ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                          Paccayavāro
     [375]   Āsavasampayuttaṃ   dhammaṃ  paccayā  āsavasampayutto  dhammo
uppajjati    hetupaccayā:    tīṇi    paṭiccasadiso    .   āsavavippayuttaṃ
dhammaṃ    paccayā    āsavavippayutto   dhammo   uppajjati   hetupaccayā:
āsavavippayuttaṃ   ekaṃ   khandhaṃ   paccayā   tayo  khandhā  cittasamuṭṭhānañca
rūpaṃ   dve   khandhe  ...  domanassasahagataṃ  vicikicchāsahagataṃ  uddhaccasahagataṃ
mohaṃ     paccayā     cittasamuṭṭhānaṃ     rūpaṃ    paṭisandhikkhaṇe    khandhe
paccayā    vatthu   vatthuṃ   paccayā   khandhā   ekaṃ   mahābhūtaṃ   paccayā
tayo   mahābhūtā   mahābhūte   paccayā   cittasamuṭṭhānaṃ   rūpaṃ  kaṭattārūpaṃ
upādārūpaṃ   vatthuṃ   paccayā   āsavavippayuttā   khandhā   vatthuṃ  paccayā
domanassasahagato vicikicchāsahagato uddhaccasahagato moho.
     {375.1}  Āsavavippayuttaṃ  dhammaṃ  paccayā  āsavasampayutto  dhammo
uppajjati    hetupaccayā:    vatthuṃ   paccayā   āsavasampayuttā   khandhā
domanassasahagataṃ     vicikicchāsahagataṃ     uddhaccasahagataṃ    mohaṃ    paccayā
sampayuttakā   khandhā  .  āsavavippayuttaṃ  dhammaṃ  paccayā  āsavasampayutto
ca    āsavavippayutto   ca   dhammā   uppajjanti   hetupaccayā:   vatthuṃ
paccayā   āsavasampayuttā   khandhā   mahābhūte   paccayā   cittasamuṭṭhānaṃ
Rūpaṃ    domanassasahagataṃ   vicikicchāsahagataṃ   uddhaccasahagataṃ   mohaṃ   paccayā
sampayuttakā   khandhā  cittasamuṭṭhānaṃ  rūpaṃ  vatthuṃ  paccayā  domanassasahagatā
khandhā ca moho ca.
     {375.2}          Āsavasampayuttañca         āsavavippayuttañca
dhammaṃ       paccayā       āsavasampayutto      dhammo      uppajjati
hetupaccayā:    āsavasampayuttaṃ    ekaṃ    khandhañca   vatthuñca   paccayā
tayo   khandhā   dve   khandhe   ...   domanassasahagataṃ   vicikicchāsahagataṃ
uddhaccasahagataṃ    ekaṃ    khandhañca    mohañca   paccayā   tayo   khandhā
dve khandhe ....
     {375.3}      Āsavasampayuttañca     āsavavippayuttañca     dhammaṃ
paccayā     āsavavippayutto     dhammo     uppajjati     hetupaccayā:
āsavasampayutte   khandhe   ca  mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ
domanassasahagate   vicikicchāsahagate   uddhaccasahagate   khandhe  ca  mohañca
paccayā   cittasamuṭṭhānaṃ   rūpaṃ   domanassasahagate   khandhe   ca   vatthuñca
paccayā domanassasahagato moho.
     {375.4}          Āsavasampayuttañca         āsavavippayuttañca
dhammaṃ     paccayā     āsavasampayutto     ca    āsavavippayutto    ca
dhammā    uppajjanti    hetupaccayā:   āsavasampayuttaṃ   ekaṃ   khandhañca
vatthuñca   paccayā   tayo   khandhā  dve  khandhe  ...  āsavasampayutte
khandhe   ca   mahābhūte   ca  paccayā  cittasamuṭṭhānaṃ  rūpaṃ  domanassasahagataṃ
vicikicchāsahagataṃ      uddhaccasahagataṃ      ekaṃ      khandhañca     mohañca
paccayā   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   dve   khandhe  ...
Domanassasahagataṃ    ekaṃ    khandhañca   vatthuñca   paccayā   tayo   khandhā
Moho ca dve khandhe ....
     [376]   Āsavasampayuttaṃ   dhammaṃ  paccayā  āsavasampayutto  dhammo
uppajjati    ārammaṇapaccayā:   tīṇi   paṭiccasadiso   .   āsavavippayuttaṃ
dhammaṃ   paccayā   āsavavippayutto   dhammo   uppajjati  ārammaṇapaccayā:
āsavavippayuttaṃ     ekaṃ     khandhañca     vatthuñca     paccayā    tayo
khandhā   dve   khandhe   ...   paṭisandhikkhaṇe   vatthuṃ   paccayā  khandhā
cakkhāyatanaṃ   paccayā   cakkhuviññāṇaṃ   kāyāyatanaṃ   paccayā   kāyaviññāṇaṃ
vatthuṃ     paccayā     āsavavippayuttā     khandhā     vatthuṃ    paccayā
domanassasahagato vicikicchāsahagato uddhaccasahagato moho.
     {376.1}  Āsavavippayuttaṃ  dhammaṃ  paccayā  āsavasampayutto  dhammo
uppajjati   ārammaṇapaccayā:   vatthuṃ   paccayā   āsavasampayuttā  khandhā
domanassasahagataṃ     vicikicchāsahagataṃ     uddhaccasahagataṃ    mohaṃ    paccayā
sampayuttakā   khandhā  .  āsavavippayuttaṃ  dhammaṃ  paccayā  āsavasampayutto
ca    āsavavippayutto    ca    dhammā    uppajjanti   ārammaṇapaccayā:
vatthuṃ    paccayā    domanassasahagatā    vicikicchāsahagatā   uddhaccasahagatā
khandhā ca moho ca.
     {376.2}          Āsavasampayuttañca         āsavavippayuttañca
dhammaṃ       paccayā       āsavasampayutto      dhammo      uppajjati
ārammaṇapaccayā:     āsavasampayuttaṃ     ekaṃ     khandhañca     vatthuñca
paccayā   tayo   khandhā   dve   khandhe   ...   .  āsavasampayuttañca
āsavavippayuttañca     dhammaṃ     paccayā     āsavavippayutto     dhammo
Uppajjati     ārammaṇapaccayā:     domanassasahagate     vicikicchāsahagate
uddhaccasahagate    khandhe    ca    vatthuñca    paccayā   domanassasahagato
vicikicchāsahagato uddhaccasahagato moho.
     {376.3}      Āsavasampayuttañca     āsavavippayuttañca     dhammaṃ
paccayā   āsavasampayutto   ca   āsavavippayutto  ca  dhammā  uppajjanti
ārammaṇapaccayā:     domanassasahagataṃ     vicikicchāsahagataṃ    uddhaccasahagataṃ
ekaṃ  khandhañca  vatthuñca  paccayā tayo khandhā moho ca dve khandhe ....
Adhipatipaccayā: anantarapaccayā: avigatapaccayā:.
     [377]   Hetuyā   nava   ārammaṇe   nava  sabbattha  nava  kamme
nava vipāke ekaṃ avigate nava.
                     Anulomaṃ  niṭṭhitaṃ.
     [378]   Āsavasampayuttaṃ   dhammaṃ  paccayā  āsavavippayutto  dhammo
uppajjati    nahetupaccayā:    vicikicchāsahagate   uddhaccasahagate   khandhe
paccayā   vicikicchāsahagato   uddhaccasahagato   moho   .  āsavavippayuttaṃ
dhammaṃ    paccayā   āsavavippayutto   dhammo   uppajjati   nahetupaccayā:
ahetukaṃ  āsavavippayuttaṃ  ekaṃ  khandhaṃ  paccayā tayo khandhā cittasamuṭṭhānañca
rūpaṃ   dve  khandhe  ...  ahetukapaṭisandhi  yāva  asaññasattā  cakkhāyatanaṃ
paccayā    cakkhuviññāṇaṃ    kāyāyatanaṃ    paccayā    kāyaviññāṇaṃ   vatthuṃ
paccayā     ahetukā    āsavavippayuttā    khandhā    vatthuṃ    paccayā
vicikicchāsahagato     uddhaccasahagato    moho    .    āsavasampayuttañca
Āsavavippayuttañca        dhammaṃ        paccayā        āsavavippayutto
dhammo    uppajjati    nahetupaccayā:   vicikicchāsahagate   uddhaccasahagate
khandhe    ca    vatthuñca    paccayā    vicikicchāsahagato   uddhaccasahagato
moho. Saṅkhittaṃ.
     [379]    Nahetuyā    tīṇi    naārammaṇe    tīṇi    naadhipatiyā
nava    naanantare    tīṇi    nasamanantare    tīṇi    naaññamaññe    tīṇi
naupanissaye   tīṇi   napurejāte   satta  napacchājāte  nava  naāsevane
nava     nakamme    cattāri    navipāke    nava    naāhāre    ekaṃ
naindriye    ekaṃ    najhāne    ekaṃ   namagge   ekaṃ   nasampayutte
tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi.
              Evaṃ itarepi dve gaṇanā kātabbā.
                Nissayavāropi paccayavārasadiso.



             The Pali Tipitaka in Roman Character Volume 42 page 206-210. https://84000.org/tipitaka/read/roman_read.php?B=42&A=4168              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=4168              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=375&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=375              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]