ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                          Lokiyadukaṃ
                         paṭiccavāro
     [290]    Lokiyaṃ   dhammaṃ   paṭicca   lokiyo   dhammo   uppajjati
hetupaccayā:  lokiyaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ     dve     khandhe    ...    paṭisandhikkhaṇe    khandhe    paṭicca
vatthu   vatthuṃ   paṭicca   khandhā   ekaṃ  mahābhūtaṃ  ...  mahābhūte  paṭicca
Cittasamuṭṭhānaṃ    rūpaṃ    kaṭattārūpaṃ   upādārūpaṃ   .   lokuttaraṃ   dhammaṃ
paṭicca   lokuttaro   dhammo   uppajjati   hetupaccayā:  lokuttaraṃ  ekaṃ
khandhaṃ   paṭicca   tayo   khandhā  dve  khandhe  ...  .  lokuttaraṃ  dhammaṃ
paṭicca   lokiyo   dhammo   uppajjati   hetupaccayā:  lokuttare  khandhe
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   .   lokuttaraṃ  dhammaṃ  paṭicca  lokiyo  ca
lokuttaro   ca   dhammā   uppajjanti   hetupaccayā:   lokuttaraṃ   ekaṃ
khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ....
Lokiyañca    lokuttarañca   dhammaṃ   paṭicca   lokiyo   dhammo   uppajjati
hetupaccayā:  lokuttare  khandhe  ca  mahābhūte  ca  paṭicca  cittasamuṭṭhānaṃ
rūpaṃ. Saṅkhittaṃ.
     [291]   Hetuyā   pañca   ārammaṇe   dve   adhipatiyā   pañca
anantare    dve    samanantare   dve   sahajāte   pañca   aññamaññe
dve    nissaye    pañca    upanissaye    dve    purejāte    dve
āsevane   dve   kamme   pañca   vipāke   pañca   āhāre   pañca
indriye     pañca    jhāne    pañca    magge    pañca    sampayutte
dve    vippayutte   pañca   atthiyā   pañca   natthiyā   dve   vigate
dve avigate pañca.
                     Anulomaṃ niṭṭhitaṃ.
     [292]    Lokiyaṃ   dhammaṃ   paṭicca   lokiyo   dhammo   uppajjati
nahetupaccayā:   ahetukaṃ   lokiyaṃ   ekaṃ   khandhaṃ   paṭicca  tayo  khandhā
Cittasamuṭṭhānañca    rūpaṃ   dve   khandhe   ...   ahetukapaṭisandhi   yāva
asaññasattā     vicikicchāsahagate     uddhaccasahagate    khandhe    paṭicca
vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ.
     [293]   Nahetuyā   ekaṃ   naārammaṇe   tīṇi  naadhipatiyā  dve
naanantare      tīṇi     nasamanantare     tīṇi     naaññamaññe     tīṇi
naupanissaye    tīṇi    napurejāte    cattāri    napacchājāte    pañca
naāsevane   pañca   .   naāsevanamūlake   lokuttare  suddhake  arūpe
vipākoti   niyāmetabbaṃ   avasesā   pakatikāyeva   .   nakamme   dve
navipāke    pañca    naāhāre    ekaṃ   naindriye   ekaṃ   najhāne
ekaṃ    namagge    ekaṃ    nasampayutte    tīṇi    navippayutte   dve
nonatthiyā tīṇi novigate tīṇi.
                     Paccanīyaṃ niṭṭhitaṃ.
     [294]   Hetupaccayā   naārammaṇe  tīṇi  ...  naadhipatiyā  dve
naanantarapadādi    paccanīyasadisā   ...   navipāke   pañca   nasampayutte
tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [295]  Nahetupaccayā  ārammaṇe  ekaṃ  ...  anantare  ekaṃ.
Saṅkhittaṃ. ... Avigate ekaṃ.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                Sahajātavāro paṭiccavārasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 156-158. https://84000.org/tipitaka/read/roman_read.php?B=42&A=3162              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=3162              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=290&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=290              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12782              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12782              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]