ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                          Āsavadukaṃ
                         paṭiccavāro
     [329]    Āsavaṃ   dhammaṃ   paṭicca   āsavo   dhammo   uppajjati
hetupaccayā:   kāmāsavaṃ   paṭicca   diṭṭhāsavo   avijjāsavo   diṭṭhāsavaṃ

--------------------------------------------------------------------------------------------- page177.

Paṭicca kāmāsavo avijjāsavo avijjāsavaṃ paṭicca kāmāsavo diṭṭhāsavo bhavāsavaṃ paṭicca avijjāsavo diṭṭhāsavaṃ paṭicca avijjāsavo ekekampi cakkaṃ kātabbaṃ . āsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā: āsavaṃ paṭicca āsavasampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ. {329.1} Āsavaṃ dhammaṃ paṭicca āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā: kāmāsavaṃ paṭicca diṭṭhāsavo avijjāsavo sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṃ . cakkaṃ bandhitabbaṃ . Noāsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā: noāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānaṃ rūpaṃ dve khandhā ... paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... mahābhūte paṭicca ... Cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. {329.2} Noāsavaṃ dhammaṃ paṭicca āsavo dhammo uppajjati hetupaccayā: noāsave khandhe paṭicca cattāro āsavā . Noāsavaṃ dhammaṃ paṭicca āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā: noāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā āsavā ca cittasamuṭṭhānañca rūpaṃ dve khandhe .... {329.3} Āsavañca noāsavañca dhammaṃ paṭicca āsavo dhammo uppajjati hetupaccayā: kāmāsavañca sampayuttake ca khandhe paṭicca diṭṭhāsavo avijjāsavo . cakkaṃ bandhitabbaṃ . āsavañca noāsavañca dhammaṃ paṭicca noāsavo dhammo uppajjati hetupaccayā: noāsavaṃ ekaṃ

--------------------------------------------------------------------------------------------- page178.

Khandhañca āsave ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... . āsavañca noāsavañca dhammaṃ paṭicca āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā: noāsavaṃ ekaṃ khandhañca kāmāsavañca paṭicca tayo khandhā diṭṭhāsavo avijjāsavo cittasamuṭṭhānañca rūpaṃ dve khandhe .... Cakkaṃ. Saṅkhittaṃ. [330] Hetuyā nava ārammaṇe nava sabbattha nava vipāke ekaṃ āhāre nava avigate nava. Anulomaṃ niṭṭhitaṃ. [331] Noāsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati nahetupaccayā: ahetukaṃ noāsavaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... Yāva asaññasattā . noāsavaṃ dhammaṃ paṭicca āsavo dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. [332] Āsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati naārammaṇapaccayā: āsave paṭicca cittasamuṭṭhānaṃ rūpaṃ . noāsavaṃ dhammaṃ paṭicca noāsavo dhammo uppajjati naārammaṇapaccayā: noāsave khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe khandhe paṭicca vatthu ekaṃ mahābhūtaṃ ... yāva asaññasattā .

--------------------------------------------------------------------------------------------- page179.

Āsavañca noāsavañca dhammaṃ paṭicca noāsavo dhammo uppajjati naārammaṇapaccayā: āsave ca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ. [333] Nahetuyā dve naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. Paccanīyaṃ niṭṭhitaṃ. [334] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava nasampayutte tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. Anulomapaccanīyaṃ niṭṭhitaṃ. [335] Nahetupaccayā ārammaṇe dve ... Anantare dve vipāke ekaṃ magge ekaṃ avigate dve. Paccanīyānulomaṃ niṭṭhitaṃ. Sahajātavāro paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 42 page 176-179. https://84000.org/tipitaka/read/roman_read.php?B=42&A=3567&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=3567&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=329&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=329              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]