ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                     Āsavasampayuttadukaṃ
                         paṭiccavāro
     [363]   Āsavasampayuttaṃ   dhammaṃ   paṭicca  āsavasampayutto  dhammo
uppajjati   hetupaccayā:   āsavasampayuttaṃ   ekaṃ   khandhaṃ   paṭicca  tayo
khandhā  dve  khandhe  ... . Āsavasampayuttaṃ dhammaṃ paṭicca āsavavippayutto
dhammo      uppajjati     hetupaccayā:     āsavasampayutte     khandhe
paṭicca   cittasamuṭṭhānaṃ   rūpaṃ   domanassasahagate   khandhe   paṭicca  moho
cittasamuṭṭhānañca   rūpaṃ  .  āsavasampayuttaṃ  dhammaṃ  paṭicca  āsavasampayutto
ca     āsavavippayutto     ca    dhammā    uppajjanti    hetupaccayā:
āsavasampayuttaṃ   ekaṃ   khandhaṃ   paṭicca   tayo   khandhā  cittasamuṭṭhānañca
rūpaṃ  dve  khandhe  ...  domanassasahagataṃ  ekaṃ  khandhaṃ  paṭicca tayo khandhā
moho cittasamuṭṭhānañca rūpaṃ dve khandhe ....
     {363.1}   Āsavavippayuttaṃ  dhammaṃ  paṭicca  āsavavippayutto  dhammo
uppajjati  hetupaccayā:  āsavavippayuttaṃ  ekaṃ  khandhaṃ  paṭicca  tayo khandhā
cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  domanassasahagataṃ  vicikicchāsahagataṃ
uddhaccasahagataṃ   mohaṃ   paṭicca   cittasamuṭṭhānaṃ  rūpaṃ  paṭisandhikkhaṇe  khandhe
paṭicca  vatthu  vatthuṃ  paṭicca  khandhā  ekaṃ  mahābhūtaṃ  paṭicca tayo mahābhūtā

--------------------------------------------------------------------------------------------- page199.

Tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve ... Mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. {363.2} Āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati hetupaccayā: domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā . āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti hetupaccayā: domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ . āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto dhammo uppajjati hetupaccayā: domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe .... {363.3} Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavavippayutto dhammo uppajjati hetupaccayā: āsavasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ . āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti hetupaccayā: domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ....

--------------------------------------------------------------------------------------------- page200.

[364] Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati ārammaṇapaccayā: āsavasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . āsavasampayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati ārammaṇapaccayā: domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe paṭicca moho . āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti ārammaṇapaccayā: domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca dve khandhe .... {364.1} Āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati ārammaṇapaccayā: āsavavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... paṭisandhikkhaṇe vatthuṃ paṭicca khandhā . āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati ārammaṇapaccayā: domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā . āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto dhammo uppajjati ārammaṇapaccayā: domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe .... [365] Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati adhipatipaccayā: tīṇi . āsavavippayuttaṃ dhammaṃ paṭicca

--------------------------------------------------------------------------------------------- page201.

Āsavavippayutto dhammo uppajjati adhipatipaccayā: āsavavippayuttaṃ ekaṃ khandhaṃ paṭicca tato khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... domanassasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ ekaṃ mahābhūtaṃ ... mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ . Āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati adhipatipaccayā: domanassasahagataṃ mohaṃ paṭicca sampayuttakā khandhā. {365.1} Āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti adhipatipaccayā: domanassasahagataṃ mohaṃ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ . Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto dhammo uppajjati adhipatipaccayā: domanassasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe ... . āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavavippayutto dhammo uppajjati adhipatipaccayā: āsavasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ domanassasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. {365.2} Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti adhipatipaccayā: domanassasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... . evaṃ sabbe paccayā vitthāretabbā. Saṅkhittaṃ.

--------------------------------------------------------------------------------------------- page202.

[366] Hetuyā nava ārammaṇe cha adhipatiyā nava anantare cha samanantare cha sahajāte nava aññamaññe cha nissaye nava upanissaye cha purejāte cha āsevane cha kamme nava vipāke ekaṃ āhāre nava indriye nava jhāne nava magge nava sampayutte cha vippayutte nava atthiyā nava natthiyā cha vigate cha avigate nava. Anulomaṃ niṭṭhitaṃ. [367] Āsavasampayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati nahetupaccayā: ahetukaṃ āsavavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukapaṭisandhi yāva asaññasattā. [368] Āsavasampayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati naārammaṇapaccayā: āsavasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . āsāvippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati naārammaṇapaccayā: āsavavippayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe

--------------------------------------------------------------------------------------------- page203.

Khandhe paṭicca vatthu ekaṃ mahābhūtaṃ ... yāva asaññasattā . Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavavippayutto dhammo uppajjati naārammaṇapaccayā: āsavasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [369] Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati naadhipatipaccayā:. Saṅkhittaṃ. [370] Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati napurejātapaccayā: arūpe āsavasampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . āsavasampayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati napurejātapaccayā: arūpe vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho āsavasampayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. {370.1} Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto ca āsavavippayutto ca dhammā uppajjanti napurejātapaccayā: arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā moho ca dve khandhe ... . āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati napurejātapaccayā: arūpe āsavavippayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ...

--------------------------------------------------------------------------------------------- page204.

Āsavavippayutte khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ domanassasahagataṃ vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhi yāva asaññasattā. {370.2} Āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati napurejātapaccayā: arūpe vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā khandhā . Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto dhammo uppajjati napurejātapaccayā: arūpe vicikicchāsahagataṃ uddhaccasahagataṃ ekaṃ khandhañca mohañca paṭicca tayo khandhā dve khandhe .... {370.3} Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavavippayutto dhammo uppajjati napurejātapaccayā: āsavasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca cittasamuṭṭhānaṃ rūpaṃ . dve . napacchājātapaccayā: nava naāsevanapaccayā: nava. [371] Āsavasampayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati nakammapaccayā: āsavasampayutte khandhe paṭicca sampayuttakā cetanā . āsavavippayuttaṃ dhammaṃ paṭicca āsavavippayutto dhammo uppajjati nakammapaccayā: āsavavippayutte khandhe paṭicca vippayuttakā cetanā . āsavavippayuttaṃ dhammaṃ paṭicca āsavasampayutto dhammo uppajjati nakammapaccayā: domanassasahagataṃ

--------------------------------------------------------------------------------------------- page205.

Vicikicchāsahagataṃ uddhaccasahagataṃ mohaṃ paṭicca sampayuttakā cetanā . Āsavasampayuttañca āsavavippayuttañca dhammaṃ paṭicca āsavasampayutto dhammo uppajjati nakammapaccayā: domanassasahagate vicikicchāsahagate uddhaccasahagate khandhe ca mohañca paṭicca sampayuttakā cetanā . Navipākapaccayā: naāhārapaccayā: naindriyapaccayā: najhānapaccayā: namaggapaccayā: nasampayuttapaccayā: navippayuttapaccayā: nonatthipaccayā: novigatapaccayā:. [372] Nahetuyā dve naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte satta napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi. Paccanīyaṃ niṭṭhitaṃ. [373] Hetupaccayā naārammaṇe tīṇi ... Napurejāte cha navipāke nava nasampayutte tīṇi navippayutte cattāri nonatthiyā tīṇi novigate tīṇi. Anulomapaccanīyaṃ niṭṭhitaṃ. [374] Nahetupaccayā ārammaṇe dve ... anantare dve samanantare dve kamme dve vipāke ekaṃ āhāre dve magge

--------------------------------------------------------------------------------------------- page206.

Ekaṃ samupayutte dve vippayutte dve vigate dve avigate dve. Paccanīyānulomaṃ niṭṭhitaṃ. Sahajātavāro paṭiccavārasadiso.


             The Pali Tipitaka in Roman Character Volume 42 page 198-206. https://84000.org/tipitaka/read/roman_read.php?B=42&A=4004&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=4004&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=363&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=363              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]