ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                            Rupidukam
                         paticcavaro
     [255]   Rupim  dhammam  paticca  rupi  dhammo  uppajjati  hetupaccaya:
ekam  mahabhutam  paticca  tayo  mahabhuta  dve  mahabhute  ...  mahabhute
paticca  cittasamutthanam  rupam  katattarupam  upadarupam  .  rupim  dhammam  paticca
arupi   dhammo   uppajjati   hetupaccaya:   patisandhikkhane   vatthum  paticca
arupino   khandha   .   rupim   dhammam   paticca  rupi  ca  arupi  ca  dhamma
uppajjanti   hetupaccaya:   patisandhikkhane  vatthum  paticca  arupino  khandha
mahabhute   paticca   katattarupam   .   arupim  dhammam  paticca  arupi  dhammo
uppajjati   hetupaccaya:  arupim  ekam  khandham  paticca  tayo  khandha  dve
khandhe ... Patisandhi.
     {255.1}  Arupim  dhammam  paticca  rupi  dhammo uppajjati hetupaccaya:
arupino   khandhe   paticca   cittasamutthanam  rupam  patisandhi  .  arupim  dhammam
paticca   rupi   ca   arupi   ca   dhamma  uppajjanti  hetupaccaya:  arupim
ekam     khandham    paticca    tayo    khandha    cittasamutthananca    rupam
dve   khandhe  ...  patisandhi  .  rupim  ca  arupim  ca  dhammam  paticca  rupi
Dhammo   uppajjati   hetupaccaya:   arupino   khandhe   ca  mahabhute  ca
paticca  cittasamutthanam  rupam  patisandhikkhane  ...  .  rupim  ca arupim ca dhammam
paticca   arupi   dhammo   uppajjati   hetupaccaya:   patisandhikkhane  arupim
ekam  khandhanca  vatthunca  paticca  tayo  khandha  dve khandhe .... Rupim ca
arupim  ca  dhammam  paticca  rupi  ca  arupi  ca dhamma uppajjanti hetupaccaya:
patisandhikkhane   arupim   ekam   khandhanca   vatthunca   paticca  tayo  khandha
dve khandhe ... Arupino khandhe ca mahabhute ca paticca katattarupam.
                        Sankhittam.
     [256]    Hetuya    nava   arammane   tini   adhipatiya   panca
anantare    tini    samanantare    tini    sahajate    nava   annamanne
cha   nissaye   nava   upanissaye   tini   purejate   ekam   asevane
ekam   kamme   nava   vipake   nava   ahare   nava   indriye  nava
jhane    nava    magge    nava    sampayutte   tini   vippayutte   nava
atthiya nava natthiya tini vigate tini avigate nava.
                     Anulomam nitthitam.
     [257]  Rupim  dhammam  paticca  rupi  dhammo  uppajjati  nahetupaccaya:
tini   .   arupim   dhammam  paticca  arupi  dhammo  uppajjati  nahetupaccaya:
ahetukam   arupim   ekam  khandham  paticca  tayo  khandha  dve  khandhe  ...
Ahetukapatisandhikkhane   vicikicchasahagate   uddhaccasahagate   khandhe   paticca
vicikicchasahagato   uddhaccasahagato   moho  .  nahetupaccaya  nava  panha
Ahetukanti niyametabbam.
     [258]   Nahetuya   nava   naarammane   tini   naadhipatiya   nava
naanantare      tini     nasamanantare     tini     naannamanne     tini
naupanissaye   tini   napurejate   nava   napacchajate  nava  naasevane
nava   nakamme   dve   navipake   panca   naahare  ekam  naindriye
ekam   najhane   dve   namagge   nava   nasampayutte  tini  navippayutte
dve nonatthiya tini novigate tini.
                     Paccaniyam nitthitam.
     [259]   Hetupaccaya   naarammane   tini  ...  naadhipatiya  nava
naanantare   tini   nasamanantare   tini   naannamanne   tini   naupanissaye
tini   napurejate   nava   napacchajate  nava  naasevane  nava  nakamme
ekam    navipake    panca    nasampayutte    tini   navippayutte   ekam
nonatthiya tini novigate tini.
                   Anulomapaccaniyam nitthitam.
     [260]  Nahetupaccaya  arammane tini ... Anantare tini samanantare
tini   sahajate   nava   annamanne   cha   nissaye  nava  upanissaye  tini
purejate  ekam  asevane  ekam  kamme  nava  vipake  nava  ahare
nava   indriye   nava   jhane   nava   magge   ekam   sampayutte  tini
vippayutte nava atthiya nava natthiya tini vigate tini avigate nava.
                   Paccaniyanulomam nitthitam.
                Sahajatavaropi paticcavarasadiso



             The Pali Tipitaka in Roman Character Volume 42 page 141-144. https://84000.org/tipitaka/read/roman_read.php?B=42&A=2851&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=2851&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=255&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=255              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]