ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [270]   Arūpī  dhammo  arūpissa  dhammassa  hetupaccayena  paccayo:
arūpī   hetū  sampayuttakānaṃ  khandhānaṃ  hetupaccayena  paccayo  paṭisandhi .
Arūpī     dhammo     rūpissa     dhammassa     hetupaccayena    paccayo:
arūpī  hetū  cittasamuṭṭhānānaṃ  rūpānaṃ  hetupaccayena  paccayo  paṭisandhi .
Arūpī    dhammo    rūpissa   ca   arūpissa   ca   dhammassa   hetupaccayena
paccayo:    arūpī   hetū   sampayuttakānaṃ   khandhānaṃ   cittasamuṭṭhānānañca

--------------------------------------------------------------------------------------------- page148.

Rūpānaṃ hetupaccayena paccayo paṭisandhi. [271] Rūpī dhammo arūpissa dhammassa ārammaṇapaccayena paccayo: cakkhuṃ ... vatthuṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ āpodhātuṃ ... Kabaḷiṃkāraṃ āhāraṃ aniccato ... domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa ārammaṇapaccayena paccayo phoṭṭhabbāyatanaṃ kāyaviññāṇassa ārammaṇapaccayena paccayo rūpino khandhā iddhividhañāṇassa pubbenivāsānussatiñāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. {271.1} Arūpī dhammo arūpissa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ ... Taṃ paccavekkhati pubbe suciṇṇāni paccavekkhati jhānā ... ariyā maggā ... Phalaṃ paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā pahīne kilese ... Vikkhambhite kilese ... pubbe ... arūpino khandhe aniccato ... domanassaṃ uppajjati cetopariyañāṇena arūpicittasamaṅgissa cittaṃ jānāti ākāsānañcāyatanaṃ viññāṇañcāyatanassa ākiñcaññāyatanaṃ nevasaññānāsaññāyatanassa arūpino khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.

--------------------------------------------------------------------------------------------- page149.

[272] Rūpī dhammo arūpissa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati cakkhu ... kabaḷiṃkāraṃ āhāraṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . Arūpī dhammo arūpissa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ ... . Saṅkhittaṃ . nibbānaṃ maggassa phalassa adhipatipaccayena paccayo arūpino khandhe garuṃ katvā assādeti ... rāgo uppajjati diṭṭhi uppajjati. Sahajātādhipati: arūpī adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo . arūpī dhammo rūpissa dhammassa adhipatipaccayena paccayo: sahajātādhipati: arūpī adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo . arūpī dhammo rūpissa ca arūpissa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati: arūpī adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [273] Arūpī dhammo arūpissa dhammassa anantarapaccayena paccayo: purimā purimā arūpino khandhā pacchimānaṃ pacchimānaṃ arūpīnaṃ khandhānaṃ phalasamāpattiyā anantarapaccayena paccayo samanantarapaccayena paccayo . sahajātapaccayena paccayo: satta mihaghaṭanā natthi . Aññamaññapacyena paccayo: cha . nissayapaccayena paccayo: satta pañhā mihaghaṭanā natthi.

--------------------------------------------------------------------------------------------- page150.

[274] Rūpī dhammo arūpissa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo pakatūpanissayo .pe. pakatūpanissayo utuṃ ... Bhojanaṃ ... senāsanaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati utu bhojanaṃ senāsanaṃ saddhāya .pe. phalasamāpattiyā upanissayapaccayena paccayo . arūpī dhammo arūpissa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti ... Sīlaṃ ... .pe. kāyikaṃ dukkhaṃ upanissāya dānaṃ deti .pe. saṅghaṃ bhindati saddhā . .pe. kāyikaṃ dukkhaṃ saddhāya .pe. phalasamāpattiyā upanissayapaccayena paccayo. [275] Rūpī dhammo arūpissa dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . ārammaṇapurejātaṃ: cakkhuṃ ... Vatthuṃ ... kabaḷiṃkāraṃ āhāraṃ aniccato ... Domanassaṃ uppajjati dibbena cakkhunā rūpaṃ passati dibbāya sotadhātuyā saddaṃ suṇāti rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu arūpīnaṃ khandhānaṃ purejātapaccayena paccayo:. [276] Arūpī dhammo rūpissa dhammassa pacchājātapaccayena paccayo: pacchājātā arūpino khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

--------------------------------------------------------------------------------------------- page151.

[277] Arūpī dhammo arūpissa dhammassa āsevanapaccayena paccayo: purimā purimā .... [278] Arūpī dhammo arūpissa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: arūpī cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . nānākhaṇikā: arūpī cetanā vipākānaṃ khandhānaṃ kammapaccayena paccayo . arūpī dhammo rūpissa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . Sahajātā: arūpī cetanā cittasamuṭṭhānānaṃ rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: arūpī cetanā kaṭattārūpānaṃ kammapaccayena paccayo . arūpī dhammo rūpissa ca arūpissa ca dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: arūpī cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: arūpī cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. [279] Arūpī dhammo arūpissa dhammassa vipākapaccayena paccayo: tīṇi. [280] Rūpī dhammo rūpissa dhammassa āhārapaccayena paccayo: kabaḷiṃkāro āhāro imassa kāyassa āhārapaccayena paccayo . Arūpī dhammo arūpissa dhammassa āhārapaccayena paccayo: tīṇi. [281] Rūpī dhammo rūpissa dhammassa indriyapaccayena paccayo:

--------------------------------------------------------------------------------------------- page152.

Rūpajīvitindriyaṃ kaṭattārūpānaṃ indriyapaccayena paccayo . rūpī dhammo arūpissa dhammassa indriyapaccayena paccayo: cakkhundriyaṃ cakkhuviññāṇassa kāyindriyaṃ kāyaviññāṇassa indriyapaccayena paccayo . arūpī dhammo arūpissa dhammassa indriyapaccayena paccayo: tīṇi . rūpī ca arūpī ca dhammā arūpissa dhammassa indriyapaccayena paccayo: cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṃ khandhānaṃ indriyapaccayena paccayo kāyindriyañca .... [282] Arūpī dhammo arūpissa dhammassa jhānapaccayena paccayo: tīṇi . maggapaccayena paccayo: tīṇi . sampayuttapaccayena paccayo: ekaṃ. [283] Rūpī dhammo arūpissa dhammassa vippayuttapaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe vatthu arūpīnaṃ khandhānaṃ vippayuttapaccayena paccayo . purejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu arūpīnaṃ khandhānaṃ vippayuttapaccayena paccayo . arūpī dhammo rūpissa dhammassa vippayuttapaccayena paccayo: sahajātaṃ pacchājātaṃ . sahajātā: arūpino khandhā cittasamuṭṭhānānaṃ rūpānaṃ vippayuttapaccayena paccayo paṭisandhikkhaṇe arūpī khandhā kaṭattārūpānaṃ vippayuttapaccayena paccayo . pacchājātā: arūpino khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

--------------------------------------------------------------------------------------------- page153.

[284] Rūpī dhammo rūpissa dhammassa atthipaccayena paccayo: sahajātaṃ āhāraṃ indriyaṃ . sahajātaṃ: ekaṃ mahābhūtaṃ ... yāva asaññasattā kabaḷiṃkāro āhāro imassa kāyassa atthipaccayena paccayo rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo . Rūpī dhammo arūpissa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajātaṃ: paṭisandhikkhaṇe vatthu arūpīnaṃ khandhānaṃ atthipaccayena paccayo . purejātaṃ: cakkhuṃ ... kabaḷiṃkāraṃ āhāraṃ aniccato ... Domanassaṃ uppajjati dibbena cakkhunā ... dibbāya sotadhātuyā ... Rūpāyatanaṃ cakkhuviññāṇassa phoṭṭhabbāyatanaṃ kāyaviññāṇassa cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu arūpīnaṃ khandhānaṃ atthipaccayena paccayo. {284.1} Arūpī dhammo arūpissa dhammassa atthipaccayena paccayo: arūpī eko khandho tiṇṇannaṃ khandhānaṃ dve khandhā ... Paṭisandhikkhaṇe ... Arūpī dhammo rūpissa dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ. Sahajātā: arūpino khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo paṭisandhikkhaṇe ... . pacchājātā: arūpino khandhā purejātassa imassa kāyassa atthipaccayena paccayo. {284.2} Arūpī dhammo rūpissa ca arūpissa ca dhammassa atthipaccayena paccayo: arūpī eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo dve khandhā ... paṭisandhikkhaṇe ... . rūpī ca arūpī ca dhammā rūpissa

--------------------------------------------------------------------------------------------- page154.

Dhammassa atthipaccayena paccayo: sahajātaṃ pacchājātaṃ āhāraṃ indriyaṃ . sahajātā: arūpino khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo . pacchājātā: arūpino khandhā ca kabaḷiṃkāro āhāro ca imassa kāyassa atthipaccayena paccayo pacchājātā: arūpino khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo. {284.3} Rūpī ca arūpī ca dhammā arūpissa dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ . sahajāto: cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ... kāyaviññāṇasahagato arūpī eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ... Paṭisandhikkhaṇe arūpī eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ dve khandhā .... Natthipaccayena paccayo: vigatapaccayena paccayo: avigatapaccayena paccayo:. [285] Hetuyā tīṇi ārammaṇe dve adhipatiyā cattāri anantare ekaṃ samanantare ekaṃ sahajāte satta aññamaññe cha nissaye satta upanissaye dve purejāte ekaṃ pacchājāte ekaṃ āsevane ekaṃ kamme tīṇi vipāke tīṇi āhāre cattāri indriye cha jhāne tīṇi magge tīṇi sampayutte ekaṃ vippayutte dve atthiyā satta natthiyā

--------------------------------------------------------------------------------------------- page155.

Ekaṃ vigate ekaṃ avigate satta. Evaṃ gaṇetabbaṃ. Anulomaṃ niṭṭhitaṃ. [286] Rūpī dhammo rūpissa dhammassa sahajātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo: . rūpī dhammo arūpissa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo: . arūpī dhammo arūpissa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo: kammapaccayena paccayo: . arūpī dhammo rūpissa dhammassa sahajātapaccayena paccayo: pacchājātapaccayena paccayo: kammapaccayena paccayo: . arūpī dhammo rūpissa ca arūpissa ca dhammassa sahajātapaccayena paccayo: kammapaccayena paccayo . rūpī ca arūpī ca dhammā rūpissa dhammassa sahajātapaccayena paccayo: pacchājātapaccayena paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo . rūpī ca arūpī ca dhammā arūpissa dhammassa sahajātapaccayena paccayo: purejātapaccayena paccayo:. [287] Nahetuyā satta naārammaṇe satta naadhipatiyā satta naanantare satta nasamanantare satta nasahajāte cha naaññamaññe cha nanissaye cha naupanissaye satta napurejāte

--------------------------------------------------------------------------------------------- page156.

Satta . saṅkhittaṃ . namagge satta nasampayutte cha navippayutte pañca noatthiyā cattāri nonatthiyā satta novigate satta noavigate cattāri. Evaṃ gaṇetabbaṃ. Paccanīyaṃ niṭṭhitaṃ. [288] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā tīṇi naanantare tīṇi nasamanantare tīṇi naaññamaññe ekaṃ naupanissaye tīṇi sabbattha tīṇi nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi evaṃ gaṇetabbaṃ. Anulomapaccanīyaṃ niṭṭhitaṃ. [289] Nahetupaccayā ārammaṇe dve ... adhipatiyā cattāri anulomamātikā kātabbā ... Avigate satta. Paccanīyānulomaṃ niṭṭhitaṃ. Rūpidukaṃ niṭṭhitaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 42 page 147-156. https://84000.org/tipitaka/read/roman_read.php?B=42&A=2981&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=2981&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=270&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=270              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]