ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Pañhāvāro
     [303]    Lokiyo   dhammo   lokiyassa   dhammassa   hetupaccayena
paccayo:   lokiyā   hetū   sampayuttakānaṃ   khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ   hetupaccayena   paccayo   paṭisandhikkhaṇe   ...   .  lokuttaro
dhammo lokuttarassa dhammassa hetupaccayena paccayo: tīṇi.
     [304]   Lokiyo   dhammo   lokiyassa  dhammassa  ārammaṇapaccayena
paccayo:   dānaṃ  ...  sīlaṃ  ...  uposathakammaṃ  katvā  taṃ  paccavekkhati
pubbe    suciṇṇāni    paccavekkhati    jhānā   ...   ariyā   gotrabhuṃ
paccavekkhanti   vodānaṃ   paccavekkhanti   pahīne   kilese  paccavekkhanti
vikkhambhite    kilese    paccavekkhanti   pubbe   samudāciṇṇe   kilese
jānanti  cakkhuṃ  ...  vatthuṃ  ...  lokiye khandhe aniccato ... Domanassaṃ
uppajjati    dibbena    cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā
saddaṃ     suṇāti     cetopariyañāṇena     lokiyacittasamaṅgissa     cittaṃ
jānāti     ākāsānañcāyatanaṃ    viññāṇañcāyatanassa    ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanassa           rūpāyatanaṃ          cakkhuviññāṇassa
phoṭṭhabbāyatanaṃ    kāyaviññāṇassa    lokiyā    khandhā    iddhividhañāṇassa
cetopariyañāṇassa      pubbenivāsānussatiñāṇassa      yathākammūpagañāṇassa
anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     {304.1}     Lokuttaro     dhammo     lokuttarassa    dhammassa
ārammaṇapaccayena      paccayo:      nibbānaṃ      maggassa     phalassa
ārammaṇapaccayena    paccayo    .    lokuttaro    dhammo    lokiyassa
dhammassa    ārammaṇapaccayena    paccayo:   ariyā   maggā   vuṭṭhahitvā
maggaṃ    paccavekkhanti    phalaṃ    paccavekkhanti   nibbānaṃ   paccavekkhanti
nibbānaṃ    gotrabhussa    vodānassa    āvajjanāya    ārammaṇapaccayena
paccayo    ariyā    cetopariyañāṇena    lokuttaracittasamaṅgissa    cittaṃ
jānanti   lokuttarā  khandhā  cetopariyañāṇassa  pubbenivāsānussatiñāṇassa
Anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena
paccayo.
     [305]   Lokiyo   dhammo   lokiyassa   dhammassa   adhipatipaccayena
paccayo:     ārammaṇādhipati     sahajātādhipati    .    ārammaṇādhipati:
dānaṃ  datvā  sīlaṃ  ... Uposathakammaṃ ... Pubbe ... Jhānā ... Sekkhā
gotrabhuṃ  garuṃ  katvā  ...  vodānaṃ  garuṃ  katvā paccavekkhanti cakkhuṃ ...
Vatthuṃ  ...  lokiye  khandhe  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ
katvā  rāgo  uppajjati  diṭṭhi  uppajjati  .  sahajātādhipati: lokiyādhipati
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena
paccayo.
     {305.1}  Lokuttaro  dhammo  lokuttarassa  dhammassa adhipatipaccayena
paccayo:   ārammaṇādhipati   sahajātādhipati   .  ārammaṇādhipati:  nibbānaṃ
maggassa  phalassa  adhipatipaccayena  paccayo . Sahajātādhipati: lokuttarādhipati
sampayuttakānaṃ   khandhānaṃ   adhipatipaccayena  paccayo  .  lokuttaro  dhammo
lokiyassa     dhammassa     adhipatipaccayena    paccayo:    ārammaṇādhipati
sahajātādhipati   .   ārammaṇādhipati:   ariyā   maggā  vuṭṭhahitvā  maggaṃ
garuṃ  ... Phalaṃ garuṃ ... Nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa
vodānassa   adhipatipaccayena   paccayo  .  sahajātādhipati:  lokuttarādhipati
cittasamuṭṭhānānaṃ    rūpānaṃ    adhipatipaccayena   paccayo   .   lokuttaro
dhammo  lokiyassa  ca  lokuttarassa  ca  dhammassa  adhipatipaccayena  paccayo:
Sahajātādhipati:  lokuttarādhipati  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
rūpānaṃ adhipatipaccayena paccayo.
     [306]   Lokiyo   dhammo   lokiyassa   dhammassa  anantarapaccayena
paccayo:    purimā    purimā   lokiyā   khandhā   pacchimānaṃ   pacchimānaṃ
lokiyānaṃ   khandhānaṃ   ...   anulomaṃ   gotrabhussa   anulomaṃ  vodānassa
anantarapaccayena   paccayo   .   lokiyo   dhammo  lokuttarassa  dhammassa
anantarapaccayena    paccayo:    gotrabhu    maggassa   vodānaṃ   maggassa
anulomaṃ   phalasamāpattiyā   nirodhā   vuṭṭhahantassa  nevasaññānāsaññāyatanaṃ
phalasamāpattiyā anantarapaccayena paccayo.
     {306.1}  Lokuttaro  dhammo  lokuttarassa dhammassa anantarapaccayena
paccayo:  purimā  purimā  lokuttarā khandhā pacchimānaṃ pacchimānaṃ lokuttarānaṃ
khandhānaṃ    anantarapaccayena   paccayo:   maggo   phalassa   phalaṃ   phalassa
anantarapaccayena   paccayo:   .   lokuttaro  dhammo  lokiyassa  dhammassa
anantarapaccayena  paccayo:  phalaṃ  vuṭṭhānassa  anantarapaccayena  paccayo .
Lokiyo   dhammo   lokiyassa   dhammassa   samanantarapaccayena  paccayo: .
Sahajātapaccayena    paccayo:    pañca    pañhā    ghaṭanā    natthi  .
Aññamaññapaccayena paccayo: dve. Nissayapaccayena paccayo: satta.
     [307]   Lokiyo   dhammo   lokiyassa  dhammassa  upanissayapaccayena
paccayo:      ārammaṇūpanissayo      anantarūpanissayo     pakatūpanissayo
.pe.   pakatūpanissayo:   lokiyaṃ   saddhaṃ  upanissāya  dānaṃ  deti  .pe.
Vipassanaṃ   uppādeti   abhiññaṃ   uppādeti   samāpattiṃ  uppādeti  mānaṃ
jappeti  diṭṭhiṃ  gaṇhāti  lokiyaṃ  sīlaṃ  ...  .pe.  senāsanaṃ  upanissāya
dānaṃ   deti   .pe.   saṅghaṃ  bhindati  lokiyā  saddhā  .pe.  senāsanaṃ
lokiyāya    saddhāya    .pe.   kāyikassa   dukkhassa   upanissayapaccayena
paccayo kusalākusalaṃ kammaṃ vipākassa upanissayapaccayena paccayo.
     {307.1}  Lokiyo  dhammo  lokuttarassa  dhammassa upanissayapaccayena
paccayo:    anantarūpanissayo    pakatūpanissayo    .pe.   pakatūpanissayo:
paṭhamassa    maggassa    parikammaṃ    paṭhamassa   maggassa   upanissayapaccayena
paccayo    .pe.   catutthassa   maggassa   parikammaṃ   catutthassa   maggassa
upanissayapaccayena  paccayo:  .  lokuttaro  dhammo  lokuttarassa  dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:  paṭhamo  maggo  dutiyassa  maggassa
upanissayapaccayena    paccayo    tatiyo    maggo    catutthassa   maggassa
upanissayapaccayena paccayo.
     {307.2}  Lokuttaro  dhammo  lokiyassa  dhammassa upanissayapaccayena
paccayo:    ārammaṇūpanissayo   anantarūpanissayo   pakatūpanissayo   .pe.
Pakatūpanissayo:    ariyā    maggaṃ    upanissāya    anuppannaṃ   samāpattiṃ
uppādenti    uppannaṃ    samāpajjanti   saṅkhāre   aniccato   dukkhato
anattato    vipassanti    tesaṃ    maggo   .pe.   ṭhānāṭhānakosallassa
upanissayapaccayena     paccayo     phalasamāpatti     kāyikassa     sukhassa
upanissayapaccayena paccayo.
     [308]   Lokiyo   dhammo   lokiyassa  dhammassa  purejātapaccayena
paccayo:    ārammaṇapurejātaṃ    vatthupurejātaṃ   .   ārammaṇapurejātaṃ:
cakkhuṃ  ...  vatthuṃ  aniccato  dukkhato  anattato  ... Domanassaṃ uppajjati
dibbena   cakkhunā   rūpaṃ   passati   dibbāya   sotadhātuyā  saddaṃ  suṇāti
rūpāyatanaṃ     cakkhuviññāṇassa     phoṭṭhabbāyatanaṃ    kāyaviññāṇassa   .
Vatthupurejātaṃ:   cakkhāyatanaṃ   cakkhuviññāṇassa   kāyāyatanaṃ  kāyaviññāṇassa
vatthu  lokiyānaṃ  khandhānaṃ  purejātapaccayena  paccayo  .  lokiyo  dhammo
lokuttarassa   dhammassa  purejātapaccayena  paccayo:  vatthupurejātaṃ:  vatthu
lokuttarānaṃ khandhānaṃ purejātapaccayena paccayo.
     [309]   Lokiyo   dhammo  lokiyassa  dhammassa  pacchājātapaccayena
paccayo:   pacchājātā   lokiyā   khandhā  purejātassa  imassa  kāyassa
pacchājātapaccayena   paccayo   .  lokuttaro  dhammo  lokiyassa  dhammassa
pacchājātapaccayena     paccayo:    pacchājātā    lokuttarā    khandhā
purejātassa imassa kāyassa pacchājātapaccayena paccayo.
     [310]   Lokiyo   dhammo   lokiyassa  dhammassa  āsevanapaccayena
paccayo:    purimā    purimā   lokiyā   khandhā   pacchimānaṃ   pacchimānaṃ
lokiyānaṃ   khandhānaṃ   āsevanapaccayena   paccayo   anulomaṃ   gotrabhussa
anulomaṃ   vodānassa   āsevanapaccayena   paccayo   .  lokiyo  dhammo
lokuttarassa   dhammassa   āsevanapaccayena   paccayo:   gotrabhu  maggassa
vodānaṃ maggassa āsevanapaccayena paccayo.
     [311]  Lokiyo  dhammo  lokiyassa  dhammassa kammapaccayena paccayo:
sahajātā   nānākhaṇikā   .  sahajātā:  lokiyā  cetanā  sampayuttakānaṃ
khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ    kammapaccayena   paccayo  .
Nānākhaṇikā:   lokiyā  cetanā  vipākānaṃ  khandhānaṃ  kaṭattā  ca  rūpānaṃ
kammapaccayena   paccayo   .   lokuttaro   dhammo  lokuttarassa  dhammassa
kammapaccayena    paccayo:    sahajātā    nānākhaṇikā   .   sahajātā:
lokuttarā   cetanā   sampayuttakānaṃ  khandhānaṃ  kammapaccayena  paccayo .
Nānākhaṇikā:   lokuttarā   cetanā   vipākānaṃ   khandhānaṃ  kammapaccayena
paccayo   .   lokuttaro   dhammo   lokiyassa   dhammassa   kammapaccayena
paccayo:   lokuttarā   cetanā   cittasamuṭṭhānānaṃ  rūpānaṃ  kammapaccayena
paccayo   .  lokuttaro  dhammo  lokiyassa  ca  lokuttarassa  ca  dhammassa
kammapaccayena   paccayo:   lokuttarā   cetanā   sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
     [312]   Lokiyo   dhammo   lokiyassa   dhammassa   vipākapaccayena
paccayo:  vipāko lokiyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca
rūpānaṃ      vipākapaccayena     paccayo     dve     khandhe     ...
Paṭisandhikkhaṇe   ...   .   lokuttaro   dhammo   lokuttarassa   dhammassa
vipākapaccayena paccayo: tīṇi.
     [313]   Lokiyo   dhammo   lokiyassa   dhammassa  āhārapaccayena
paccayo:   lokiyā  āhārā  sampayuttakānaṃ  khandhānaṃ  cittasamuṭṭhānānañca
Rūpānaṃ     āhārapaccayena     paccayo     paṭisandhikkhaṇe    kabaḷiṃkāro
āhāro   imassa   kāyassa   āhārapaccayena   paccayo  .  lokuttaro
dhammo lokuttarassa dhammassa āhārapaccayena paccayo: tīṇi.
     [314]   Lokiyo   dhammo   lokiyassa   dhammassa  indriyapaccayena
paccayo:      paṭisandhi     kātabbā     cakkhundriyaṃ     cakkhuviññāṇassa
kāyindriyaṃ    kāyaviññāṇassa   indriyapaccayena   paccayo   rūpajīvitindriyaṃ
kaṭattārūpānaṃ    indriyapaccayena    paccayo    .   lokuttaro   dhammo
lokuttarassa dhammassa indriyapaccayena paccayo: tīṇi.
     [315]    Lokiyo   dhammo   lokiyassa   dhammassa   jhānapaccayena
paccayo:   ekaṃ   lokuttaro   ...   tīṇi  .  maggapaccayena  paccayo:
lokiye    ekaṃ   lokuttare   tīṇi   .   lokiyo   dhammo   lokiyassa
dhammassa sampayuttapaccayena paccayo: ekaṃ lokuttaro ... Ekaṃ.
     [316]   Lokiyo   dhammo   lokiyassa  dhammassa  vippayuttapaccayena
paccayo:   sahajātaṃ   purejātaṃ   pacchājātaṃ   .   sahajātā:   lokiyā
khandhā     cittasamuṭṭhānānaṃ     rūpānaṃ     vippayuttapaccayena    paccayo
paṭisandhikkhaṇe    khandhā    vatthussa   vippayuttapaccayena   paccayo   vatthu
khandhānaṃ    vippayuttapaccayena    paccayo    .   purejātaṃ:   cakkhāyatanaṃ
cakkhuviññāṇassa     kāyāyatanaṃ     kāyaviññāṇassa     vatthu    lokiyānaṃ
khandhānaṃ    vippayuttapaccayena    paccayo    .   pacchājātā:   lokiyā
khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.
     {316.1}  Lokiyo  dhammo  lokuttarassa  dhammassa vippayuttapaccayena
paccayo:   purejātaṃ:   vatthu   lokuttarānaṃ   khandhānaṃ  vippayuttapaccayena
paccayo  .  lokuttaro dhammo lokiyassa dhammassa vippayuttapaccayena paccayo:
sahajātaṃ   pacchājātaṃ  .  sahajātā:  lokuttarā  khandhā  cittasamuṭṭhānānaṃ
rūpānaṃ   vippayuttapaccayena  paccayo  .  pacchājātā:  lokuttarā  khandhā
purejātassa imassa kāyassa vippayuttapaccayena paccayo.
     [317]    Lokiyo   dhammo   lokiyassa   dhammassa   atthipaccayena
paccayo:    sahajātaṃ    purejātaṃ   pacchājātaṃ   āhāraṃ   indriyaṃ  .
Sahajāto:  lokiyo  eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca ...
Yāva  asaññasattā  .  purejātaṃ:  cakkhuṃ  ...  vatthuṃ  ... Purejātasadisaṃ
vatthu   lokiyānaṃ   khandhānaṃ   atthipaccayena   paccayo   .  pacchājātā:
lokiyā   khandhā   purejātassa   imassa  kāyassa  atthipaccayena  paccayo
kabaḷiṃkāro    āhāro    imassa    kāyassa    atthipaccayena   paccayo
rūpajīvitindriyaṃ kaṭattārūpānaṃ atthipaccayena paccayo.
     {317.1}   Lokiyo   dhammo  lokuttarassa  dhammassa  atthipaccayena
paccayo:    purejātaṃ:    vatthu   lokuttarānaṃ   khandhānaṃ   atthipaccayena
paccayo   .   lokuttaro   dhammo   lokuttarassa  dhammassa  atthipaccayena
paccayo:     lokuttaro     eko     khandho     tiṇṇannaṃ    khandhānaṃ
atthipaccayena   paccayo   dve   khandhā   ...   .  lokuttaro  dhammo
lokiyassa   dhammassa   atthipaccayena   paccayo:   sahajātaṃ  pacchājātaṃ .
Sahajātā:   lokuttarā   khandhā   cittasamuṭṭhānānaṃ  rūpānaṃ  atthipaccayena
paccayo   .   pacchājātā:   lokuttarā   khandhā   purejātassa  imassa
kāyassa atthipaccayena paccayo.
     {317.2}  Lokuttaro  dhammo  lokiyassa  ca lokuttarassa ca dhammassa
atthipaccayena   paccayo:   lokuttaro   eko  khandho  tiṇṇannaṃ  khandhānaṃ
cittasamuṭṭhānānañca  rūpānaṃ  atthipaccayena  paccayo  dve  khandhā  ....
Lokiyo   ca   lokuttaro   ca  dhammā  lokiyassa  dhammassa  atthipaccayena
paccayo:  sahajātaṃ  pacchājātaṃ  āhāraṃ  indriyaṃ . Sahajātā: lokuttarā
khandhā    ca   mahābhūtā   ca   cittasamuṭṭhānānaṃ   rūpānaṃ   atthipaccayena
paccayo   .  pacchājātā:  lokuttarā  khandhā  ca  kabaḷiṃkāro  āhāro
ca   imassa   kāyassa   atthipaccayena  paccayo  pacchājātā:  lokuttarā
khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
     {317.3}  Lokiyo  ca  lokuttaro  ca  dhammā lokuttarassa dhammassa
atthipaccayena  paccayo:  sahajātaṃ  purejātaṃ. Sahajāto: lokuttaro eko
khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo dve khandhā ....
Natthipaccayena    paccayo:    vigatapaccayena    paccayo:   avigatapaccayena
paccayo:.
     [318]   Hetuyā   cattāri   ārammaṇe  tīṇi  adhipatiyā  cattāri
anantare   cattāri   samanantare   cattāri   sahajāte  pañca  aññamaññe
dve    nissaye    satta    upanissaye    cattāri   purejāte   dve
Pacchājāte    dve    āsevane   dve   kamme   cattāri   vipāke
cattāri    āhāre   cattāri   indriye   cattāri   jhāne   cattāri
magge    cattāri    sampayutte    dve    vippayutte   tīṇi   atthiyā
satta natthiyā cattāri vigate cattāri avigate satta.
                     Anulomaṃ niṭṭhitaṃ.
     [319]   Lokiyo   dhammo   lokiyassa  dhammassa  ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
purejātapaccayena   paccayo:  pacchājātapaccayena  paccayo:  kammapaccayena
paccayo:       āhārapaccayena       paccayo:       indriyapaccayena
paccayo:   .   lokiyo  dhammo  lokuttarassa  dhammassa  upanissayapaccayena
paccayo:      purejātapaccayena      paccayo:      .     lokuttaro
dhammo     lokuttarassa     dhammassa     ārammaṇapaccayena     paccayo:
sahajātapaccayena paccayo: upanissayapaccayena paccayo:.
     {319.1}  Lokuttaro  dhammo  lokiyassa  dhammassa ārammaṇapaccayena
paccayo:    sahajātapaccayena    paccayo:   upanissayapaccayena   paccayo:
pacchājātapaccayena   paccayo:   .   lokuttaro   dhammo   lokiyassa  ca
lokuttarassa   ca   dhammassa   sahajātapaccayena  paccayo:  .  lokiyo  ca
lokuttaro   ca   dhammā   lokiyassa  dhammassa  sahajātapaccayena  paccayo:
pacchājātapaccayena  paccayo:  āhārapaccayena  paccayo:  indriyapaccayena
paccayo:    .   lokiyo   ca   lokuttaro   ca   dhammā   lokuttarassa
Dhammassa sahajātapaccayena paccayo: purejātapaccayena paccayo:.
     [320]   Nahetuyā   satta   .   saṅkhittaṃ  .  nasamanantare  satta
nasahajāte     pañca     naaññamaññe     pañca     nanissaye     pañca
naupanissaye    satta    napurejāte    cha    napacchājāte   satta  .
Saṅkhittaṃ    .    namagge    satta    nasampayutte   pañca   navippayutte
cattāri     noatthiyā     cattāri    nonatthiyā    satta    novigate
satta noavigate cattāri.
                     Paccanīyaṃ niṭṭhitaṃ.
     [321]   Hetupaccayā   naārammaṇe   cattāri   .   saṅkhittaṃ .
...  Nasamanantare  cattāri  naaññamaññe  dve  naupanissaye  cattāri .
Saṅkhittaṃ   .   ...   namagge  cattāri  nasampayutte  dve  navippayutte
dve nonatthiyā cattāri novigate cattāri.
                   Anulomapaccanīyaṃ niṭṭhitaṃ.
     [322]   Nahetupaccayā  ārammaṇe  tīṇi  ...  adhipatiyā  cattāri
anulomamātikā kātabbā ... Avigate satta.
                   Paccanīyānulomaṃ niṭṭhitaṃ.
                       Lokiyadukaṃ niṭṭhitaṃ.
                        ---------------



             The Pali Tipitaka in Roman Character Volume 42 page 161-172. https://84000.org/tipitaka/read/roman_read.php?B=42&A=3262              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=3262              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=303&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=303              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]