ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                            paccayavaro
     [261]  Rupim  dhammam  paccaya  rupi  dhammo  uppajjati  hetupaccaya:
ekam   mahabhutam  ...  paticcasadisam  .  rupim  dhammam  paccaya  arupi  dhammo
uppajjati   hetupaccaya:   vatthum   paccaya  arupino  khandha  patisandhi .
Rupim  dhammam  paccaya  rupi  ca  arupi  ca  dhamma  uppajjanti  hetupaccaya:
vatthum   paccaya   arupino   khandha   mahabhute   paccaya   cittasamutthanam
rupam    patisandhi    .    evam    avasesa   panha   pavatti   patisandhi
vibhajjitabba.
     [262]  Rupim  dhammam  paccaya arupi dhammo uppajjati arammanapaccaya:
cakkhayatanam      paccaya      cakkhuvinnanam      kayayatanam     paccaya
kayavinnanam   vatthum   paccaya   arupino   khandha   patisandhi   .   arupim
dhammam    paccaya   arupi   dhammo   uppajjati   arammanapaccaya:   arupim
ekam  khandham  ...  dve  khandhe  ...  patisandhi  .  rupim ca arupim ca dhammam
paccaya   arupi   dhammo   uppajjati  arammanapaccaya:  cakkhuvinnanasahagatam
ekam    khandhanca    cakkhayatananca    paccaya    tayo    khandha   dve
khandhe   ...   kayavinnanasahagatam   ...  arupim  ekam  khandhanca  vatthunca
paccaya tayo khandha dve khandhe .... Sankhittam.
     [263]    Hetuya    nava    arammane   tini   adhipatiya   nava
anantare    tini   samanantare   tini   sahajate   nava   annamanne   cha
Nissaye   nava   upanissaye   tini   purejate   tini   asevane   tini
kamme   nava   .  sankhittam  .  magge  nava  sampayutte  tini  vippayutte
nava atthiya nava natthiya tini vigate tini avigate nava.
                     Anulomam nitthitam.
     [264]  Rupim  dhammam  paccaya  rupi  dhammo  uppajjati nahetupaccaya:
ekam  mahabhutam  ...  asannasattanam  ekam  mahabhutam  ...  .  rupim  dhammam
paccaya   arupi   dhammo   uppajjati  nahetupaccaya:  cakkhayatanam  paccaya
cakkhuvinnanam    kayayatanam    paccaya    kayavinnanam    vatthum   paccaya
ahetuka    arupino    khandha    ahetukapatisandhikkhane   vatthum   paccaya
vicikicchasahagato    uddhaccasahagato   moho   .   rupim   dhammam   paccaya
rupi   ca   arupi  ca  dhamma  uppajjanti  nahetupaccaya:  pavatti  patisandhi
katabba  .  arupim  dhammam  paccaya  arupi  dhammo uppajjati nahetupaccaya:
ahetukam   arupim   ekam   khandham   ...   patisandhikkhane   vicikicchasahagate
uddhaccasahagate    khandhe    paccaya    vicikicchasahagato   uddhaccasahagato
moho.
     {264.1}  Arupim  dhammam  paccaya rupi dhammo uppajjati nahetupaccaya:
arupino   khandhe   paccaya   cittasamutthanam   rupam   patisandhi   .   arupim
dhammam   paccaya   rupi   ca  arupi  ca  dhamma  uppajjanti  nahetupaccaya:
arupim    ekam    khandham    paccaya    tayo    khandha   cittasamutthananca
rupam    dve   khandhe   ...   patisandhi   .   rupinca   arupinca   dhammam
paccaya      rupi     dhammo    uppajjati    nahetupaccaya:    arupino
Khandhe ca mahabhute ca paccaya cittasamutthanam rupam patisandhi.
     {264.2}  Rupinca  arupinca  dhammam  paccaya  arupi  dhammo uppajjati
nahetupaccaya:    cakkhuvinnanasahagatam    ekam    khandhanca    cakkhayatananca
paccaya   tayo   khandha   dve   khandhe  ...  kayavinnanasahagatam  ...
Arupim  ekam  khandhanca  vatthunca  paccaya  tayo  khandha  dve  khandhe ...
Patisandhikkhane   vicikicchasahagate   uddhaccasahagate   khandhe   ca   vatthunca
paccaya vicikicchasahagato uddhaccasahagato moho.
     {264.3}  Rupinca  arupinca  dhammam  paccaya  rupi  ca arupi ca dhamma
uppajjanti   nahetupaccaya:   arupim   ekam   khandhanca   vatthunca  paccaya
ahetuka  tayo  khandha  dve  khandhe  ... Arupino khandhe ca mahabhute ca
paccaya cittasamutthanam rupam patisandhi.
     [265]   Nahetuya   nava   naarammane   tini   naadhipatiya   nava
naanantare   tini   nasamanantare   tini   naannamanne   tini   naupanissaye
tini   napurejate   nava   napacchajate  nava  naasevane  nava  nakamme
cattari   navipake   nava   naahare  ekam  naindriye  ekam  najhane
cattari   namagge  nava  nasampayutte  tini  navippayutte  dve  nonatthiya
tini novigate tini.
                     Paccaniyam nitthitam.
     [266]   Hetupaccaya   naarammane   tini   .   sankhittam  sabbe
katabba   .   ...   nakamme   tini  navipake  nava  nasampayutte  tini
Navippayutte ekam nonatthiya tini novigate tini.
                   Anulomapaccaniyam nitthitam.
     [267]    Nahetupaccaya    arammane   tini   sabbe   katabba
... Jhane nava magge tini sankhittam ... Avigate nava.
                   Paccaniyanulomam nitthitam.
                Nissayavaropi paccayavarasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 144-147. https://84000.org/tipitaka/read/roman_read.php?B=42&A=2908&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=2908&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=261&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=261              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]