ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

page173.

Kenaciviññeyyadukaṃ paṭiccavāro [323] Kenaciviññeyyaṃ dhammaṃ paṭicca kenaciviññeyyo dhammo uppajjati hetupaccayā: kenaciviññeyyaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. {323.1} Kenaciviññeyyaṃ dhammaṃ paṭicca kenacinaviññeyyo dhammo uppajjati hetupaccayā: kenaciviññeyyaṃ ekaṃ khandhaṃ paṭicca kenacinaviññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. {323.2} Kenaciviññeyyaṃ dhammaṃ paṭicca kenaciviññeyyo ca kenacinaviññeyyo ca dhammā uppajjanti hetupaccayā: kenaciviññeyyaṃ ekaṃ khandhaṃ paṭicca kenaciviññeyyā ca kenacinaviññeyyā ca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. {323.3} Kenacinaviññeyyaṃ dhammaṃ paṭicca kenacinaviññeyyo

--------------------------------------------------------------------------------------------- page174.

Dhammo uppajjati hetupaccayā: kenacinaviññeyyaṃ ekaṃ khandhaṃ paṭicca kenacinaviññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. {323.4} Kenacinaviññeyyaṃ dhammaṃ paṭicca kenaciviññeyyo dhammo uppajjati hetupaccayā: kenacinaviññeyyaṃ ekaṃ khandhaṃ paṭicca kenaciviññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. {323.5} Kenacinaviññeyyaṃ dhammaṃ paṭicca kenaciviññeyyo ca kenacinaviññeyyo ca dhammā uppajjanti hetupaccayā: kenacinaviññeyyaṃ ekaṃ khandhaṃ paṭicca kenaciviññeyyā ca kenacinaviññeyyā ca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. {323.6} Kenaciviññeyyañca kenacinaviññeyyañca dhammaṃ paṭicca kenaciviññeyyo dhammo uppajjati hetupaccayā: kenaciviññeyyañca kenacinaviññeyyañca ekaṃ khandhaṃ paṭicca kenaciviññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ

--------------------------------------------------------------------------------------------- page175.

Mahābhūtaṃ ... Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. {323.7} Kenaciviññeyyañca kenacinaviññeyyañca dhammaṃ paṭicca kenacinaviññeyyo dhammo uppajjati hetupaccayā: kenaciviññeyyañca kenacinaviññeyyañca ekaṃ khandhaṃ paṭicca kenacinaviññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. {323.8} Kenaciviññeyyañca kenacinaviññeyyañca dhammaṃ paṭicca kenaciviññeyyo ca kenacinaviññeyyo ca dhammā uppajjanti hetupaccayā: kenaciviññeyyañca kenacinaviññeyyañca ekaṃ khandhaṃ paṭicca kenaciviññeyyā ca kenacinaviññeyyā ca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. Saṅkhittaṃ. [324] Hetuyā nava ārammaṇe nava . saṅkhittaṃ . Avigate nava. Anulomaṃ niṭṭhitaṃ. [325] Nahetuyā nava naārammaṇe nava . saṅkhittaṃ . Novigate nava. Evaṃ cattāripi gaṇanā paripuṇṇā.

--------------------------------------------------------------------------------------------- page176.

Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi evaṃ vitthāretabbā. Paccayavāre vatthu ca pañcāyatanāni ca dassetabbāni. Yathā yathā labbhati taṃ taṃ kātabbaṃ.


             The Pali Tipitaka in Roman Character Volume 42 page 173-176. https://84000.org/tipitaka/read/roman_read.php?B=42&A=3487&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=3487&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=323&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=323              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]