayo     kabaḷiṃkāro    āhāro    imassa    sappaṭighassa    kāyassa
atthipaccayena    paccayo    rūpajīvitindriyaṃ    sappaṭighānaṃ    kaṭattārūpānaṃ
atthipaccayena paccayo.
     {249.3}   Appaṭigho   dhammo   sappaṭighassa   ca   appaṭighassa  ca
dhammassa    atthipaccayena    paccayo:    sahajātaṃ   pacchājātaṃ   āhāraṃ
indriyaṃ    .    sahajāto:    appaṭigho    eko    khandho   tiṇṇannaṃ
khandhānaṃ    sappaṭighānañca    appaṭighānañca    ...    paṭiccasadisaṃ   yāva
asaññasattā   .   pacchājātā:   appaṭighā  khandhā  purejātassa  imassa
sappaṭighassa    ca    appaṭighassa   ca   kāyassa   atthipaccayena   paccayo
kabaḷiṃkāro   āhāro   imassa   sappaṭighassa  ca  appaṭighassa  ca  kāyassa
atthipaccayena    paccayo    rūpajīvitindriyaṃ   sappaṭighānañca   appaṭighānañca
kaṭattārūpānaṃ atthipaccayena paccayo.
     {249.4}   Sappaṭigho   ca   appaṭigho   ca   dhammā   sappaṭighassa
dhammassa   atthipaccayena   paccayo:   paṭiccasadisaṃ   yāva  asaññasattā .
Sappaṭigho   ca   appaṭigho  ca  dhammā  appaṭighassa  dhammassa  atthipaccayena
paccayo:  sahajātaṃ  purejātaṃ  .  sahajātā:  appaṭighā khandhā ca mahābhūtā
ca    appaṭighānaṃ   cittasamuṭṭhānānaṃ   rūpānaṃ   ...   paṭiccasadisaṃ   yāva
asaññasattā   .   sahajāto:   cakkhuviññāṇasahagato   eko   khandho  ca
cakkhāyatanañca  tiṇṇannaṃ  khandhānaṃ  ... Dve khandhā ... Kāyaviññāṇasahagato
eko  khandho  ca  kāyāyatanañca  tiṇṇannaṃ  khandhānaṃ  atthipaccayena paccayo
Dve  khandhā  ...  .  sappaṭigho  ca  appaṭigho  ca  dhammā sappaṭighassa ca
appaṭighassa ca dhammassa atthipaccayena paccayo: paṭiccasadisaṃ.
     [250]   Hetuyā   tīṇi   ārammaṇe   dve   adhipatiyā  cattāri
anantare    ekaṃ    samanantare    ekaṃ   sahajāte   nava   aññamaññe
cha   nissaye   nava   upanissaye   dve   purejāte   tīṇi  pacchājāte
tīṇi    āsevane    ekaṃ    kamme   tīṇi   vipāke   tīṇi   āhāre
tīṇi    indriye    pañca    jhāne    tīṇi   magge   tīṇi   sampayutte
ekaṃ   vippayutte   cattāri   atthiyā   nava   natthiyā   ekaṃ   vigate
ekaṃ avigate nava. Ekaṃ gaṇetabbaṃ.
                     Anulomaṃ niṭṭhitaṃ.
     [251]   Sappaṭigho   dhammo  sappaṭighassa  dhammassa  sahajātapaccayena
paccayo:   .   sappaṭigho  dhammo  appaṭighassa  dhammassa  ārammaṇapaccayena
paccayo:       sahajātapaccayena       paccayo:      upanissayapaccayena
paccayo:    purejātapaccayena    paccayo:    .    sappaṭigho    dhammo
sappaṭighassa   ca   appaṭighassa  ca  dhammassa  sahajātapaccayena  paccayo: .
Appaṭigho      dhammo     appaṭighassa     dhammassa     ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
purejātapaccayena   paccayo:  pacchājātapaccayena  paccayo:  kammapaccayena
paccayo:       āhārapaccayena       paccayo:       indriyapaccayena
paccayo:.
     {251.1}  Appaṭigho  dhammo  sappaṭighassa  dhammassa  sahajātapaccayena
Paccayo:    pacchājātapaccayena    paccayo:    kammapaccayena   paccayo:
āhārapaccayena   paccayo:   indriyapaccayena   paccayo:   .  appaṭigho
dhammo    sappaṭighassa   ca   appaṭighassa   ca   dhammassa   sahajātapaccayena
paccayo:    pacchājātapaccayena    paccayo:    kammapaccayena   paccayo:
āhārapaccayena   paccayo:   indriyapaccayena   paccayo:   .  sappaṭigho
ca    appaṭigho    ca   dhammā   sappaṭighassa   dhammassa   sahajātapaccayena
paccayo:   .   sappaṭigho  ca  appaṭigho  ca  dhammā  appaṭighassa  dhammassa
sahajātapaccayena   paccayo:   purejātapaccayena   paccayo:  .  sappaṭigho
ca   appaṭigho   ca   dhammā   sappaṭighassa   ca   appaṭighassa  ca  dhammassa
sahajātapaccayena paccayo:.
     [252]  Nahetuyā  nava. Saṅkhittaṃ. Naanantare nava nasamanantare nava
nasahajāte   cattāri   naaññamaññe  nava  nanissaye  cattāri  naupanissaye
nava  napurejāte  nava  .  saṅkhittaṃ  .  nasampayutte  nava navippayutte nava
noatthiyā cattāri nonatthiyā nava novigate nava noavigate cattāri.
                     Paccanīyaṃ niṭṭhitaṃ.
     [253]  Hetupaccayā  naārammaṇe  tīṇi  saṅkhittaṃ  ...  naanantare
tīṇi    nasamanantare    tīṇi    naaññamaññe    tīṇi    naupanissaye   tīṇi
saṅkhittaṃ   ...   nasampayutte   tīṇi  navippayutte  ekaṃ  nonatthiyā  tīṇi
novigate tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [254]  Nahetupaccayā  ārammaṇe  dve  ... Adhipatiyā cattāri.
Anulomamātikā gaṇetabbā. ... Avigate nava.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                    Sappaṭighadukaṃ niṭṭhitaṃ.
                         -------------



             The Pali Tipitaka in Roman Character Volume 42 page 129-141. https://84000.org/tipitaka/read/roman_read.php?B=42&A=2601              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=2601              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=233&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=233              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]