ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

page180.

Paccayavāro [336] Āsavaṃ dhammaṃ paccayā āsavo dhammo uppajjati hetupaccayā: āsavamūlakaṃ tīṇi paṭiccasadisā . noāsavaṃ dhammaṃ paccayā noāsavo dhammo uppajjati hetupaccayā: noāsavaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe khandhe paccayā vatthu vatthuṃ paccayā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ vatthuṃ paccayā noāsavā khandhā . noāsavaṃ dhammaṃ paccayā āsavo dhammo uppajjati hetupaccayā: noāsave khandhe paccayā āsavā vatthuṃ paccayā āsavā. {336.1} Noāsavaṃ dhammaṃ paccayā āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā: noāsavaṃ ekaṃ khandhaṃ paccayā tayo khandhā āsavā ca cittasamuṭṭhānañca rūpaṃ dve khandhe ... Vatthuṃ paccayā āsavā sampayuttakā ca khandhā. {336.2} Āsavañca noāsavañca dhammaṃ paccayā āsavo dhammo uppajjati hetupaccayā: kāmāsavañca sampayuttake ca khandhe paccayā diṭṭhāsavo avijjāsavo . cakkaṃ . kāmāsavañca vatthuñca paccayā diṭṭhāsavo avijjāsavo . cakkaṃ . āsavañca noāsavañca dhammaṃ paccayā noāsavo dhammo uppajjati hetupaccayā: noāsavaṃ ekaṃ khandhañca āsave ca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... āsavañca vatthuñca

--------------------------------------------------------------------------------------------- page181.

Paccayā noāsavā khandhā. {336.3} Āsavañca noāsavañca dhammaṃ paccayā āsavo ca noāsavo ca dhammā uppajjanti hetupaccayā: noāsavaṃ ekaṃ khandhañca kāmāsavañca paccayā tayo khandhā diṭṭhāsavo avijjāsavo cittasamuṭṭhānañca rūpaṃ dve khandhe ... . cakkaṃ . Kāmāsavañca vatthuñca paccayā diṭṭhāsavo avijjāsavo sampayuttakā ca khandhā. Cakkaṃ. Saṅkhittaṃ. [337] Hetuyā nava ārammaṇe nava adhipatiyā nava . Saṅkhittaṃ. Vipāke ekaṃ avigate nava. Anulomaṃ niṭṭhitaṃ. [338] Noāsavaṃ dhammaṃ paccayā noāsavo dhammo uppajjati nahetupaccayā: ahetukaṃ noāsavaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhi yāva asaññasattā . cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā noāsavā khandhā . Noāsavaṃ dhammaṃ paccayā āsavo dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. [339] Nahetuyā dve naārammaṇe tīṇi naadhipatiyā nava nakamme tīṇi navippayutte nava nonatthiyā tīṇi novigate tīṇi. Evaṃ sabbe gaṇanā gaṇetabbā.

--------------------------------------------------------------------------------------------- page182.

Nissayavāro paccayavārasadiso


             The Pali Tipitaka in Roman Character Volume 42 page 180-182. https://84000.org/tipitaka/read/roman_read.php?B=42&A=3633&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=3633&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=336&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=336              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]