ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                          Paccayavaro
     [375]   Asavasampayuttam   dhammam  paccaya  asavasampayutto  dhammo
uppajjati    hetupaccaya:    tini    paticcasadiso    .   asavavippayuttam
dhammam    paccaya    asavavippayutto   dhammo   uppajjati   hetupaccaya:
asavavippayuttam   ekam   khandham   paccaya   tayo  khandha  cittasamutthananca
rupam   dve   khandhe  ...  domanassasahagatam  vicikicchasahagatam  uddhaccasahagatam
moham     paccaya     cittasamutthanam     rupam    patisandhikkhane    khandhe
paccaya    vatthu   vatthum   paccaya   khandha   ekam   mahabhutam   paccaya
tayo   mahabhuta   mahabhute   paccaya   cittasamutthanam   rupam  katattarupam
upadarupam   vatthum   paccaya   asavavippayutta   khandha   vatthum  paccaya
domanassasahagato vicikicchasahagato uddhaccasahagato moho.
     {375.1}  Asavavippayuttam  dhammam  paccaya  asavasampayutto  dhammo
uppajjati    hetupaccaya:    vatthum   paccaya   asavasampayutta   khandha
domanassasahagatam     vicikicchasahagatam     uddhaccasahagatam    moham    paccaya
sampayuttaka   khandha  .  asavavippayuttam  dhammam  paccaya  asavasampayutto
ca    asavavippayutto   ca   dhamma   uppajjanti   hetupaccaya:   vatthum
paccaya   asavasampayutta   khandha   mahabhute   paccaya   cittasamutthanam

--------------------------------------------------------------------------------------------- page207.

Rupam domanassasahagatam vicikicchasahagatam uddhaccasahagatam moham paccaya sampayuttaka khandha cittasamutthanam rupam vatthum paccaya domanassasahagata khandha ca moho ca. {375.2} Asavasampayuttanca asavavippayuttanca dhammam paccaya asavasampayutto dhammo uppajjati hetupaccaya: asavasampayuttam ekam khandhanca vatthunca paccaya tayo khandha dve khandhe ... domanassasahagatam vicikicchasahagatam uddhaccasahagatam ekam khandhanca mohanca paccaya tayo khandha dve khandhe .... {375.3} Asavasampayuttanca asavavippayuttanca dhammam paccaya asavavippayutto dhammo uppajjati hetupaccaya: asavasampayutte khandhe ca mahabhute ca paccaya cittasamutthanam rupam domanassasahagate vicikicchasahagate uddhaccasahagate khandhe ca mohanca paccaya cittasamutthanam rupam domanassasahagate khandhe ca vatthunca paccaya domanassasahagato moho. {375.4} Asavasampayuttanca asavavippayuttanca dhammam paccaya asavasampayutto ca asavavippayutto ca dhamma uppajjanti hetupaccaya: asavasampayuttam ekam khandhanca vatthunca paccaya tayo khandha dve khandhe ... asavasampayutte khandhe ca mahabhute ca paccaya cittasamutthanam rupam domanassasahagatam vicikicchasahagatam uddhaccasahagatam ekam khandhanca mohanca paccaya tayo khandha cittasamutthananca rupam dve khandhe ... Domanassasahagatam ekam khandhanca vatthunca paccaya tayo khandha

--------------------------------------------------------------------------------------------- page208.

Moho ca dve khandhe .... [376] Asavasampayuttam dhammam paccaya asavasampayutto dhammo uppajjati arammanapaccaya: tini paticcasadiso . asavavippayuttam dhammam paccaya asavavippayutto dhammo uppajjati arammanapaccaya: asavavippayuttam ekam khandhanca vatthunca paccaya tayo khandha dve khandhe ... patisandhikkhane vatthum paccaya khandha cakkhayatanam paccaya cakkhuvinnanam kayayatanam paccaya kayavinnanam vatthum paccaya asavavippayutta khandha vatthum paccaya domanassasahagato vicikicchasahagato uddhaccasahagato moho. {376.1} Asavavippayuttam dhammam paccaya asavasampayutto dhammo uppajjati arammanapaccaya: vatthum paccaya asavasampayutta khandha domanassasahagatam vicikicchasahagatam uddhaccasahagatam moham paccaya sampayuttaka khandha . asavavippayuttam dhammam paccaya asavasampayutto ca asavavippayutto ca dhamma uppajjanti arammanapaccaya: vatthum paccaya domanassasahagata vicikicchasahagata uddhaccasahagata khandha ca moho ca. {376.2} Asavasampayuttanca asavavippayuttanca dhammam paccaya asavasampayutto dhammo uppajjati arammanapaccaya: asavasampayuttam ekam khandhanca vatthunca paccaya tayo khandha dve khandhe ... . asavasampayuttanca asavavippayuttanca dhammam paccaya asavavippayutto dhammo

--------------------------------------------------------------------------------------------- page209.

Uppajjati arammanapaccaya: domanassasahagate vicikicchasahagate uddhaccasahagate khandhe ca vatthunca paccaya domanassasahagato vicikicchasahagato uddhaccasahagato moho. {376.3} Asavasampayuttanca asavavippayuttanca dhammam paccaya asavasampayutto ca asavavippayutto ca dhamma uppajjanti arammanapaccaya: domanassasahagatam vicikicchasahagatam uddhaccasahagatam ekam khandhanca vatthunca paccaya tayo khandha moho ca dve khandhe .... Adhipatipaccaya: anantarapaccaya: avigatapaccaya:. [377] Hetuya nava arammane nava sabbattha nava kamme nava vipake ekam avigate nava. Anulomam nitthitam. [378] Asavasampayuttam dhammam paccaya asavavippayutto dhammo uppajjati nahetupaccaya: vicikicchasahagate uddhaccasahagate khandhe paccaya vicikicchasahagato uddhaccasahagato moho . asavavippayuttam dhammam paccaya asavavippayutto dhammo uppajjati nahetupaccaya: ahetukam asavavippayuttam ekam khandham paccaya tayo khandha cittasamutthananca rupam dve khandhe ... ahetukapatisandhi yava asannasatta cakkhayatanam paccaya cakkhuvinnanam kayayatanam paccaya kayavinnanam vatthum paccaya ahetuka asavavippayutta khandha vatthum paccaya vicikicchasahagato uddhaccasahagato moho . asavasampayuttanca

--------------------------------------------------------------------------------------------- page210.

Asavavippayuttanca dhammam paccaya asavavippayutto dhammo uppajjati nahetupaccaya: vicikicchasahagate uddhaccasahagate khandhe ca vatthunca paccaya vicikicchasahagato uddhaccasahagato moho. Sankhittam. [379] Nahetuya tini naarammane tini naadhipatiya nava naanantare tini nasamanantare tini naannamanne tini naupanissaye tini napurejate satta napacchajate nava naasevane nava nakamme cattari navipake nava naahare ekam naindriye ekam najhane ekam namagge ekam nasampayutte tini navippayutte cha nonatthiya tini novigate tini. Evam itarepi dve ganana katabba. Nissayavaropi paccayavarasadiso.


             The Pali Tipitaka in Roman Character Volume 42 page 206-210. https://84000.org/tipitaka/read/roman_read.php?B=42&A=4168&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=4168&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=375&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=375              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]